________________
संयमादिव्यग्रता
SOSSEGOROCOLOSTOCK
वासितमितियावत् हृदयं-चित्तं यस्य स तथा । तस्य किं भवतीत्याह-न-नैव तत्किमप्यस्ति-विद्यते कालविवरम्-अद्धाक्षण इत्यर्थः यत्र-यस्मिन् क्वचन-कस्मिंश्चित् कालविवरेऽभिभवनं-परिभवो, रागादिभिरिति शेषः, स्याद्-भवेदिति ॥ ११९॥
तथा आचारार्थव्यग्रस्य न कदाचिद्विमतिर्मुक्तिपरिपन्थिनी साधोर्भवतीत्याहपैशाचिकमाख्यानं श्रुत्वा गोपायनं च कुलवध्वाः । संयमयोगैरात्मा निरन्तरं व्यावृतः कार्यः॥१२०॥ केनचिद्वणिजा मन्त्रबलेन पिशाचो वशीकृतः । पिशाचेनोक्तं-ममाज्ञादानमनवरतं च कार्य, परं यदैवाऽदेश न लप्स्ये तदैवाहं भवन्तं विनाशयिष्यामीति । प्रतिपन्नं वणिजा । आज्ञा च दत्ता गृहकरणधनधान्यानयनकनकादिविभूतिसम्पादनविषया । सम्पादिता च पिशाचेन । पुनश्चाज्ञा मार्गिता । वणिजा चाभिहितो-दीर्घवंशमानीय गृहाङ्गणे निखाय आरोहणमवरोहणं च कुर्वीथाः तावद्यावदन्यस्याज्ञादानस्यावकाशो भवति इति । न चास्ति छिद्रं किंचिद्वणिजो यत्राभिभवः स्यादिति मन्यमानेन पिशाचेनोक्तं-छलितोऽहं त्वया, न तु मया त्वमिति । ततो मुत्कलय मां, कार्यकाले स्मरणीय इत्यभिधाय स्वस्थानमगमत्पिशाच इति । एवं साधोरप्यहोरात्राभ्यन्तरानुष्ठेयासु क्रियासु वर्तमानस्य नास्ति छिद्रं यत्र विषयेच्छायां प्रवृ. त्तिरिति । तथा द्वितीयं कुलवध्वाख्यानं कथ्यते-यथा काचित् कुलवधूर्देशान्तरगतभर्तृका । तया सखी भणिता-कंचन युवानमानय।तयोक्तम्-एवं करोमि धृत्या स्थेयमित्यभिधाय परिणामसुखदं सर्व शोभनमिति चिन्तयन्त्या श्वशुरस्य निवेदितं। ततस्तेन द्वितीयेऽहि निजभार्यया सह शब्दराटीकृता-यथा त्वं स्फेटयसि गृहं । तयोक्तं-न शक्नोम्यहं निर्वाहयितुं गृहमिदं, मुक्तोऽयं संप्रति मयाऽधिकारः। ततः श्वशुरेण सा वधूहन्यापारेषु नियुक्ता, सर्व गृहन्यापारं करोति, तत आकुलमनाः
Jain Education
a
l
For Private Personel Use Only
jainelibrary.org