SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः हारि• वृत्तिः ॥४॥ Jain Education I स्वोपज्ञतत्त्वार्थसूत्रभाष्यकर्तृभिः (श्रीउमास्वातिवाचकैः) एव कृतमेतत्प्रकरणमित्येतत् निम्नोलिखितसमानपदार्थवाक्यात् सुकरमूहितुं सू. २ तत्वार्थश्रद्धानं सम्यग्दर्शनं सू. ३ तन्निसर्गादधिगमाद् वा निसर्गः -अधिगम: एतेष्वध्यवसायो योऽर्थेषु विनिश्वयेन तत्त्वमिति सम्यग्दर्शनमेतत्तु तन्निसर्गादधिगमाद्वा ॥ २२२ ॥ शिक्षाऽऽगमोपदेश श्रवणान्येकार्थिकान्यधिगमस्य । एकार्थः ( र्थे ) परिणामो भवति निसर्गः स्वभावश्च ॥ २२३ ॥ तावेकतराभावेऽपि मोक्षमार्गोऽप्यसिद्धिकरः || २३० ॥ पूर्वद्वयसम्पद्यपि तेषां भजनीयमुत्तरं भवति । पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिद्धः ॥ २३१ ॥ ज्ञानमथ पञ्चभेदं तत् प्रत्यक्षं परोक्षं च ॥ २२४ ॥ तत्र परोक्षं द्विविधं श्रुतमाभिनिबोधिकं च विज्ञेयम् । प्रत्यक्षं त्ववधिमनः पर्यायौ केवलं चेति ॥ २२५ ॥ सू. १ एकतराभावेऽपि सू. ११ आये. प्रत्यक्ष० १२ ८-६ विस्तराधिगमः ७ विस्तरेणाधिगमः सू. ३१ एकादीनि एषामुत्तरभेदविषयादिभिर्भवति विस्तराधिगमः । 0101 • एकादीन्येकस्मिन् भाज्यानि त्वाचतुर्म्य इति ॥ २२६ ॥ For Private & Personal Use Only ॥ २२६ ॥ उपोद्वातः 118 11 inelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy