________________
प्रशमरतिः हारि वृत्तिः ॥ ५९॥
टीकाप्रशस्तिः अधिकाराश्च
श्रीहरिभद्राचार्य रचितं प्रशमरतिविवरणं किंचित् । परिभाव्य वृद्धटीकाः सुखबोधार्थ समासेन ॥३॥ अणहिलपाटकनगरे श्रीमजयसिंहदेवनृपराज्ये । बाणवसुरुद्र(११८५)संख्ये विक्रमतो वत्सरे व्रजति ॥ ४ ॥ श्रीधवलभाण्डशालिकपुत्रयशोनागनायकवितीर्णे । सदुपाश्रये स्थितैस्तैः समर्थितं शोधितं चेति ॥५॥ यदिहाशुद्धं किंचित् छद्मस्थत्वेन लिखितमस्माभिः। तच्छोध्यं धीमद्भिः सम्यक् संचिन्त्य समयज्ञैः॥६॥ शास्त्रस्य पीठबन्धः १ कषाय २ रागादि ३ कर्म ४ करणा ५ थाः ६। अष्टौ च मदस्थाना ७ न्याचारो ८ भावना ९ धर्मः १० ॥७॥ तदनु कथा ११ जीवाद्या १२ उपयोगा १३ भाव १४ षड्विधद्रव्यम् १५ । चरणं १६ शीलाङ्गानि च १७ ध्यान १८ श्रेणी १९ समुद्घाताः २० ।। ८॥ योगनिरोधः क्रमशः २१ शिवगमनविधान २२ मन्तफलमस्याः। द्वाविंशत्यधिकारा मुख्या इह धर्मकथिकायाम् ॥९॥ व्याख्यामेतस्य शास्त्रस्य, कृत्वा पुण्यं यदर्जितम् । तेन भव्यो जनः सर्वो, लभतां शममुत्तमम् ॥१०॥ धात्री धात्रीधरा यावद्यावच्चन्द्रदिवाकरौ । तावदज्ञानविध्वंसानन्द्यादेषा सुवृत्तिका ॥११॥
॥ ५९॥
Join Education
For Private & Personal Use Only
hinelibrary on