________________
प्रशमरतिः
अवचूर्णी।
Corronnontorn
अनन्तानि-बहून्यक्षयाणि वा, गमा-मार्गाः सदृशपाठाश्च । पर्यायाः-क्रियाध्यवसायरूपा भेदाः क्रमपरिवर्तिनश्च घटादिशब्दानां कुटादिनामान्तराणि वा। अर्थाः-शब्दानामभिधेयानि द्रव्यगणितादयश्च धर्मास्तिकायादयो वा । हेतवोऽपूर्वार्थोपार्जनोपाया अन्यथाऽनुपपत्तिलक्षणाश्च। नयाः-प्राप्तार्थरक्षणोपाया नैगमादयः।शब्दाश्चित्रभाषादयः संस्कृतप्राकृतादयश्च ।। रत्नान्यामौषध्यादयश्च ॥३॥
श्रुतमागमो, बुद्धिरौ(त्पातिक्यादिका)त्पत्त्यादिका मतिस्त एव विभवो-धनं, तेन परिहीणकः । अवयवानामर्थप्राधान्यानामुञ्छको-मीलनं, गवेषयितुं सर्वज्ञपुरप्रवेशमिच्छुः॥४॥
चतुर्दशपूर्वविद्भिर्या इति सम्बन्धो योज्यः। प्रथिताः-प्रकाशिताः॥५॥ | (विसृता)विनिर्गताः श्रुतग्रन्थानुसारिण्यो वाचो विग्रुप इव परिशाटिप्राया आगमवचनप्राधान्यावयवभूताः कृपणेनेव सम्पिण्ड्योत्सेषिकाः परिशाटिताः॥६॥
श्रुतवाकूपुलाकिकाबहुमानसामथ्येढौकितया कलुषतुच्छया प्रशमस्पृहकत्वेनाऽनुसृता-कृता विरागमागोत्पादिका विरागपथः पदं स्थानं यस्या वा ॥७॥ I अवगीतोऽनादरणीयोऽर्थो यस्याः सा, 'न वा' निषेधे, गम्भीरप्रधानभावार्था अङ्गीकर्तव्या ॥८॥ | अत्र सतां सौजन्यविषये कारणं सत्स्वभावादन्यत्कोऽपि किं वक्ष्यति?, अपि तु नेति, वा तस्मादर्थे हियेस्मादर्थे, निसर्ग:-स्वभावतया सुष्ठ निपुणोऽपीति भणति कस्तेनाऽमत्सरिणा स्वभावेन कृता ॥९॥
॥६
॥
Jain Education N
ational
For Private Personel Use Only
Tr
ainelibrary.org