________________
विश्वहितबोधिदायकश्रीअमीझरापार्श्वनाथेभ्यो नमः श्रेष्ठि देवचन्द लालभाई जैनपुस्तकोद्धारे
श्रीमद्डमास्वातिकृता श्रीबृहद्गच्छीयश्रीहरिभद्रसूरिविरचितविवरणोपबृंहिता
प्रशमरतिः
SUCESCERES estek
नमः श्रीप्रवचनाय । उदयस्थितमरुणकरं दिनकरमिव केवलालोकम् । विनिहतजडतादोषं सद्वृत्तं वीरमानम्य ॥१॥ वक्ष्यामि प्रशमरतेविवरणमिह वृत्तितः किंचित् । जडमतिरप्यकठोरं स्वस्मृत्यर्थ यथाबोधम् ॥ २॥ (उपगीती)
यद्यपि मदीयवृत्तेः साफल्यं नास्ति तादृशं किमपि । सुगमत्वलघुत्वाभ्यां तथापि तत् संभवत्येव ॥३॥ इहाचार्यः श्रीमानुमास्वातिपुत्रस्त्रासितकुतर्कजनितवितर्कसम्पर्कप्रपञ्चः पञ्चशतप्रकरणप्रबन्धप्रणेता वाचकमुख्यः समस्तश्वेताम्बरकुलतिलका प्रशमरतिप्रकरणकरणे प्रवर्तमानःप्रथमत एव मङ्गलादिप्रतिपादकमिदमार्याद्वितयमुपन्यस्तवान
A
PESSEX
Jain Education International
For Private Personel Use Only
N
.jainelibrary.org