SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ कर्मभेदाः Prostornsortertorex दृष्ट-जिनैः कथितम्, तैरुपगृहीती-मिथ्यात्वादिभिः कृतसामथ्यौँ सन्तावष्टविधकर्मवन्धस्य हेतू-कारणे भवतः ॥ ३३ ॥ ॥इति रागाद्यधिकारः॥३॥ तं कर्मबन्धं मूलत आह स ज्ञानदर्शनावरणवेद्यमोहायुषां तथा नाम्नः । गोत्रान्तराययोश्चेति कर्मबन्धोऽष्टधा मौलः॥३४॥ कर्मणां बन्धः कर्मबन्धः स पूर्वोद्दिष्टोऽष्टधा भवतीति सम्बन्धः। कीदृशः?-मौलो-मूलप्रकृतिसम्बन्धी । किंनाम्नां कर्मणामत आह-ज्ञानदर्शनयोरावरणशब्दस्य प्रत्येकमभिसम्बन्धात् ज्ञानावरणदर्शनावरणवेद्यमोहायुषां कृतद्वन्द्वानां तथा नाम्नो गोत्रान्तराययोश्चेति ॥ ३४॥ अथोत्तरः स कतिविध इत्याहपञ्चनवद्ध्यष्टाविंशतिकद्विश्चतुःषट्कसप्तगुणभेदः। द्विःपञ्चभेद इति सप्तनवतिभेदस्तथोत्तरतः ॥ ३५॥ सप्त गुणा यस्य स सप्तगुणः, षटूश्चासी सप्तगुणश्च षटुसप्तगुणो-द्विचत्वारिंशत. पश्चच नव च द्वौ चाष्टाविंशतिका च द्वी च चत्वारश्च षटूसप्तगुणश्च ते तथाविधास्ते भेदाः-प्रकारा यस्य स तथा, कर्मबन्ध इति योगः। 'याकारा'विति सूत्रेण हस्वत्वं विंशतिकाशब्दे। तथा द्विश्च पञ्च च द्विःपञ्च ते भेदा यस्य स तथा, इत्येवमेकत्र मिलने सप्तनवतिभेदा भवन्तीति शेषः तथा समुच्चयार्थः, उत्तरतः-उत्तरभेदानाश्रित्य, अयमर्थः-ज्ञानावरणीयमुत्तरभेदापेक्षया मतिज्ञानावरणीयादि पञ्चधा। एवं दशनाव Jain Education For Private Personal Use Only Hainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy