________________
प्रशमरतिः
वक्तुमपि शक्तः, आस्तां परिहर्तुम् ॥ २४॥ आमोतीति सर्वेषु पदेषु योज्यम् ॥२५॥
अवचूर्णी।
॥६२॥
hx
आत्मीयेनैव दोषेणोपहतो भवति ॥२८॥ सर्वेषामपायानां स्थानस्य द्यूतादिसर्वव्यसनराजमार्गस्य-सर्वसंचरणपथस्य ग्रासीभूतः क्षणमपि-स्तोककालमच्यास्तां प्रभूतकालं, दुःखादन्यत्सुखमुपगच्छेदिति प्रतीतिः॥ २९ ॥ भवे नरकादौ संसरणं, तत्र दुर्गमार्गो-विषमाध्वा, तस्य प्रणेतारो-नायका आदेशका एते कषायाः, कारणभूतत्वात् ॥३०॥ ममकाराहङ्कारयो रागद्वेषावपरपर्यायः, पदद्वयस्य पर्याये ब(मूलमान्तरम् ॥३१॥ द्वन्द्वं-युगलं । समासः-संक्षेपः॥ ३२॥ मिथ्यादर्शनं-तत्त्वाश्रद्धानलक्षणं, प्रमादो-मद्यादिः, योगाः-सत्यादयः, तन्मिथ्यात्वाविरतिप्रमादादियुतौ रागद्वेषौ॥३॥ मूलप्रकृतिसम्बन्धी॥ ३४ ॥
॥६२॥
तस्याः प्रकृतेर्बन्धोदययोर्विशेषोऽविनाशेनाऽवस्थिति:-स्थितिः, अनुभागो-रसा, प्रदेशो-दलसंचयः॥३६॥ तेषु बन्धभेदेषु चतुर्यु प्रदेशबन्धो योगात्-मनोवाकायच्यापारात्तस्य-प्रदेशस्थस्य कर्मणः ॥ ३७॥
Jain Education
For Private Personal Use Only
Grainelibrary.org