SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः हारि. वृत्तिः अन्तर्भावो बन्धहेतुताच अथ मूलभणनपूर्व पृथकपदद्वयेनैषां अन्तर्भावमार्याद्वयेनाहममकाराहङ्कारावेषां मूलं पदद्वयं भवति । रागद्वेषावित्यपि तस्यैवान्यस्तु पर्यायः॥३१॥ माया लोभकषायश्चेत्येतद्रागसंज्ञितं द्वन्द्वम् । क्रोधो मानश्च पुनष इति समासनिर्दिष्टः ॥३२॥ ममकारो-ममेदं अहमस्य स्वामीत्याद्यः अध्यवसायः । अहङ्कारस्त्वहमेव प्रधानोऽन्यो ममाधम इत्यादिपरिणामस्तो, तथा किमित्याह-एषां कषायाणां मूलं-बीज उत्थानमित्यर्थः। पदद्वयमुक्तस्वरूपं भवति-जायते । तत्र ममकारे मायालोभी, अहङ्कारे क्रोधमानौ स्तः, इत्याभ्यां चत्वारोऽपि कषाया गृहीताः। तथा रागद्वेषौ-प्रीत्यप्रीती क्रोधादीनामुत्थानभूताविति प्रक्रम इति, अपिशब्द उपप्रदर्शनार्थः । तस्यैव-ममकाराहङ्कारेतिपदद्वयस्यैव, अन्यः-अपरः, तु समुच्चयार्थः, पर्यायोनामान्तरम् , भावार्थः प्राग्वदिति ॥ ३१॥ सुगमम् । किंतु द्वन्द्वं-युग्मं समासः-संक्षेपार्थो, भावार्थस्तु पूर्वार्याभावनातोऽवसेय इति ॥ ३२॥ अनन्तरं रागद्वेषा(वुक्ता)वथ तयोरेव सामान्यसामर्थ्यमाह.... मिथ्यादृष्ट्यविरमणप्रमादयोगास्तयोर्बलं दृष्टम् । तदुपगृहीतावष्टविधकर्मबन्धस्य हेतू तौ ॥ ३३॥ 'मिथ्यादृष्टिरिति' मिथ्यात्वम्-आभिग्रहिकादि पञ्चधा । न विरमणम्-अविरतिः पृथिव्यादिषु द्वादशविधम् । प्रमादोमद्यादिः पञ्चप्रकारः, योगाः-सत्यादयः पञ्चदशविधाः, ततो द्वन्द्वः ते तयोः-अनयो रागद्वेषयोर्बलम्-आदेशकारि सैन्यम्, CA4%ARECHARSASSES an Education For Private Personal Use Only www.jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy