________________
पहल
प्रशमरतिः हारि. वृत्तिः
किश्चिद्वक्तव्य.
॥१२॥
पछी बहार पडनारा ग्रन्थोमा (१) बे टीकाओ सहित अध्यात्मकल्पद्रुम " अंक ८९" (२) गौतमीय महाकाव्य, "अंक ९." (३) सटीक वैराग्यादि त्रण शतको आदि ग्रन्थो (४) अभिधानकोष-आदि प्रेसमा चालू छे. ग्रन्थने बहार पाडवामां लगभग त्रण | | वर्षनुं अंतर पड्युं छे खरूं पण सांसारिक अनेक उपाधियो वश त्रण वर्षे पण बहार पाडवा माटे हुं मने भाग्यशाली समझुछु. दा ग्रंथनो विषय शांतरसनो एकांत उपदेश छे, ए "प्रशमरति” नामथी स्पष्ट जणाई आवे छे. मूलपन्थना रचयिता पूर्वधर |
आचार्य श्रीमान उमास्वाति-वाचक छे. तेओ श्री क्यारे थया अने एमणे कया देशनी भूमि पोताना जन्मादियी पवित्र करी हती, ते| बाबतनो चोकस निर्णय तेवा साधनोना अभावे जो के अद्यापि थई शक्यो नथी, छतां सभाष्य-तत्त्वार्थसूत्रना रचयिता "उमास्वाति-वाचक" ए ज प्रस्तुत ग्रन्थना मूल प्रणेता छे. स्वयं उमास्वातिजीनी रचेली तत्त्वार्थभाष्यनी सम्बन्ध कारिकामांना
"वाचकमुख्यस्य शिवश्रियः प्रकाशयशसः प्रशिष्येण । शिष्येण घोषनन्दिक्षमाश्रमणस्यैकादशाङ्गविदः॥१॥ "वाचनया च महावाचकक्षमणमुण्डपादशिष्यस्य । शिष्येण वाचकाचार्यमूलनाम्नः प्रथितकीर्तेः॥२॥ "न्यग्रोधिकाप्रसूतेन विहरता पुरवरे कुसुमनाम्नि । कौभीषणिना खातितनयेन वात्सीसुतेनाय॑म् ॥ ३ ॥ "अहद्वचनं सम्यग् , गुरुक्रमेणागतं समवधार्य । दुःखात च दुरागम-विहतमतिं लोकमवलोक्य ॥ ४॥ "इदमुच्चै गरवाचकेन सत्त्वानुकम्पया दृब्धम् । तत्त्वार्थाधिगमाख्यं स्पष्टमुमास्वातिना शास्त्रम् ॥ ५॥ (त्रिभिर्विशेषकम् )
“यस्तत्त्वाधिगमाख्यं ज्ञास्यति च करिष्यते च तत्रोक्तम् । सोऽव्याबाधसुखाख्यं प्राप्स्यत्यचिरेण परमार्थम् ॥ ६॥" आ छ श्लोकोथी श्रीउमाखातिजी सम्बन्धे खुदुनी लखेली मात्र आटली ज विगतो स्पष्ट जणाई आवे छे:
॥१२॥
Jain Education
a
l
For Private & Personal use only
Remelibrary.org