SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिःस तथा । ईदृशः सन् किमित्यत आह-स्वश्च-आत्मा परश्च-अन्यस्तौ तथा तावेवोभयं तस्य बाधकः-पीडाकारी भवति || वैराग्यहेतु: हारि वृत्ति यस्मात्कारणात् , तथा पञ्चेन्द्रियवलेन विबलो-विगतबलः स तथा । पञ्चेन्द्रियाणि जेतुं न शक्त इत्यर्थः । तथा रागद्वेषयोः पूर्वोक्तयोरुदयः-अनुभवनं तेन निबद्धो-नियन्त्रितः स तथा । सदोत्कृष्टरागद्वेष इत्यर्थः ॥१०३॥ यस्मादित्युक्तं तस्मात॥२०॥ ततः कारणात् घटितव्यं-घटना कार्या । व?-रागद्वेषत्यागे तथा पञ्चेन्द्रियप्रशमने च । किमर्थम् ?-शुभपरिणामावस्थितिहेतोः-शुभपरिणत्यवस्थाननिमित्तं इति ॥ १०४ ॥ तत्कथं घटितव्यमिति पूर्वोक्कार्यया संबन्धः ( ० ६०० ) केन?-भोगिना-भोगासकेन । कीदृशेन?-अनिष्टाश्च ते वक्ष्यमाणन्यायेन विषयाश्च प्रसिद्धस्वरूपास्ते तथा तानधिकांक्षति-1 अभिलषति तेनेत्येका पृच्छा । कथमात्यन्तिको वियोगो-विरहः स्यादेभिः सहेति शेषोऽत्र, एतत्तरण इति द्वितीया पृच्छा। तत्रोत्तरमाह-तेन भोगिना कीदृशेन ?-सुष्ठ व्याकुलितहृदयेनापि-बाढं व्यग्रचित्तेनापि सता निश्चयेन-एकान्तेन, किम् ?आगमः-सिद्धान्तः कार्यः-अभ्यसितव्यः, ततस्तेषामात्यन्तिकः प्रलयः स्यादिति । यद्वा तत् कथं वियोगः स्यादिति शेषः।। कयोः ?-रागद्वेषयोः प्रक्रमगम्ययोर्दै पूर्ववदिति प्रश्ने निर्वचनमाह-आगमः कार्य इति पूर्ववत् । केन कार्यः?-भोगिना । कीदृशेन ?-अनिष्टविषयाभिकाविणा । तथा सुव्याकुलहृदयेनापि निश्चयेनेति पदानां व्याख्या पूर्ववदिति । अन्ये त्वेवं ।। २० ॥ |अनिष्टविषयाभिकानिणां भोगिनामिति पाठान्तरं व्याख्यान्ति यथा इतिविशेषणानां जीवानां सुव्याकुलहृदयेन सह अपिः। पूरणे विरहस्तत्र तस्मात् कथं स्यादिति प्रश्ने प्रत्युत्तरं निश्चयेनागमः कार्यः ॥१०५॥ ॐॐॐ Join Education For Private Personal Use Only ahelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy