________________
प्रशमरतिः हारि.वृत्तिः ॥३६॥
शास्त्रशब्दार्थः
RECENERALARAK
शिष्ट्यर्थः । त्रैडिति पालनार्थे विनिश्चितो-विशेषेण निर्णीतः । केषाम् ?-सर्वशब्दविदा-प्राकृतसंस्कृतादिशब्दज्ञानां, विनि-16 श्चित इति योग इति ॥ १८६॥
पूर्वोक्तमर्थ व्यक्तीकुर्वन्नाहयस्माद्रागद्वेषोद्धतचित्तान् समनुशास्ति सद्धर्मे । संत्रायते च दुःखाच्छास्त्रमिति निरुच्यते तस्मात् ॥ १८७॥
यस्माद्-यतः कारणाद्रागद्वेषोद्धतचित्तान्-प्रीत्यप्रीतिकोडीकृतहृदयान् समनुशास्ति-शिक्षयति, विपरीतमशुभं मा कुरु, शुभं चानवरतं कुरु, ततस्ते धर्मः, इत्यादिरूपां शिक्षा ददाति इत्यार्यार्धन 'शासु अनुशिष्टा'वयं धातुर्व्यक्तीकृतः, तथा संत्रायते च-रक्षति, कान् ?-सद्धर्मे-सदाचारे स्थितानिति शेषः, कुतः ?-दुःखात्, शास्त्रमिति निरुच्यते-निश्चितमभिधीयते | तस्मादित्यत्र योगः॥ १८७॥
शासनसामर्थ्येन तु संत्राणबलेन चानवद्येन ।युक्तं यत्तच्छास्त्रं तचैतत् सर्वविद्वचनम् ॥ १८८ ॥ शासनस्य-शिक्षणस्य सामर्थ्य-बलिष्ठता तेन । तुरवधारणे । संत्राणस्य-पालनस्य बलं-सामर्थ्य तेन । चः समुच्चये। | उभयेन कथंभूतेन ?-अनवद्येन-निर्दोषेण, युक्तं-सहितं यत्किमपि तच्छास्त्रं, उच्यत इति शेषः। तच्च शास्त्रमेतत्-जगत्प्र-| सिद्धं सर्वविद्वचन-जिनोक्तमिति ॥ १८८॥
॥ इति कथाधिकारः॥
Jain Education ine
mal
For Private Personel Use Only
Mainelibrary.org