________________
प्रशमरतिः हारि. वृत्तिः
॥ १० ॥
Jain Education I
धर्मादिषु एकैकता अस्तिकायता कर्तृतादि च धर्माधर्माऽऽकाशपुद्गलकालजीवानां गुणाः पुण्यपापाश्रवसंवरबन्धमोक्षाः
....
....
....
....
....
.....
सम्यग्दर्शनलक्षणं हेतू च
अधिगमनिसर्गपर्यायाः अनधिगमादेर्मिथ्यात्वता, ज्ञानस्य भेदाः प्रमाणत्वं परोक्षप्रत्यक्षभेदाः,
विस्तराधिगमहेतुता भाज्यत्वञ्च
२२४-२२६ २२७ २२८-२२९
....
....
....
आर्याङ्कः
२१४
सम्यग् मिथ्याज्ञानलक्षणम् चारित्रभेदाः अनुयोगैरनुगम्यता च सम्यक्त्वादित्रयं साधनं, नैकतराभावे, पूर्वोत्तरलाभभजनानियमौ
....
२१५-२१८
२१९-२२१
Hin
२२२
२२३
२३०-२३१
आराधकलक्षणं, आराधनात्रिकफलं तत्परतादिहेतवश्च २३२-२३४
आर्याः धर्मस्थितस्यानुपमेयता २३५-२३६ प्रशमस्य प्रत्यक्षतादि, सुविहितप्रशंसा, रागद्वेषबाधावर्जनात् सुखिता, धर्मध्यानादियुतसाधुप्रशंसा
२३७-२४२
....
For Private & Personal Use Only
....
....
....
इति चरणाधिकारः शीलाङ्गसाधकलक्षणं, शीलाङ्गानि शीलाङ्गफलं च २४३ - २४५ इति शीलाङ्गाधिकारः धर्मध्यानस्य भेदाः भेदखरूपञ्च नित्योद्विग्नतादेरपूर्वकरणप्राप्तिः
इति धर्माधिकारः
साताद्यसंगता, यथाख्यात प्राप्तिः मोहोन्मूलनञ्च
क्षपकश्रेणिक्रमः
क्षपक सामर्थ्यं
....
....
....
....
....
....
....
....
....
....
२४६-२४९ २५० - २५४
२५५-२५८
२५९-२६२
२६३-२६५
बृहद् विषयानुक्रमः ॥
॥ १० ॥
helibrary.org