SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ उपकरणस्यासंगता Sortarnos यदित्यार्याध कंठ्यम् । तत् कल्प्यमपि-शुद्धमपि पिण्डाद्यकल्प्यं, यच्च वस्तु प्रवचनकुत्साकर-शासननिन्दाविधायक तदप्यकल्पनीयमिति ॥ १४४॥ किंचिद्वस्तु शुद्धं-कल्प्यमकल्प्यं स्याद्, अतिस्निग्धादि, विकारहेतुत्वादनापत्तेः परिहार्य । तथा अकल्प्यमपि कल्प्यं स्याद्, वातविकारिणामिति । किं तदेवं स्यादित्याह-पिण्ड इत्यादि, स्पष्टं ॥ १४५ ॥ कदा कल्प्यं कदा वा अकल्प्यमिति विभजतेदेशं कालं पुरुषमवस्थामुपयोगशुद्धिपरिणामान् । प्रसमीक्ष्य भवति कल्प्यं नैकान्तात् कल्पते कल्प्यम् ॥ १४६॥ देश-ग्रामादिकं तथा कालं-दुर्भिक्षादिकं पुरुष-प्रबजितराजपुत्रादि अवस्थां-सहिष्णुत्वप्रभृतिकां प्रसमीक्ष्येति योगः, तथोपयोगश्च-गुणः, पाठान्तरे तु उपघातश्च-सक्तुकादिषु जीवसंसक्तिदोषः, शुद्धिः-चित्तनैर्मल्यं परिणामश्च-भावस्यान्यथाभवनं ते तथा तान् , क्वापि समाहारो दृश्यते ततस्तत् , असमीक्ष्य-पर्यालोच्य भवति-जायते कल्प्यं-ग्राह्यं, भवति कल्प्यं | शुद्धं पिण्डादि ।न-नैवैकान्तात्-निश्चयेन कल्पते-ग्राह्यं भवति कल्प्यं-शुद्ध पिण्डादि, देशाद्यपेक्ष्य अकल्प्यमपि कल्प्यं भवतीति भावनेति ॥ १४६॥ ___एवमनैकान्तिकं कल्प्याकल्प्यविधि निरूप्य योगत्रयनियमनायाहतचिन्त्यं तद्भाष्यं तत्कार्यं भवति सर्वथा यतिना । नात्मपरोभयबाधकमिह यत् परतश्च सर्वाद्धम् ॥ १४७ ॥ तत् चिन्त्य-चित्तेन चिन्तनीयं तद् भाष्यं वचनेन भणनीयं तत् कार्य-शरीरेण विधेयं भवति-जायते सर्वथा-सर्वेः Jain Education Homelonal For Private Personel Use Only Krjainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy