________________
प्रशमरतिः हारि. वृत्तिः
सतां ग्रहाच्छोभा पोपकता च
॥३॥
अथैवंविधायाः सद्भिर्गृहीतायाः को गुणः स्यादित्याहसद्भिः सुपरिगृहीतं यत्किञ्चिदपि प्रकाशतां याति । मलिनोऽपि यथा हरिणः प्रकाशते पूर्णचन्द्रस्थः ॥१०॥
सद्भिः सुपरिगृहीतम्-अतिशयेनाङ्गीकृतम् यत्किमपि-असारमपि, आस्तां सारम् , प्रकाशतां-प्रकटताम् , याति-गच्छतिइति दार्टान्तिकः, दृष्टान्तमाह-मलिनोऽपि-कृष्णोऽपि, आस्ताममलिनः, यथा-येन प्रकारेण, हरिणो-मृगः,प्रकाशते-शोभते, कीदृशः?-पूर्णचन्द्रस्थः-पौर्णमासीशशिमध्यस्थित इति आर्यार्थः॥१०॥
अन्यदपि सज्जनचेष्टितं दृष्टान्तान्तरयुतमाहबालस्य यथा वचनं काहलमपि शोभते पितृसकाशे। तद्वत् सज्जनमध्ये प्रलपितमपि सिद्धिमुपयाति ॥११॥ | बालस्य-शिशोर्यथा वचन-जल्पितम् , काहलमपि-अव्यक्ताक्षरमपि शोभते-राजते पितृसकाशे-मातापित्रोरग्रत इति दृष्टान्तः, दार्टान्तिकमाह-तद्वत्-तथा सजनमध्ये प्रलपितमपि-अनर्थकं वचनमपि सिद्धिमुपयाति-ख्यातिमुपैतीत्यर्थः॥११॥
ननु पूर्वकविकृता अपि शमजननशास्त्रपद्धतयः सन्ति तत् पुनः किमनयेत्याशङ्याहये तीर्थकृत्प्रणीता भावास्तदनन्तरैश्च परिकथिताः। तेषां बहुशोऽप्यनुकीर्तनं भवति पुष्टिकरमेव ॥ १२॥
ये तीर्थकृत्प्रणीता भावा-जीवादयस्तदनन्तरैश्च-गणधरादिभिः परिकथिताः-प्रकीर्तिताः तेषां बहुशोऽप्यनुकीर्तन भवति पुष्टिकरम् । एवं अनेकधाऽपि संशब्दनं भवति-जायते पुष्टिकरमेवेत्यार्यार्थः ॥ १२॥
॥३॥
597
Mmjainelibrary.org
Jain Education
a
For Private Personal Use Only
l