________________
पूर्वग्रन्थावयवता
प्रशमरतिः तामेवोञ्छकवृत्तिमार्याद्वयेनाऽऽहहारि. वृत्तिः ।
है बहुभिर्जिनवचनार्णवपारगतैः कविवृषैर्महामतिभिः । पूर्वमनेकाः प्रथिताः प्रशमजननशास्त्रपद्धतयः ॥५॥18 ॥२॥
बहुभिः-अनेकैर्जिनवचनार्णवपारगतैः-सर्वज्ञागमसमुद्रपर्यन्तप्राप्तैः कविवृषः-विशिष्टकविभिः महामतिभिः-विपुलबु| द्धिभिः, पूर्व-प्राक्तनकाले, अनेका-बयः, याः प्रथिता-अभिहिताः, कास्ता इत्याह-प्रशमजननशास्त्रपद्धतयः-उपशमोत्पादकग्रन्थपतय इति ॥५॥ किंचात इत्याहताभ्यो विसृताः श्रुतवाक्पुलाकिकाः प्रवचनाश्रिताः काश्चित् । पारम्पर्यादुच्छेषिकाः कृपणकेन संहृत्य ॥६॥ तद्भक्तिबलार्पितया मयाऽप्यविमलाल्पया खमतिशतया। प्रशमेष्टतयाऽनुसृता विरागमार्गकपदिकेयम् ॥७॥ ___ ताभ्यः पूर्वोक्तशास्त्रपद्धतिभ्यो विस्ता-गलिताः । का इत्याह-ताभ्यो विस्ताः श्रुतवाक्पुलाकिका-आगमवचनधान्यावयवभूताः, ताश्च मिथ्यादृष्ट्यागमसम्बन्धिन्योऽपि भवन्तीत्याह-प्रवचनाश्रिताः-जिनशासनानुसारिण्यः, काश्चिदेव, न
सर्वाः, पारम्पर्यात्-गुरुपरम्परया, उच्छेषिका-उद्धृतशेषाः, स्तोकीभूता इत्यर्थः। ततस्ताः कृपणकेन-कुत्सितरङ्केणेव, मयेत्युत्तहै रेण सम्बन्धः। संहृत्य-मीलयित्वेति ॥६॥ ततः किं कृत्यमित्याह-तद्भक्ति'इत्यादि, तद्भक्तिबलार्पितया-श्रुतवाक्पुलाकिका-18
बहुमानसामर्थ्यलोकत(प्राप्त)या।मयेति कर्तृभूतात्मनिर्देशे। अपिशब्दोऽसूयाख्यापकः।किल मयापि अनुसृता विरागमार्गकप| दिकेति । अविमला-कलुषा, सा चासावल्पा च-स्तोका सा तथा तया । कया एवंविधया ?-अत आह-स्वमतिशक्त्या कारणभूतया, निजबुद्धिसामर्थेन, प्रशमेष्टतया-उपशमवल्लभतया हेतुभूतया, अनुसृता-तद्भक्त्यनुसारेण विहिता, का किं
॥२
॥
Join Education
For Private Personal Use Only
Mutainelibrary.org