________________
सम्यग्दृष्टानं सम्यग्ज्ञानमिति नियमतः सिद्धम् । भा० सम्यग्दृष्टेनिं०
आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्तम् ॥ २२७ ॥ २-८ उपयोगो०
सामान्य खलु लक्षणमुपयोगो भवति सर्वजीवानाम् । ९ अष्टचतुर्भेदः
साकारोऽनाकारश्च सोऽष्टभेदश्चतुर्धा च ॥ १९४ ॥
तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् । ३-६ सुप्रतिष्ठकवा०
स्थालमिव च तिर्यगूलोकमूर्ध्वमथ मल्लकसमुद्गम् ॥ २११ ॥ (वृत्तौ-अमुनैव सूरिणा प्रकरणांतरेऽभिहितः सप्तविधोऽधोलोकस्तिर्यग्लोको भवत्यनेकविधः। तत्रा०)
पञ्चदशविधानः पुनरूवलोकः समासेन ॥ २१२॥ १ ५१९२४
| उत्पादविगमनित्यत्वलक्षणं यत्तदस्ति सर्वमपि । सदसद् वा भवतीत्यन्यथाऽर्पितानर्पितविशेषात् ॥२०४॥ ५-२६२०२९ | योऽर्थो यस्मिन्नाभूत् साम्प्रतकाले च दृश्यते तत्र । तेनोत्पादस्तस्य विगमस्तु तस्माद्विपर्यासः ॥ २०५ ॥
३ १७२२३१ साम्प्रतकाले पानागते च यो यस्य भवति सम्बन्धी । तेनाविगमस्तस्येति स नित्यस्तेन भावेन ॥२०६ ॥ ४ १८२३ ३०सूत्राणि धर्माधर्माकाशानि पुद्गलाः काल एव चाजीवाः। पुद्गलवजमरूपं तु रूपिणः पुद्गलाः प्रोक्ताः ॥ २० ॥
Artrotterrark
Jan Education
For Private Personal use only
LATinelibrary.org