SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः अवचूर्णी। ॥६३॥ इन्द्रिययोग्यो विषयो भावः। येनाऽक्षाणीन्द्रियाणि तृप्तिं प्राप्नवन्त्यनेकस्मिन्मार्गे प्रकर्षेण लीनानि ॥४८॥ विषयो-रूपादिः परिणामवशान्मृतकलेवरादिवशादशुभः स्यात् , कचवरादिरशुभोऽपि वर्यः स्याद्धपनादिना ॥४९॥ कारणवशेन-निमित्तसामर्थेन यद्यत्प्रयोजनमर्थो जायते, यथा-येन प्रकारेण स्यात्तथा-तेनैव प्रकारेण तमर्थ शुभमशुभ चिन्तयति, यथा-शत्रुघ्नं विषं पितृघ्नं च ॥५०॥ शब्दादिः स्वरोचनेन परितोषमाधत्ते । स्वमत्या विकल्पो द्विषादिपरिणामजनितविकल्पनं, तत्राभिरता आसक्ताः॥५१॥ कदाचिद्वेषवशतः समुपजातरागस्य कदाचिद्रागवशान्निश्चयतः परमार्थतस्तद्रागद्वेषकारणमेव ॥ ५२॥ । रागद्वेषकृतप्रतिघातस्य ॥ ५३ ॥ इन्द्रियव्यापारे-शब्दादिप्रवर्तने भव्यमभव्यं वा करोति परिणामं रागयुतो द्वेषयुतः, स आत्मनो भावः कर्मबन्धस्य तस्य तस्य निमित्तमात्ममो-जीवस्य भवति ॥५४॥ मोहोऽज्ञानं, तत्त्वार्थाश्रद्धानं मिथ्यात्वमाश्रवेभ्योऽनिवृत्तिरविरतिः, रागादिभिर्विकथादिप्रमादमनःप्रभृतियोगयुतैः ॥५६॥ एतेषां दोषाणां संचयस्य जालमिव जालं, दुःखहेतुत्वादामूलादुद्धर्तुमप्रमत्तेन शक्यम् ॥५८॥ Jain Educatiobl i c For Private Personal Use Only jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy