SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः हारि. वृत्तिः ॥ २९ ॥ Jain Education प्रकारैः केन ? - यतिना - साधुना, न-नैव आत्मा च परश्चोभयं च २ तेषां बाधकं - दुःखकारकमिह - इह लोके यत् परतश्चपरलोके सर्वाद्धं-सकलकालमिति ॥ १४७ ॥ इत इन्द्रियनियन्त्रणमाचष्टे - सर्वार्थेष्विन्द्रियसंगतेषु वैराग्यमार्गविघ्नेषु । परिसंख्यानं कार्यं कार्यं परमिच्छुना नियतम् ॥ १४८ ॥ सर्वार्थेषु - शब्दादिषु कीदृशेषु ? - इन्द्रियैः सङ्गताः - इन्द्रियाणां गोचरतां गतास्तेषु, तथा वैराग्यमार्गविघ्नेषु सम्यग्ज्ञानक्रियान्तरायेषु, किमित्याह - परिसंख्यानं - तत्त्वाव लोचनं कार्य, यत एते शब्दादय इत्वरा आयतावहिता इति ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानं विधेयं । कस्मात् पुनः परिसंख्यायन्ते गोचरमागताः शब्दादय इति ? - कार्य - प्रयोजनं परं - प्रकर्षवद् मो - क्षपदप्राप्तिलक्षणमिच्छता - अभिलषता नियतं शाश्वतम् ॥ १४८ ॥ ॥ इत्याचाराधिकारः ॥ तच्चेच्छता भावना भाव्या इत्याहभावयितव्यमनित्यत्वमशरणत्वं तथैकताऽन्यत्वे । अशुचित्वं संसारः कर्मास्रवसंवरविधिश्च ॥ १४९ ॥ निर्जरणलोकविस्तर धर्मखाख्याततत्त्वचिन्ताश्च । बोधिः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः ॥ १५० ॥ भावयितव्यं - चिन्तनीयं । किं तत् ? - अनित्यत्वं १ तथा अशरणत्वं - जन्माद्यभिभूतस्य नास्ति त्राणं २ 'तथैकताऽन्यत्वे' तत्रैकत्वम् - एक एवाहमित्यादि ३ अन्यत्वम् - अन्य एवाहं स्वजनेभ्यः ४ अशुचित्वं शुक्रशोणितादीनामादि (द्युत्तर) कारणाना For Private & Personal Use Only योगेन्द्रिय वशता ॥२९॥ jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy