SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ USGESCHLOSSAICOS जातिर्मात्राऽन्वयः, कुलं पितृसमुद्भवं, रूपं प्रतीतं, बलं शारीरः प्राणो, लाभः-प्रार्थितार्थप्राप्तिर्बुद्धिरौत्पत्तिक्यादिल्लिभ्यक-प्रियत्वं, श्रुतमागमः, क्लीवा-असत्त्वाः ॥८ ॥ भवभ्रमणे । (एवं) ज्ञात्वा को नाम विद्वान् जातिमदमालम्बेत् ? ॥ ८१॥ अनेकान् जातिविशेषान् जन्मोत्पादानिन्द्रियनिवृत्तिरिन्द्रियनिष्पत्तिः पूर्वकारणं येषाम् ॥ ८२॥ शीलमाचारः, शेषाणि प्रतीतानि, ननु-नियमेनैव ॥ ८३ ॥ रूपबलश्रुतबुद्धिविभवादयो गुणास्तैरलङ्कृतस्य सुशीलस्य कुलमदेन प्रयोजन-कार्य न विद्यते ॥ ८४ ॥ चयो-वृद्धिरपचयो-हानिस्तौ यस्यारोगजरापाश्रयिणो-रोगजराधारस्यैवं शुक्रादिसम्पर्कनिष्पन्ने देहे को मदावकाशोऽस्ति', अपि तु नाऽस्त्येव ॥ ८५॥ __सर्वदा संस्कर्तव्ये चर्मण्यसृजाऽवता स्थगिते । कलुषं मूत्रपुरीषरुधिरमेदोमज्जास्नायुप्रभृति, तेन व्याप्ते । निश्चयेन विनाशधर्मो यस्याऽस्ति ॥८६॥ ___ अतितीव्रज्वरशूलविसूचिकादिवेदनाः सन् तरुणबलोऽपि क्षणेन विगतबलत्वमुपैति । सुसंस्कारात्प्रणीताहाराभ्यवहारासायनदेवताराधनसामर्थ्याद्वीर्यान्तरायकर्मक्षयोपशमाद्वेति ॥ ८७॥ अनियतो भावः-सत्ता यस्य, कदाचिद्भवति कदाचिन्न भवति, विज्ञाय मरणबले प्राक्षे शरीरबलं द्रविणवलं च न क्रमते प्रतिक्रियायै ॥ ८८॥ SIRIUSCAS CASASSASSICS ISLAS Jain Educationidhion For Private & Personal Use Only M inelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy