________________
कर्मभेदाः
Prostornsortertorex
दृष्ट-जिनैः कथितम्, तैरुपगृहीती-मिथ्यात्वादिभिः कृतसामथ्यौँ सन्तावष्टविधकर्मवन्धस्य हेतू-कारणे भवतः ॥ ३३ ॥
॥इति रागाद्यधिकारः॥३॥ तं कर्मबन्धं मूलत आह
स ज्ञानदर्शनावरणवेद्यमोहायुषां तथा नाम्नः । गोत्रान्तराययोश्चेति कर्मबन्धोऽष्टधा मौलः॥३४॥ कर्मणां बन्धः कर्मबन्धः स पूर्वोद्दिष्टोऽष्टधा भवतीति सम्बन्धः। कीदृशः?-मौलो-मूलप्रकृतिसम्बन्धी । किंनाम्नां कर्मणामत आह-ज्ञानदर्शनयोरावरणशब्दस्य प्रत्येकमभिसम्बन्धात् ज्ञानावरणदर्शनावरणवेद्यमोहायुषां कृतद्वन्द्वानां तथा नाम्नो गोत्रान्तराययोश्चेति ॥ ३४॥
अथोत्तरः स कतिविध इत्याहपञ्चनवद्ध्यष्टाविंशतिकद्विश्चतुःषट्कसप्तगुणभेदः। द्विःपञ्चभेद इति सप्तनवतिभेदस्तथोत्तरतः ॥ ३५॥
सप्त गुणा यस्य स सप्तगुणः, षटूश्चासी सप्तगुणश्च षटुसप्तगुणो-द्विचत्वारिंशत. पश्चच नव च द्वौ चाष्टाविंशतिका च द्वी च चत्वारश्च षटूसप्तगुणश्च ते तथाविधास्ते भेदाः-प्रकारा यस्य स तथा, कर्मबन्ध इति योगः। 'याकारा'विति सूत्रेण हस्वत्वं विंशतिकाशब्दे। तथा द्विश्च पञ्च च द्विःपञ्च ते भेदा यस्य स तथा, इत्येवमेकत्र मिलने सप्तनवतिभेदा भवन्तीति शेषः तथा समुच्चयार्थः, उत्तरतः-उत्तरभेदानाश्रित्य, अयमर्थः-ज्ञानावरणीयमुत्तरभेदापेक्षया मतिज्ञानावरणीयादि पञ्चधा। एवं दशनाव
Jain Education
For Private Personal Use Only
Hainelibrary.org