SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ जघन्ययोगौ क्रमेण वागुच्छासरूपौ, ताभ्यामसंख्येयगुणहीनौ निरुणद्धि, सूक्ष्मकाययोगनिरोधे तु पनक-उल्लिजीवस्तस्मादधोऽसंख्यगुणहीनः पर्याप्तिद्वयरहितो भवति ॥ २७९ ॥ ___ सूक्ष्मकाययोगनिरोधकाले तृतीयशुक्लध्यानी भवतीति तन्निरूपयन्नाह-सूक्ष्मक्रियमप्रतिपातिकं ध्यायति, तदैव च शैलेशी करोति-स्वदेहविभागहीनात्मप्रदेशाधनीभवति । ततः परेण-शेषकालेन निरुद्धसकलयोगो व्युपरतसकलक्रियमनिवृत्ति-18 ध्यानं ध्यायन चरमकर्मीशं क्षपयति ॥ २८॥ चरमभवेऽन्तिममनुष्यजन्मनि संस्थानं देहोच्छायप्रमाणं यस्य सिद्धिमुपजिगमिषोस्तस्मात्रिभागहीन-तृतीयांशेन न्यूनं | संस्थानावगाहनापरिमाणं करोति ॥ २८१॥ __ स भगवान् केवली तस्यां शैलेश्यवस्थायां मनोवागुच्छासकाययोगक्रियार्थविनिवृत्तो-निरुद्धसकलयोगक्रियोऽपरिमित|निजेरो-बहुकर्मक्षपणयुक्त आत्मा यस्य, स संसारमहासमुद्रादुत्तीर्णः-पारप्राप्त एव तिष्ठति ॥ २८२॥ | ईषद्रस्वानां-मनाग्यस्वाक्षराणां पञ्चको 'अइउऋल' रूपस्तस्योद्गीरणं-प्रोच्चारणं, तावन्मात्रायां परिमाणतस्तत्तुल्यकालीयां शैलेशीमेति-गच्छति । संयमवीर्याप्तबल:-सर्वसंवरवीर्येण प्राप्तवलो, विगताऽपगता लेश्या भावरूपा यस्य सः ॥ २८३ ॥ | पूर्वरचितं-प्रथममेव समुद्धातावसरेऽवस्थापितं प्रकृतिशेष गोत्रवेद्यायुषो यदवशिष्टमास्ते, तत्प्रकृतिशेष संयमश्रेण्यामन्तमुहूर्तगतसमयप्रमाणायां संस्थाप्य समये समये क्षपयन्नसंख्यातगुणमुत्तरोत्तरेषु समयेषु ॥ २८४ ॥ चरमकर्मीशानुत्तरप्रकृतीं-स्त्रयोदशसंख्याः । विनिहत्याऽपनीय । युगपदेककालम् ॥ २८५ ॥ NAGARWALA Jain Education indain For Private Personal use only Dinelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy