SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः हारि. वृत्तिः ॥ ४८ ॥ Jain Education धर्माद्भूम्यादीन्द्रियसंज्ञाभ्यः करणतश्च योगाच । शीलाङ्गसहस्राणामष्टादशकस्य निष्पत्तिः ॥ २४४ ॥ सम्यष्टिस्तथा ज्ञानी साधुरयलेन - सुखेनैव साधयति - निष्पादयति । किं तत् ? - शीलाङ्गसहस्राणामष्टादशकं २ तत् । कैरित्याह - विरति :- पापविरमणं तपः - अनशनादि ध्यानं - धर्मध्यानादि भावना - अनित्याद्या योगा - आवश्यकव्यापाराः एतैः क। ६००० का ६००० अ । ६००० कृतद्वन्द्वैः करणभूतैरिति । इयं स्थापना, चारणा पुनरियं न करेइ मणेणं आहार सण्णा म । २००० वा । २००० का । २००० । आ । ५०० भ । ५००। मेहु । ५०० प ५०० फा । १०० र । १०० । घ्रा । १०० च । १०० श्री । १०० ॥ पु । १० आ । १० ते । १० वा १० व । १० वे । १० ते । १० चो । १० पं । १० अ । १० खं । १ अ । २ म । ३ मु । ४ त । ५ सं । ६ स । ७ सो । ८ आ ९ वं ॥ १० ॥ विप्पजढो फासिंदियसंवुडे पुढविकायसंरक्खणपरे खंतिसंपन्ने इत्याद्य भ्यू वक्तव्येति ॥ २४३ ॥ चारणाकारणप ट्पदप्रतिपादनपरेयमार्या कथ्यते तानि च षट् पदान्यधस्तात् पूर्वोक्तैर्यन्त्र के विचार्याणि - धर्मात् - क्षान्त्यादिकात् भूम्यादिपृथिव्यादि इन्द्रियाणि - स्पर्शनादीनि संज्ञा - आहाराद्याः ततः पदत्रयस्य द्वन्द्वः । करणतश्च - मनःप्रभृतिकात्, योगात्करणकारण अनुमितिस्वरूपात्, शीलाङ्गसहस्राणां अष्टादशकस्य पूर्वोक्तयुक्त्या निष्पत्तिरिति ॥ २४४ ॥ शीलार्णवस्य पारं गत्वा संविग्न सुगम मार्गस्य । धर्मध्यानमुपगतो वैराग्यं प्राप्नुयाद्येोग्यम् ॥ २४५ ॥ तदेवं शीलार्णवस्य—महाशीलसमुद्रस्य पारं - पर्यन्तं गत्वा । कीदृशस्य ? - संविग्नैः - सुसाधुभिः सुगमः - सुप्राप्यो मार्गः - For Private & Personal Use Only शीलांगानि 1186 11 Inelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy