SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ९-७ माता हि भूत्वा भगिनी अशुचिकरणसामर्थ्यादाद्युत्तरकारणाशुचित्वाच । माता भूत्वा दुहिता देहस्याशुचिभावः स्थाने स्थाने भवति चिन्त्यः ।। १५५ ॥ आद्युत्तरकारणाशुचित्वा० | माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । ९-११जिनवेदनीयाश्रयाः तद्यथा क्षुत्पिपासा० ब्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव ॥ १५६ ।। इत्यादिस्थानेषु सभाष्यतत्त्वार्थप्रकृतप्रकरणयोः साम्यमीक्षित्वा कस्को नैषामेककर्तृकतामङ्गीकुर्यात् ? । किंच अव्याहतश्रीमन्महावीरस्वामिशासनाः श्वेताम्बरास्तु अनेकप्रन्थेषु तत्वार्थसूत्रतद्भाष्यैतत्प्रकरणानामेककर्तृकतामुद्घाटमस्तकं ब्रुवत एव । प्रकरणमेतत् न श्रीतत्त्वार्थवत् केवलदर्शनशास्त्रतया दृब्धं, किन्तु श्रीचतुर्विधश्रमणादिसंघस्याराधनाहेतुकप्रशमस्थैर्यार्थ, तत एव च प्रान्यभागे अकृतार्थसाधूनाश्रित्यानुषंगिकपारमार्थिकफलदर्शनवत् (२९६ तः ३०१ यावत् ) गृहाश्रम्यपरपर्यायश्रावकाणां तद्बतसम्यक्त्वाचारनिदर्शनपूर्वकं तथाफलदर्शनं । शास्त्रं चेदं प्रशमरत्याख्यमन्वर्थसंज्ञाधारकं, तत एव 'प्रशमेष्टतयाऽनुसृताः' इति 'प्रशमजननशास्त्रपद्धतयः' इति चोदाजहुः पूज्याः, न चेदं तत्त्वार्थादिवत् पदार्थस्वरसनिरूपणामात्रप्राधान्यभृत् सार्वपार्षकं वा, किंत्वाचरणप्राधान्यभृत्, तत एव च प्रान्ते यतिदेशविरतानां साक्षात् पारम्परिकं च यत् प्रशमाचरणस्य फलं तदुपादर्शयन् , प्रशमश्च जैनानां नेतरदर्शनभावितानामिव केवलात्ममननादिलभ्यः, किन्तु कषायशान्तियुग्वैराग्यादिसमाचरणद्वारा, अत एव तत्रभवन्तोऽत्र प्रशमप्राधान्येन प्रावीवर्तन , सम्यक्त्वादीनां चाराधनापरतया व्याख्यानं चक्रुः । विषयाश्चहत्या विषयानुक्रमतो यथावद् ग्रंथपरिभावनतश्च गम्याः । शाखं| चेदं वाचकचक्रवर्तिविरचितत्वेनातीव प्रत्नं, तत एव चाचारांगादिचूर्णिकाराद्या अपि नैवास्ति राजराजस्वे'त्याद्याः कारिकाः साक्षि For Private & Personal use only PASIREIROSLANSIOG Jan Education t R elibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy