SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ विषयदोषाः प्रशमरतिः ₹ शयनासनसम्बाधनसुरतलानानुलेपनासक्तः । स्पर्शव्याकुलितमतिर्गजेन्द्र इव बध्यते मूढः ॥ ४५॥ हारि. वृत्तिः ___ कलं-मनोज्ञं श्रूयमाणम् , रिभितं-घोलनासारम् , मधुरं-श्रोत्रसुखदायकम् । ततः पदत्रयस्य कर्मधारयः। तच्च तद् गान्धर्व॥९॥ गीतं तत्तथा । तूर्याणि-वादित्राणि, योषिद्विभूषणानि-नूपुरादीनि तेषां कृतद्वन्द्वानां रवो-हृदयाह्लादको घोषः स आद्यो येषां वीणादीनां ते तथा। तैः किमित्याह-श्रोत्रावबद्धहृदयः-श्रवणासक्तचित्तो हरिण इव विनाशमुपयातीति व्यक्तम् ॥४१॥ गतिविभ्रमः-सविकारगमनम् , यद्वा पृथग्द्धे पदे, ततो गतिः-मण्डनतारूपा, विभ्रमो-मनोहराभरणानामङ्गेषु रचनात्मकः । | यद्वा विभ्रमः-चिरकालात् प्रियदर्शने प्रीत्या सोत्सुकमुत्थानम् , इङ्गितं तु-स्निग्धावलोकनम् , यद्वा महामतिज्ञेयं गूढं मनश्चेष्टितम्, आकारस्तु-स्तनमुखोरसन्निवेशो, यद्वा सर्वशरीरस्य हृद्यं संस्थानम् । हास्यं तु-सविलासं सलीलं हसनम् । लीलापदं | सर्वक्रियासु प्रवर्तनम् । कटाक्षः-सराग तिर्यनिरीक्षणम् , यद्वा चित्रा दृष्टिसंवरा, एतैर्गत्यादिभिर्विक्षिप्तो-विह्वलीकृतः सः, तथा रूपावेशितचक्षुः वनितारूपादौ निवेशितदृष्टिः शलभ इव विपद्यते, विवशः-पतङ्गवद्विनश्यत्य शरण इति ॥४२॥ स्नान-सुगन्धिजलदेहधावनम् अङ्गरागस्तु कुङ्कुमादिः, सुरभिद्रव्यनिष्पन्ना दीपवर्त्याकारा वर्तिका, वर्णकः-चन्दनम्, धूपस्तु प्रतीतः, अधिवासस्तु-कस्तूरिकादि, पटवासस्तु-वस्त्रसौरभ्यकारी गन्धविशेषः, एषां सप्तानां द्वन्द्वः तैः, 'याकारा'से विति क्वचिद्हणात् इस्वत्वं वर्तिकायाः। गन्धभ्रमितमनस्को-गन्धविह्वलचित्तो मधुकर इव नाशमुपयाति-भ्रमरवद्वि नश्यतीति ॥४॥ SSSSS ॥ ९ ॥ Jain Education a l For Private Personal Use Only Mainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy