SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः हारि. वृत्तिः ॥ १० ॥ Jain Education I धर्मादिषु एकैकता अस्तिकायता कर्तृतादि च धर्माधर्माऽऽकाशपुद्गलकालजीवानां गुणाः पुण्यपापाश्रवसंवरबन्धमोक्षाः .... .... .... .... .... ..... सम्यग्दर्शनलक्षणं हेतू च अधिगमनिसर्गपर्यायाः अनधिगमादेर्मिथ्यात्वता, ज्ञानस्य भेदाः प्रमाणत्वं परोक्षप्रत्यक्षभेदाः, विस्तराधिगमहेतुता भाज्यत्वञ्च २२४-२२६ २२७ २२८-२२९ .... .... .... आर्याङ्कः २१४ सम्यग् मिथ्याज्ञानलक्षणम् चारित्रभेदाः अनुयोगैरनुगम्यता च सम्यक्त्वादित्रयं साधनं, नैकतराभावे, पूर्वोत्तरलाभभजनानियमौ .... २१५-२१८ २१९-२२१ Hin २२२ २२३ २३०-२३१ आराधकलक्षणं, आराधनात्रिकफलं तत्परतादिहेतवश्च २३२-२३४ आर्याः धर्मस्थितस्यानुपमेयता २३५-२३६ प्रशमस्य प्रत्यक्षतादि, सुविहितप्रशंसा, रागद्वेषबाधावर्जनात् सुखिता, धर्मध्यानादियुतसाधुप्रशंसा २३७-२४२ .... For Private & Personal Use Only .... .... .... इति चरणाधिकारः शीलाङ्गसाधकलक्षणं, शीलाङ्गानि शीलाङ्गफलं च २४३ - २४५ इति शीलाङ्गाधिकारः धर्मध्यानस्य भेदाः भेदखरूपञ्च नित्योद्विग्नतादेरपूर्वकरणप्राप्तिः इति धर्माधिकारः साताद्यसंगता, यथाख्यात प्राप्तिः मोहोन्मूलनञ्च क्षपकश्रेणिक्रमः क्षपक सामर्थ्यं .... .... .... .... .... .... .... .... .... .... २४६-२४९ २५० - २५४ २५५-२५८ २५९-२६२ २६३-२६५ बृहद् विषयानुक्रमः ॥ ॥ १० ॥ helibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy