SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः हारि.वृत्तिः ॥३६॥ शास्त्रशब्दार्थः RECENERALARAK शिष्ट्यर्थः । त्रैडिति पालनार्थे विनिश्चितो-विशेषेण निर्णीतः । केषाम् ?-सर्वशब्दविदा-प्राकृतसंस्कृतादिशब्दज्ञानां, विनि-16 श्चित इति योग इति ॥ १८६॥ पूर्वोक्तमर्थ व्यक्तीकुर्वन्नाहयस्माद्रागद्वेषोद्धतचित्तान् समनुशास्ति सद्धर्मे । संत्रायते च दुःखाच्छास्त्रमिति निरुच्यते तस्मात् ॥ १८७॥ यस्माद्-यतः कारणाद्रागद्वेषोद्धतचित्तान्-प्रीत्यप्रीतिकोडीकृतहृदयान् समनुशास्ति-शिक्षयति, विपरीतमशुभं मा कुरु, शुभं चानवरतं कुरु, ततस्ते धर्मः, इत्यादिरूपां शिक्षा ददाति इत्यार्यार्धन 'शासु अनुशिष्टा'वयं धातुर्व्यक्तीकृतः, तथा संत्रायते च-रक्षति, कान् ?-सद्धर्मे-सदाचारे स्थितानिति शेषः, कुतः ?-दुःखात्, शास्त्रमिति निरुच्यते-निश्चितमभिधीयते | तस्मादित्यत्र योगः॥ १८७॥ शासनसामर्थ्येन तु संत्राणबलेन चानवद्येन ।युक्तं यत्तच्छास्त्रं तचैतत् सर्वविद्वचनम् ॥ १८८ ॥ शासनस्य-शिक्षणस्य सामर्थ्य-बलिष्ठता तेन । तुरवधारणे । संत्राणस्य-पालनस्य बलं-सामर्थ्य तेन । चः समुच्चये। | उभयेन कथंभूतेन ?-अनवद्येन-निर्दोषेण, युक्तं-सहितं यत्किमपि तच्छास्त्रं, उच्यत इति शेषः। तच्च शास्त्रमेतत्-जगत्प्र-| सिद्धं सर्वविद्वचन-जिनोक्तमिति ॥ १८८॥ ॥ इति कथाधिकारः॥ Jain Education ine mal For Private Personel Use Only Mainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy