________________
द्रव्यात्मादि
उवसमसेढि १ सिद्ध २ केवलिसु ३ एवमविरुद्धा पन्नरस सन्निवाइय भेया वीसं असंभविणो ॥१॥ उयइयखओवसामियपरिणामिएहिं चउरो गइचउक्के । खइयजुएहिं चउरो तयभावे उवसमजुएहिं ॥२॥" अत्र यन्त्रकं पञ्चदशभेदानां ॥ १९७॥
यदेभिर्लभ्यते तदाहऔदयि । मिश्र । पारि । गतिषु ॥३॥ औद । मिश्र । क्षायि । पारि । ग० शश
एभिर्भावैः स्थानं गतिमिन्द्रियसंपदः सुखं दुःखम् । औद । मिश्र । औप । पारि । गति ४।४। औद। मिश्च । क्षा। औप । पारि।ग० ११५/
संप्रामोतीत्यात्मा सोष्टविकल्पः समासेन ॥१९८॥ औ। खा।पा। केवलिनः ॥१॥३॥
द्रव्यं कषाययोगावुपयोगो ज्ञानदर्शने चैव । खा । पारि । सिद्धाणं ॥२॥
चारित्रं वीर्य चेत्यष्टविधा मार्गणा तस्य ।। १९९ ॥ जीवाजीवानां द्रव्यात्मा सकषायिणां कषायात्मा। योगः सयोगिनां पुनरुपयोगः सर्वजीवानाम् ॥२०॥ ज्ञानं सम्यग्दृष्टेर्दर्शनमथ भवति सर्वजीवानाम् । चारित्रं विरतानां तु सर्वसंसारिणां वीर्यम् ॥२०१॥ द्रव्यात्मेत्युपचारः सर्वद्रव्येषु नयविशेषेण । आत्मादेशादात्मा भवत्यनात्मा परादेशात् ॥ २०२॥
एवं संयोगाल्पबहुत्वाद्यैर्नेकशः स परिमृग्यः। जीवस्यैतत्सर्व सतत्त्वमिह लक्षणैईष्टम् ॥ २०३ ॥ उत्पादविगमनित्यत्वलक्षणं यत्तदस्ति सर्वमपि । सदसदा भवतीत्यन्यथाजर्पितानर्पितविशेषात् ॥ २०४॥ एभिः-पूर्वोक्तैर्भावैः करणभूतैः स्थान-स्थितिमायुर्वा गति-पञ्चविधामिन्द्रियसम्पदः-एकेन्द्रियादिविभूतीः सुखं-आहादं
Jain Educationimation
For Private Personel Use Only
www.jainelibrary.org