________________
प्रशमरतिः
अवचूर्णी।
॥६४॥
SHUSHUSHOLO OG
अपथ्यसमाचरणं, तदेव धर्मस्तदपनोदकर्ता । गुरुमुखमलयाचलोद्भूतचन्दनरसस्पर्शः॥७॥ शुश्रूषा-श्रोतुमिच्छा, यदाचार्य उपदिशति तत्सम्यक् श्रौति क्रिययोपयोगं च नयति ॥ ७२ ॥ तपसोऽनशनादेवलं-सामर्थ्य संवरफलं । निर्जरा-कर्मपरि [शाटि:] साटिः॥७३॥ योगनिरोधः शैलेशीप्राप्तिरूपोऽतो विनय एव कार्यः॥ ७४॥ विनयाद् व्यपेतं-विगतं मनो येषां ते । त्रुटिमात्रमणुमात्रप्रायं, विषयः-शब्दादिस्तत्सङ्गादजरामरवत्-सिद्धवनिरुद्विग्नानिर्भयाः॥७५॥
ऐहिकसुखमानिनः रसलाम्पट्यं सात-सुखमृद्धिर्विभवो रसा-मधुरत्वादय, एतेषु गौरवं रसलाम्पव्यं, तस्माद्धेतोर्वर्तमानसुखदर्शिनोऽतीवानुकूलविषयोपभोगपराः॥ ७६ ॥ ___ जात्या-अवितथा, हेतवो-दृष्टान्ताश्चरितकल्पितोदाहरणानि-तैः प्रसिद्धं, अजरमपरापरप्रदानेऽप्यक्षीणमुपनीतं-दीयमानं, तेनैव बहुमन्यन्ते । रसायनमप्यविरुद्धं नित्यानित्ययोरेकत्र वस्तुनि सहाऽवस्थानेऽपि विरोधरहितत्वं,न कस्याऽपि भयं करोतीत्यभयकर-क्षुद्रोपद्रवनाशि ॥ ७७॥
प्रकुपितपित्तधातुत्वाद्विपरीतबुद्धिस्तस्य क्षीरं कटुकं भवति ॥ ७८ ॥ यद्यपि सुदुःसहपरिषहेन्द्रियनिरोधसम्भवत्सन्तापादादौ कटुकं तथापि निश्चयं पर्यन्तकाले मधुरमनेककल्याणयोगाद्रमणीयं । भव्यसत्त्वानुग्रहाय गणधरादिभिरहितं पथ्यं हितं । उद्धृत्ताः-स्वच्छन्दचारिणः ॥ ७९ ॥
SISUSTUSSEISTIGES
॥६४॥
Jain Education
NMainelibrary.org
For Private Personal Use Only
anal