SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ BA प्रशमरतिः हारि. वृत्तिः ध्यानानलप्रभाव: स तथा। निहतक्लेशः-अपगतदुःखः । यथा हि सर्वज्ञः-सर्वज्ञवद् । भाति-शोभते । न उपलक्ष्यते अनुपलक्ष्यो राहंशोमुखादिविभागस्तेनोन्मुक्तो-दुष्टग्रहांशविकल: पूर्णचन्द्र इव, एवं क्षीणमोहो भातीति दृष्टान्तद्वयमिति ॥ २६२॥ अथ तस्य ध्यानानलः किं करोतीत्याद्वयेनाह सर्वेधनैकराशीकृतसंदीप्तो ह्यनन्तगुणतेजाः। ध्यानानलस्तपःप्रशमसंवरहविर्विवृद्धबलः ॥२६३॥ क्षपकश्रेणिपरिगतः स समर्थः सर्वकर्मिणां कर्म । क्षपयितुमेको यदि कर्मसंक्रमः स्यात् परकृतस्य ॥२६४॥ परकृतकर्मणि यस्मान्न कामति संक्रमो विभागो वा । तस्मात् सत्त्वानां कर्म यस्य यत्तेन तद्वेद्यम् ॥२६॥ स ध्यानानलः समर्थो वर्तत इति शेषः । किं कर्तुं ?-क्षपयितुं । किं तत्-कर्म । केषां ?-सर्वकर्मिणां-समस्तजीवानामित्याद्वयक्रियाकारकघटना । यदि किं ?-यदि स्याद्-भवेत् । कः?-संक्रमः-संक्रमणं । कस्य ?-कर्म इति विभक्तिलोपाकमणः। कीदृशस्य ?-परकृतस्य-अन्योपात्तस्य । कीदृशो ध्यानानलः?-एक:-अद्वितीयः । पुनः कीदृशः?-सर्वेन्धनानां कर्मणां च एकराशीकरणं-संचयकरणमेकराशीकृतं तेन संदीप्तो-देदीप्यमानः २। हि पूरणे । अयमों-भावेन्धनं कर्म तट्यानं दहति द्रव्येन्धनं काष्ठादि तदनलो दहतीत्येवमत्र द्रष्टव्यम् । तथाऽनन्तगुणं तेजो यस्य सोऽनन्तगुणतेजाः। क एवंविधः?-ध्यानमेवानल:-अग्निर्यथा तपःप्रशमसंवरा एव हविः-घृतं तेन विवृद्धं-विशेषवृद्धिमुपगतं बलं-सामर्थ्य यस्य स तथेति ॥२६३ ॥ तथा क्षपकश्रेणिपरिगत:-क्षपकश्रेणिसंस्थितः । शेषं योजितमेव । अयमत्र भावार्थः-स क्षीणमोहो ध्यानानलेनात्मीयं कर्म दग्ध्वा परकीयमपि दहेत् यदि कर्मसंक्रमः स्यादिति ॥२६४ ॥ न चैतदेवं, यतः-ज कामति S SOSIOS Jain Education S onal jainelibrary.org For Private Personel Use Only
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy