SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ बन्धो प्रशमरतिः तदनयाऽऽर्यया प्रकृतिबन्धः स्थितिबन्धोऽनुभागबन्धः प्रदेशबन्धश्च प्रकृत्युदयः स्थित्युदयोऽनुभावोदयः प्रदेशोदय-80 हारि. वृत्तिः । |श्चोक्तो ज्ञेय इत्यार्यार्थः॥३६॥ लेश्याश्च ___ साम्प्रतमस्य चतुर्विधबन्धस्य यथासम्भवं हेतूनाह॥८॥ | तन्त्र प्रदेशवन्धो योगात् तदनुभवनं कषायवशात् । स्थितिपाकविशेषस्तस्य भवति लेश्याविशेषेण ॥ ३७॥ २ तत्र-तेषु प्रकृतिबन्धादिषु मध्ये प्रदेशबन्ध उपलक्षणत्वात् प्रकृतिबन्धश्च योगात्-मनोवाक्कायरूपात् शुभात् शुभ इतरस्मा|दितरो भवतीति । तथा तस्य प्रदेशबन्धप्रकृतिबन्धोपात्तस्य कर्मणोऽनुभवनम्-अनुभावो-वेदनं कषायवशात् । तथा स्थितेः | पाकविशेषो-जघन्यमध्यमोत्कृष्टस्थितिनिवर्तनं तस्य कर्मणो भवति-जायते लेश्याविशेषेण 'कषायपरिणामो लेश्या' इति वच नात् परमार्थत इत्यार्यार्थः॥ ३७॥ । एतासां नामानि सदृष्टान्तं कर्मबन्धस्थितिविधातृत्वं चाह। ताः कृष्णनीलकापोततैजसीपद्मशक्लनामानः । श्लेष इव वर्णवन्धस्य कर्मबन्धस्थितिविधायः॥ ३८॥ 31 इति प्रथमार्धे षट् नामानि कृतद्वन्द्वसमासानि, पञ्चानां हृस्वत्वं “याकारौस्त्रीकृतौ ह्रस्वी क्वचित्" इति सूत्रे क्वचिन्द्रहणाद्, इत एव तैजस्या न ह्रस्वत्वमिति, तथा नामानोऽत्र विकल्पेनेकार इति । आसां स्वरूपमन्यतोऽवधारणीयम् । श्लेष इव-वज्रलेपादिवद्वर्णवन्धस्य-चित्रे हरितालादिवर्णकदाढयस्य कर्मबन्धस्थितिविधायो-ज्ञानावरणादिबन्धनस्थानकारिका इत्यार्यार्थः३८ इत्यार्यापञ्चकेन कर्मोक्तमिति कर्माधिकारः॥४॥ ८ ॥ Jain Education a l For Private Personal Use Only M ainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy