SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ सम्यग्दृष्टानं सम्यग्ज्ञानमिति नियमतः सिद्धम् । भा० सम्यग्दृष्टेनिं० आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्तम् ॥ २२७ ॥ २-८ उपयोगो० सामान्य खलु लक्षणमुपयोगो भवति सर्वजीवानाम् । ९ अष्टचतुर्भेदः साकारोऽनाकारश्च सोऽष्टभेदश्चतुर्धा च ॥ १९४ ॥ तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् । ३-६ सुप्रतिष्ठकवा० स्थालमिव च तिर्यगूलोकमूर्ध्वमथ मल्लकसमुद्गम् ॥ २११ ॥ (वृत्तौ-अमुनैव सूरिणा प्रकरणांतरेऽभिहितः सप्तविधोऽधोलोकस्तिर्यग्लोको भवत्यनेकविधः। तत्रा०) पञ्चदशविधानः पुनरूवलोकः समासेन ॥ २१२॥ १ ५१९२४ | उत्पादविगमनित्यत्वलक्षणं यत्तदस्ति सर्वमपि । सदसद् वा भवतीत्यन्यथाऽर्पितानर्पितविशेषात् ॥२०४॥ ५-२६२०२९ | योऽर्थो यस्मिन्नाभूत् साम्प्रतकाले च दृश्यते तत्र । तेनोत्पादस्तस्य विगमस्तु तस्माद्विपर्यासः ॥ २०५ ॥ ३ १७२२३१ साम्प्रतकाले पानागते च यो यस्य भवति सम्बन्धी । तेनाविगमस्तस्येति स नित्यस्तेन भावेन ॥२०६ ॥ ४ १८२३ ३०सूत्राणि धर्माधर्माकाशानि पुद्गलाः काल एव चाजीवाः। पुद्गलवजमरूपं तु रूपिणः पुद्गलाः प्रोक्ताः ॥ २० ॥ Artrotterrark Jan Education For Private Personal use only LATinelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy