SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्रुतपर्याया भेदा अनन्तगुणादयोऽसंख्यभवपरिच्छेदा उपर्युपरि पश्यतः सर्व दरिद्रमिति विदित्वा विकरणे-विक्रियां, कृतशेषश्रुतदाननिषेधमिति शेषः, वैक्रियसिंहरूपनिर्माणम् ॥ ९५ ॥ सम्पर्कश्च-संसर्ग आचार्यादिबहुश्रुतैः सहः,उद्यमश्च-प्रोत्साहः । मूलगुणा उत्तरगुणास्तेषां निष्पादकं श्रुतज्ञानं लब्ध्वा॥१६॥ "ज्ञानं मददर्पहरं, माद्यति यस्तेन तस्य को वैद्यः?। अमृतं यस्य विषायति, तस्य चिकित्सा कथं क्रियते?'॥॥॥९॥ जात्यादिमदमत्तः शुचिपिशाचाभिधानद्विज इव दुःखभाग्भवति ॥ ९८॥ जात्यादीनां बीजविनाशोद्यतेनाऽऽत्मोत्कर्षः परदूषणोद्धोषणं च ॥९९॥ परतिरस्कारः। भवे भवे, कोटिरानन्त्यसूचिका ॥१०॥ कर्मशब्देन गोत्रमेव । तद्रूपमेव योनिविशेषाश्चतुरशीतिलक्षास्तदन्तरैः कृतविभागम् ॥१०१॥ देशादीनां समृद्धिपर्यन्तानां विषमतां विलोक्य भवसंसरणे ॥१०२॥ अनाहतगुणदोष, एवंविधो जीवः । पञ्चेन्द्रियाणां निजनिजविषयगाय, तेन विबलो-गतशुभपरिणामो रागद्वेषोदयनियन्त्रितः॥ १०३॥ घटितव्यं-चेष्टितव्यम् ॥ १०४॥ तत्कथं चेष्टितव्यमित्याह-अनिष्टविषयाभिकाविणा भोगिना-भोगसक्तेन सह वियोगो विषयाणां कथं स्यात् । 'वै' इति प्रश्ने, आगमोऽभ्यसनीयः, अतिबाद व्यग्रहृदयेनाऽपि यथावद्विज्ञायैतानपायबहुलानागमोऽभ्यसनीयः॥१०५॥ कार Jain Education in der For Private & Personel Use Only HMMEinelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy