SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः लोकवार्चाविरोध अथ लोकानुवृत्तिमेव समर्थयतेहारि. वृत्तिः देहो नासाधनको लोकाधीनानि साधनान्यस्य । सद्धर्मानुपरोधात्तस्माल्लोकोऽभिगमनीयः ॥ १३२ ॥ ॥२६॥ देहः-शरीरं नासाधनकः, किंतु ससाधन एव । लोकाधीनानि-जनायत्तानि साधनानि-आहारोपधिप्रभृतीन्यस्य-देहस्य, तत् किं?-धर्मानुपरोधिनः(धतः)-सद्धर्मस्य-क्षमादेरविरोधाल्लोकोऽभिगमनीयः, धर्मविरुद्धत्यागेनानुवर्तनीय इति ॥१३२॥ लोकानुवर्तने उपायमाहदोषेणानुपकारी भवति परो येन येन विद्विष्टः । स्वयमपि तद्दोषपदं सदा प्रयत्नेन परिहार्यम् ॥ १३३ ॥ दोषेण-दूषणेन करणभूतेन उपकाररहितो भवति परो-लोको येन येन, दोषेणेति योगः । कीदृशः?-विद्विष्ट:-क्रुद्धः , पर इति सम्बन्धः। स्वयं-आत्मनैव तद् दोषपदं-दूषणस्थानं सदैव प्रयत्नेन परिहार्य-साधुना त्याज्यमिति ॥१३३॥ 'तत्परिहार्य मित्युक्तं प्राक्, तद्विपक्षभूतस्य विधिविशेषमाहहा पिण्डैषणानिरुक्तः कल्प्याकल्प्यस्य यो विधिः सूत्रे । ग्रहणोपभोगनियतस्य तेन नैवामयभयं स्यात् ॥१३४॥ पिण्डस्यैषणा-गवेषणादिरूपा सा पिण्डैषणा, तत्प्रतिपादकत्वेनोपचारात् पिण्डैषणाध्ययनमुच्यते, तत्र निरुक्तो-निश्चयेन भणितः स तथा, को?-विधिरिति योगः। कस्य ?-कल्प्या-ग्राह्यः अकल्प्यः-परिहार्यःसमाहारात्तस्य, पिण्डस्येति सामर्थ्यग-| ६ म्यम् । यः कश्चिद्विधिः-उपभोगानुपभोगात्मकः सूत्रे-सिद्धान्ते, तेन-विधिना ग्रहणोपभोगयोः-आदानसेवनयोर्नियतः-परि LAPORACIOSAS |॥ २६ ॥ Jan Education For Private Personal Use Only R Enelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy