________________
प्रशमरतिः हारि• वृत्तिः
॥४॥
Jain Education I
स्वोपज्ञतत्त्वार्थसूत्रभाष्यकर्तृभिः (श्रीउमास्वातिवाचकैः) एव कृतमेतत्प्रकरणमित्येतत् निम्नोलिखितसमानपदार्थवाक्यात् सुकरमूहितुं
सू. २ तत्वार्थश्रद्धानं सम्यग्दर्शनं सू. ३ तन्निसर्गादधिगमाद् वा
निसर्गः -अधिगम:
एतेष्वध्यवसायो योऽर्थेषु विनिश्वयेन तत्त्वमिति सम्यग्दर्शनमेतत्तु तन्निसर्गादधिगमाद्वा ॥ २२२ ॥ शिक्षाऽऽगमोपदेश श्रवणान्येकार्थिकान्यधिगमस्य । एकार्थः ( र्थे ) परिणामो भवति निसर्गः स्वभावश्च ॥ २२३ ॥ तावेकतराभावेऽपि मोक्षमार्गोऽप्यसिद्धिकरः || २३० ॥ पूर्वद्वयसम्पद्यपि तेषां भजनीयमुत्तरं भवति । पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिद्धः ॥ २३१ ॥
ज्ञानमथ पञ्चभेदं तत् प्रत्यक्षं परोक्षं च ॥ २२४ ॥ तत्र परोक्षं द्विविधं श्रुतमाभिनिबोधिकं च विज्ञेयम् । प्रत्यक्षं त्ववधिमनः पर्यायौ केवलं चेति ॥ २२५ ॥
सू. १ एकतराभावेऽपि
सू. ११ आये. प्रत्यक्ष० १२
८-६ विस्तराधिगमः
७ विस्तरेणाधिगमः
सू. ३१ एकादीनि
एषामुत्तरभेदविषयादिभिर्भवति विस्तराधिगमः ।
0101
• एकादीन्येकस्मिन् भाज्यानि त्वाचतुर्म्य इति ॥ २२६ ॥
For Private & Personal Use Only
॥ २२६ ॥
उपोद्वातः
118 11
inelibrary.org