________________
ग्रन्थानमत्र जातं प्रत्यक्षरगणनतः ससूत्रायाः। सद्वत्तेरष्टादश शतानि सच्छोकमानेन ॥ १२ ॥ (ग्रन्थाग्रं अंकतः १८००)
इति श्रीबृहद्गच्छीयश्रीहरिभद्रसूरिविरचिता प्रशमरतिवृत्तिः समाप्ता ॥
संवत् १८२३ वर्षे पौसमासि पूर्णिमायां १५ कर्मवाव्यां परमगुरुभट्टारक श्री १०८ श्रीविजयदेवसूरीश्वरशिष्यपण्डितशिरोरत्नपण्डित श्री १९श्रीवरसिंगर्षिगणिविनेयसकलतार्किकशिरोरत्नायमानप्राज्ञ श्री १९श्रीलब्धिविजयगणिशिष्यलुंपाकादिनिखिलमतवनगहनधूमध्वजायमानसकलमण्डलाखण्डलायमानपण्डितश्रीरत्नविजयगणि शिष्यसकलविद्वजनसभाभामिनीभालस्थलतिलकायमानपण्डितश्रीविवेकविजयगणिचरणांभोजचञ्चरीकतुल्येन पं० अमृतविजयेन प्रशमरतिवृत्तिर्लिवीकृता स्वयं श्रीमुणिसुब्बयप्रसादात् । शुभं । भवंतु श्रेयाश्रेणयः।
इति श्रेष्ठि-देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः ८८
Jain Education
For Private
Personal use only
inelibrary.org