________________
प्र. र. ११
Jain Education
श्रेष्ठि- देवचंद - लालभाई - जैनपुस्तकोद्धारे मन्थाङ्कः ८८ श्रीप्रशमरतिप्रकरणस्याऽवचूर्णी ।
ॐ नमः ।
अवचूर्णीः श्रीप्रशमरतेः
शास्त्रस्य पीठबन्धः, कषायरागादिकर्मकरणार्थः । अष्टौ च मँदस्थाना-न्याचारो भावना धर्मः ॥ १ ॥ तदनु कैथा जीवद्या, उपयोगो भा ( वः ) वः षड्विधद्रव्यम् । चरेंणं शीलङ्कानि च ध्यनश्रेणिसमुद्धाताः ॥ २ ॥ योगनिरोधः क्रमशः, शिवगमनविधानेंमन्तफलमस्याः । द्वाविंशत्यधिकारा, मुख्या इह धर्मकथिकायाम् ॥ ३ ॥ श्रीउमास्वातिवाचकः पञ्चशतप्रकरणप्रणेता प्रशमरतिप्रकरणं प्ररूपयन्नादौ मङ्गलमाह
नाभे० - चरमो देहः - कायश्चरमदा वा चरमभवदायिनीहा येषाम् ॥ १ ॥ महाविदेहादिभवान् । ‘चः' समुच्चये । जिनागमात् किञ्चि (न्मनाकू) दन्यत् (?) प्रशमरतिप्रकरणमित्यर्थः ॥ २ ॥
For Private & Personal Use Only
ainelibrary.org