________________
Jain Education
वर्णकानां बन्धो-दृढीकरणं, तस्मिन् श्लेष इव ॥ ३८ ॥
(कादि ) गतिर्भवगतिर्मूलं - बीजं यस्या, इन्द्रियविषयाः (स्पर्शनादयः ), निवृत्तिः (१) ॥ ३९ ॥ दुःखकारणं कर्म तया तयाऽऽदत्ते ॥ ४० ॥
कलाऽस्त्यस्मिन्निति कल - ग्रामरागरीत्या युक्तं, रिभितं - घोलनासारं, योषिद्विभूषणं- नूपुरादि, श्रोत्रेन्द्रियेऽवबद्धं हृदयं येन ॥ ४१ ॥
सविकारा गतिर्नयनोत्थं निरीक्षितं, देहसन्निवेशः, प्रेरितः ॥ ४२ ॥
स्नानमङ्गप्रक्षालनं चूर्ण, वर्तिर्गात्रानुलेपिनी, वर्तीनां समूहो वार्तिकं, चन्दनादिभिः स्नानादिभिर्गन्धैर्भ्रमितमाक्षिप्तं मनोऽस्येति सः ॥ ४३ ॥
खण्डशर्करादिः, स एव विषयो रसनायास्तस्मिन्नासक्त आत्मा यस्य । गलो- लोहमयोऽङ्कुशो, यन्त्रं - जालं, पाशो-वालादिमय स्तित्तिरादिग्रहण हेतुस्तैर्बद्धो - वशीकृतः ॥ ४४ ॥
आसनं-मसूरकादि, सम्बाधनं विश्रामणा, सुरतं मैथुनासेवा, अनुलेपनं-कुङ्कुमादिः, स्पर्शः - प्रियाया चुम्बनादिः । मोहितमतिः ॥ ४५ ॥
शिष्टा-विवेकिनः परलोकपथनिपुणास्तेषामिष्टा दृष्टिचेष्टाः । दृष्टिः- सन्मार्गोपदेशनं, चेष्टाः क्रियाः । दोषेष्वनियमं ग्राहितानीन्द्रियाणि यैः ॥ ४६ ॥
For Private & Personal Use Only
Jainelibrary.org