SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ | अवचूर्णी। प्रशमरतिः सरागेणं-मोहयुक्तेन विषयाभिलापतः प्राप्यं सुखं तस्मादनन्तकोटिगुणितं मूल्यं विनाऽनायासेन वीतरागः प्रशमसुख मानोति ॥ १२४॥ ॥६७॥ इष्टस्या(इष्टावियोगकाडानिष्टविप्रयोगकाङ्कोत्पन्नं दुःखं सरागः प्रामोति, न वीतरागः ॥ १२५ ॥ एतेषु हास्यादिभेदेषु निभृतः स्वस्थस्तस्य यत्सुखं तद्रागिणां कुतः? ॥ १२६॥ है एवं गुणयुक्तोऽपि केवलमनुपशान्तोऽशमितविषयकषायस्तं गुणं निरुत्सुकत्वं रत्नत्रय्युपचयरूपं नाऽऽनोति ॥ १२७ ॥ । चक्रवर्तिवासुदेवादिस्तस्य महेन्द्रस्य च तादृशं सुखं नाऽस्ति यादृशं प्रशमस्थितस्य ॥ १२८॥ स्वजनपरजनविषयां चिन्तां दारिद्यधनाढ्यदौर्भाग्यसौभाग्यादिरूपां विहाय । आत्मपरिज्ञानमनादौ संसारे परिभ्रमन्नयमात्मा सुखदुःखान्यनुभवन्नपि न तृप्तः, सोऽधुना कथमेभिस्तृप्तो भवेत्तदधुना यथा संसारे बहुसङ्कटेऽयं न भ्रमति तथा प्रयत्नो मया कार्य इत्यात्मज्ञानचिन्तन एवाऽभिरतः परकार्यविमुखो जितमदनादिसर्वदोषः सुखमास्ते, स्वस्थः-उपद्रवरहित४ स्तिष्ठति । निर्जरो, निर्गताऽपेता जरा-हानिः, सा च प्रस्तावात्प्रशमामृतस्य यस्याऽसौ निर्जरः॥ १२९॥ | कृषिवाणिज्यादिचिन्तनं लोकवार्ता, धर्मनिर्वाहपृच्छा शरीरनिर्वाहचिन्तनं । शोभनक्षान्त्यादिसद्धर्मचरणवार्तार्थ एतद्वयहमपीष्टं भीष्टं लोकवार्तातच्छरीरवार्तायाः कारणम् ॥ १३०॥ __ आधार-आश्रयो, वर्तत इति शेषः, धर्म[ब्रह्मचारिणां-संयमिनां । लोके जातमृतसूतकनिराकृतगृहगमनादि, मधुहै मांसादि च धर्मविरुद्धम् ॥ १३१॥ EGGHUSHIRIKISHO LESAISTES ६७॥ Join Education a l For Private & Personal Use Only Hainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy