SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Jain Educatio प्रकाशत - प्रकटतां । कृष्णिमानमपि बिच्छोभते, निःसारं यत्किञ्चित् ॥ १० ॥ काहलमप्यव्यक्ताक्षरमसम्बद्धं । प्रलपितमप्यनर्थकवचनमपि । प्रख्यातिम् ॥ ११ ॥ गणधरादिभिस्तेषां - ज्ञानादीनां भावानां पश्चात्कीर्तनमनुकीर्तनम् ॥ १२ ॥ पूर्वसेवितमपि पुनः पुनः सेव्यते । अनुयोजनीयं वाक्प्रबन्धेन ॥ १३ ॥ अर्थाभिधायिपदं - शास्त्रम् ॥ १४ ॥ आजीवनाकृते । कर्म - कृष्यादि । हेतुः कारणमभ्यसनीयः ॥ १५ ॥ X X X X X X ( काम: - ) बाह्यवस्तुभिः सहैकी भावेनाऽध्यवसायः । (अभिनन्द:-) इष्टप्राप्तौ तोषः ॥ १८ ॥ मिथ्यात्वोपहतया कलुषया दृष्ट्या विपरीतया युक्तः । मल- उपचितकर्मराशिः, पञ्चाश्रवमलबहुलश्च । (तीव्र) अभिसन्धानं - तीव्राध्यवसायः ॥ २० ॥ विनिर्णयः। संक्लेशः-कालुष्यं, विशुद्धिनैर्मल्यं, तयोर्लक्षणं-परिज्ञानं । संज्ञा एव कलयः ॥ २१ ॥ बन्धनं स्पृष्टं बन्धमात्रं दवरकबद्धसूची कलापवत्, ध्मातसूचीनां परस्परसंलुलितमिव निकाचितं - कुट्टितसूचीकलापवनिरन्तरं बहुविधघोलान्तः ॥ २२ ॥ कर्षितो - विलिखितः कृशो, (करुणः - ) दीनाः, अनुगत - आसक्तनवनवाभिलाषः । क्रोधीमानीत्यादिकथनीयताम् ॥ २३ ॥ tional For Private & Personal Use Only X w.jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy