________________
प्रशमरतिः
अवचूर्णी।
क्षयोपशमाल्लाभो भवति, लाभान्तरायकर्मोदयाच्च न लभते किश्चित् , नित्यानित्यौ दीनतागवौं ॥८९॥ | परो-दाता गृहस्थादिस्तस्य दानान्तरायक्षयोपशमोत्था शक्तिः, स्वशत्यनुरूपं ददाति । दातुर्यदि चेतः-प्रसन्नता भवति, साधु प्रति गुणानुराग उपयोगः । वस्त्राहारादिना ॥९॥ __ ग्रहणं-बहूनामपि पृथक् पृथग्वदतामपि पृथक् पृथक् शब्दोपलब्धिः , उदाहणं-संस्कृतगद्यपद्यशब्दार्थाभिधानं, परस्मा इति शेषः । नवकृतयो-भिनवं स्वयमेव प्रकरणाध्ययनादिकं करोति, विचारणा-सूक्ष्मेषु पदार्थेष्वात्मकर्मबन्धमोक्षादिषु युक्त्यनुसारिणीजिज्ञासादि, अर्थावधारणमाचार्यादिवचनविनिर्गतस्य शब्दार्थस्य सकृदेव ग्रहणं, न द्वित्रिवारोच्चारणादिप्रयासः, आदिशब्दाद्धारणा परिगृह्यते । बुद्धेरङ्गानि शुश्रूषादीनि, तेषां विधिविधानमागमेन प्रतिपादनं, तस्य विधेर्विकल्पा|स्तेषु कियत्स्वनन्तैः पर्यायवृद्धास्ते क्षयोपशमजनितबुद्धिविशेषाः परस्परमनन्तैः पर्यायैर्वृद्धाः सर्वद्रव्यविषयत्वान्मतिश्रुतयोरित्येवं बुद्ध्यङ्गविकल्पेष्वनन्तभेदैवृद्धेषु सत्सु ॥ ९१॥ | पूर्वपुरुषा गणधरप्रभृतयश्चतुर्दशपूर्वधरादयो यावदेकादशाङ्गविदवसानाः, सिंहा इव सिंहाः, परीषहकषायकुरङ्गप्रतिहननात्, तेषां विज्ञानातिशयो-विज्ञानप्रकर्षः, स एव सागरः-समुद्रो, विस्तीर्णबहुत्वात्, अनन्तस्य भाव आनन्यं, श्रुत्वाविभाव्य, साम्प्रता-वार्तमानिकाः ॥ ९२॥
कुत्सितं प्रियं भाषणं चटुकर्म, उपकारो निमित्तं यस्य, चटुकर्मणो निमित्तं मातापितृसम्बन्धादिकं कृत्वा ॥ ९३ ॥ परजनप्रसन्नताजनितेन तेन स्पृश्यते ॥ ९४ ॥
॥६५॥
JainEducati
For Private Personal use only
jainelibrary.org