SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः हारि. वृत्तिः ॥ ३० ॥ Jain Education In एकत्व भावनामाह एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् ॥ १५३ ॥ एकस्य जीवस्य जन्ममरणे भवत इति शेषः । तथा गतयश्च शुभाशुभाः, तत्र देवमनुष्यगती शुभे नरकतिर्यग्गती अशुभे भवतः । क्व ? - भवावर्ते -संसारे पुनः पुनभ्रमणे । तस्मादाकालिकं - सदाभावि हितं - पथ्यमेकेनैव जीवेनात्मनः - स्वस्य कार्यकरणीयं तच्च हितं संयमानुष्ठानमित्यर्थ इति ॥ १५३ ॥ अन्यत्वभावनामाह अन्योऽहं खजनात्परिजनाच्च विभवाच्छरीरकाच्चेति । यस्य नियता मतिरियं न बाधते तं हि शोककलिः ॥ १५४॥ न बाधतेन पीडयति । कः ? - शोककलिः - कलिकालस्वरूपं, कं ? - तं जीवम् । हिशब्दः स्फुटार्थो, यस्य नियता- निश्चिता, काऽसौ ? - मतिः- बुद्धिरियमेवेति अन्यतोल्लेखेन, अन्योऽहं ( ग्रं० ९०० ) स्वजनात् पित्रादेः परिजनाद्-दासादेर्विभवात्कनकादेः शरीराद्-देहात् एतेभ्यो भिन्नोऽहमिति ॥ १५४ ॥ अशुचित्वमाह अशुचिकरणसामर्थ्यादाद्युत्तरकारणाशुचित्वाच्च । देहस्याशुचिभावः स्थाने स्थाने भवति चिन्त्यः ॥ १५५ ॥ भवति - जायते चिन्त्यः - चिन्तनीयः । कः ? - अशुचिभावः - जुगुप्सनीयत्वं । क्व ? -स्थाने स्थाने - शिरःकपालादिषु । कस्य ? - देहस्य-तनोः । कस्मात् ? - अशुचिकरणसामर्थ्यात्, शुचिनोऽपि द्रव्यस्य कर्पूरादेरशुचिकरणसामर्थ्यमस्त्येव । तथा For Private & Personal Use Only एकत्वान्य त्वाशुचित्वानि 11 30 11 nelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy