SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ प्र. र. ११ Jain Education श्रेष्ठि- देवचंद - लालभाई - जैनपुस्तकोद्धारे मन्थाङ्कः ८८ श्रीप्रशमरतिप्रकरणस्याऽवचूर्णी । ॐ नमः । अवचूर्णीः श्रीप्रशमरतेः शास्त्रस्य पीठबन्धः, कषायरागादिकर्मकरणार्थः । अष्टौ च मँदस्थाना-न्याचारो भावना धर्मः ॥ १ ॥ तदनु कैथा जीवद्या, उपयोगो भा ( वः ) वः षड्विधद्रव्यम् । चरेंणं शीलङ्कानि च ध्यनश्रेणिसमुद्धाताः ॥ २ ॥ योगनिरोधः क्रमशः, शिवगमनविधानेंमन्तफलमस्याः । द्वाविंशत्यधिकारा, मुख्या इह धर्मकथिकायाम् ॥ ३ ॥ श्रीउमास्वातिवाचकः पञ्चशतप्रकरणप्रणेता प्रशमरतिप्रकरणं प्ररूपयन्नादौ मङ्गलमाह नाभे० - चरमो देहः - कायश्चरमदा वा चरमभवदायिनीहा येषाम् ॥ १ ॥ महाविदेहादिभवान् । ‘चः' समुच्चये । जिनागमात् किञ्चि (न्मनाकू) दन्यत् (?) प्रशमरतिप्रकरणमित्यर्थः ॥ २ ॥ For Private & Personal Use Only ainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy