________________
विनय
प्रशमरतिः हारि. वृत्तिः
वर्णनम्
॥१४॥
अथ विनयादेवोत्तर(रोत्तरफल)मार्यात्रयेणाहविनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चास्रवनिरोधः॥७२॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्मात् क्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥७३॥ योगनिरोधावसंततिक्षयः संततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः ॥७४॥
दृष्टमितिपदं वक्ष्यमाणं सर्वत्र योज्यम् । विनयफलं दृष्टम् । किं ?-शुश्रूषा-श्रोतुमिच्छा, यदाचार्य उपदिशति तत् सम्यक शुश्रूषते । श्रुत्वा चानुतिष्ठति । गुरुशुश्रूषाफलं श्रुतज्ञानं-आगमलाभो, ज्ञानस्य फलं विरतिः-नियमो, विरतिफलं | आस्रवनिरोध-आस्रवद्वारस्थगनं, संवर इत्यर्थः, इति ॥ ७२ ॥ संवरफलं तपोबलं-तपःसामर्थ्य, अथ तपसो निर्जरा फलं दृष्ट, कर्मपरिशाटनं, तस्मात् क्रियानिवृत्तिः-अक्रियत्वं, क्रियानिवृत्तेरयोगित्वं-योगनिरोध इति ॥ ७३ ॥ सुगम इति ॥७॥
ये पुनरविनीतास्तेषां स्वरूपमाहविनयव्यपेतमनसो गुरुविद्वत्साधुपरिभवनशीलाः । त्रुटिमात्रविषयसङ्गादजरामरवनिरुद्विग्नाः ॥ ७ ॥ विनयाद् व्यपेतं-नष्टं मनः-अन्तःकरणं येषां ते तथा । तथा गुरुविद्वत्साधुपरिभवनशीला:-आचार्यपण्डितयतिपराभवस्वभावाः। त्रुटि:-अल्पशब्दवाच्यः पदार्थः कालविशेषो वा स एव त्रुटिमात्रं त्रुटिमात्राश्च ते विषयाश्च-शब्दादयस्तेषु सङ्ग:सम्बन्धः तस्माद्धेतोः, किमित्याह-अजरामरवत्-जरामरणरहिता वयमिति विकल्पपरा लौकिकसिद्धाइव निरुद्विग्नाः-निर्भया। वर्तन्ते । न कदाचिदस्माकं जरामरणादि भविष्यतीति मन्यन्त इति ॥ ७५ ॥
॥१४॥
in Education Intematonai
For Private & Personel Use Only
www.jainelibrary.org