SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः | हारि. वृत्तिः 11| 34 || Jain Education कारणेष्वपि तदकरणादित्यर्थः, भयकुत्साभ्यां - भीतिजुगुप्साभ्यां निरभिभवस्य - अनभिभूतस्य यत् सुखं प्रशान्तचेतसस्तत् कुतोऽन्येषामिति ॥ १२६ ॥ पुनर्विषयसुखात् प्रशमसुखस्योत्कर्षं निदर्शयन्नाह— सम्यग्दृष्टिर्ज्ञानी ध्यानतपोबलयुतोऽप्यनुपशान्तः । तं न लभते गुणं यं प्रशमगुणमुपाश्रितो लभते ॥१२७॥ सम्यग्रदृष्टिर्ज्ञानीति व्यक्तं, ध्यानतपोबलयुतोऽपि सन् प्राणी अनुपशान्तस्तं न लभते गुणं यं प्रशमगुणमुपाश्रितो लभते - प्राप्नोतीत्यतः प्रशमसुखायैव यतितव्यमिति ॥ १२७ ॥ भूयोऽप्यस्यैवोत्कर्षमाह - नैवास्ति राजराजस्य तत् सुखं नैव देवराजस्य । यत् सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥ १२८ ॥ स्पष्टमेव, किंतु राजराजः - चक्री, देवराजः - शक्र इति ॥ १२८ ॥ इदमेव पुनः स्पष्टयति सन्त्यज्य लोकचिन्तामात्मपरिज्ञानचिन्तनेऽभिरतः । जितलो भरोषमदनः सुखमास्ते निर्ज (व)रः साधुः ॥ १२९॥ सन्त्यज्य - मुक्त्वा लोकचिन्तां - स्वजनादिजनस्मृतिं सुखमास्ते - स्वस्थ स्तिष्ठति साधुरिति सम्बन्धः । कीदृश: ? - आत्मपरिज्ञानचिन्तनेऽभिरतः - परकार्यविमुखः, तथा जिताः - पराभूता रोपलोभमदना येन स तथा । अत एव निर्ज्वराः - अरोगाः, For Private & Personal Use Only शमिनः सुखं ॥ २५ ॥ jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy