SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ द्रव्यात्मादि उवसमसेढि १ सिद्ध २ केवलिसु ३ एवमविरुद्धा पन्नरस सन्निवाइय भेया वीसं असंभविणो ॥१॥ उयइयखओवसामियपरिणामिएहिं चउरो गइचउक्के । खइयजुएहिं चउरो तयभावे उवसमजुएहिं ॥२॥" अत्र यन्त्रकं पञ्चदशभेदानां ॥ १९७॥ यदेभिर्लभ्यते तदाहऔदयि । मिश्र । पारि । गतिषु ॥३॥ औद । मिश्र । क्षायि । पारि । ग० शश एभिर्भावैः स्थानं गतिमिन्द्रियसंपदः सुखं दुःखम् । औद । मिश्र । औप । पारि । गति ४।४। औद। मिश्च । क्षा। औप । पारि।ग० ११५/ संप्रामोतीत्यात्मा सोष्टविकल्पः समासेन ॥१९८॥ औ। खा।पा। केवलिनः ॥१॥३॥ द्रव्यं कषाययोगावुपयोगो ज्ञानदर्शने चैव । खा । पारि । सिद्धाणं ॥२॥ चारित्रं वीर्य चेत्यष्टविधा मार्गणा तस्य ।। १९९ ॥ जीवाजीवानां द्रव्यात्मा सकषायिणां कषायात्मा। योगः सयोगिनां पुनरुपयोगः सर्वजीवानाम् ॥२०॥ ज्ञानं सम्यग्दृष्टेर्दर्शनमथ भवति सर्वजीवानाम् । चारित्रं विरतानां तु सर्वसंसारिणां वीर्यम् ॥२०१॥ द्रव्यात्मेत्युपचारः सर्वद्रव्येषु नयविशेषेण । आत्मादेशादात्मा भवत्यनात्मा परादेशात् ॥ २०२॥ एवं संयोगाल्पबहुत्वाद्यैर्नेकशः स परिमृग्यः। जीवस्यैतत्सर्व सतत्त्वमिह लक्षणैईष्टम् ॥ २०३ ॥ उत्पादविगमनित्यत्वलक्षणं यत्तदस्ति सर्वमपि । सदसदा भवतीत्यन्यथाजर्पितानर्पितविशेषात् ॥ २०४॥ एभिः-पूर्वोक्तैर्भावैः करणभूतैः स्थान-स्थितिमायुर्वा गति-पञ्चविधामिन्द्रियसम्पदः-एकेन्द्रियादिविभूतीः सुखं-आहादं Jain Educationimation For Private Personel Use Only www.jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy