SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ SARANASANCES द्विचत्वारिंशद्देदा नाम्नः, द्वौ वारौ द्विः द्विश्च पञ्च च २ ते तथा भेदा यस्य स तथा । तत्र भेदद्वयं गोत्रस्य पञ्च भेदा कर्मभेदाः अन्तरायस्येति ॥ ३५॥ अथ प्रकृतिबन्धस्वरूपपुरःसरमेतासामेवानन्तरोक्तमूलोत्तरप्रकृतीनां स्थितिबन्धादीनाश्रित्य तीव्रादिवन्धोदयानाहप्रकृतिरियमनेकविधा स्थित्यनुभावप्रदेशतस्तस्याः। तीब्रो मन्दो मध्य इति भवति बन्धोदयविशेषः॥३६॥ प्रकृतिरिति जातावेकवचनम् । इयं पूर्वोक्तस्वरूपा अनेकविधा-बहुप्रकारा, मूलोत्तरभेदतो वर्तत इति शेषः । अनेन प्रकृतिबन्ध इति प्रतिपादितं भवति । तस्याः प्रकृतेः स्थित्यादीनामृत्य तीव्रादिभेदो बन्धोदयविशेषो भवतीति संटंकः । तत्र स्थितिः प्रकृतेर्बद्धायाः सत्या अविनाशेनावस्थानम् । अनुभावस्तु तस्या एव कटुककटुकतरादिभावेन वेदनम् । प्रदेशस्तु कर्मपुद्गलानामात्मप्रदेशैः सह संश्लेषः । ततो इन्द्रः, ते तथा तेभ्यः-ततः सकाशात्, तानाश्रित्येत्यर्थः। तस्या इति योजितमेव। किम?-तीवो-गाढस्तथा मन्दः-स्तोकः तथा मध्यो-मध्यवर्तीत्येवं भवति-जायते बन्धः-संग्रह उदयः-अनुभवनम्, तयोर्विशेषो-भेदो यः स तथा, बन्धविशेषः उदयविशेषश्चेत्यर्थ इति । किमुक्तं भवति ?-यदा प्रकृतेः स्थितिरुत्कृष्टा भवति । तदा अनुभावप्रदेशावप्युत्कृष्टौ भवतः, ततस्तस्यामुत्कृष्टस्थितौ तीव्रौ बन्धोदयौ स्याताम् , एतदनुसारेण मन्दमध्यौ तौ भावनीयाविति ॥ उत्कृष्टा स्थितियथा-"आइल्लाणं तिण्हं चरिमस्स य तीस कोडिकोडीओ।अयराण मोहणिजस्स सत्तरी होइ विन्नेया ॥१॥नामस्स य गोत्तस्स य वीसं उक्कोसिया ठिई भणिया। तेत्तीस सागराई परमा आउस्स बोद्धबा ॥२॥ जघन्या तु-चेयणियस्स उ बारस नामगोयाण अट्ठ उ मुहुत्ता । सेसाण जहन्नठिई भिन्नमुहुत्तं विणिहिट्ठा ॥३॥" RESUPERRORE Jain Education For Private Personel Use Only ujainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy