________________
कल्प्यं - कल्पनीयं अपवादतो गाढालम्बनेनाकल्प्यमपि ग्राह्यम् । किमर्थमित्याह-सन् -शोभनो धर्मो यस्य स तथा स चासौ देहश्च तस्य रक्षा तस्या निमित्तं कारणं तेनोक्तं- भणितं, न चैतत्परिग्रहः तत्रामूच्छितत्वादिति ॥ १३८ ॥
एषैव निष्परिग्रहता स्पष्टीक्रियते -
कल्प्याकल्प्यविधिज्ञः संविग्नसहायको विनीतात्मा । दोषमलिनेऽपि लोके प्रविहरति मुनिर्निरुपलेपः ॥ १३९ ॥ कल्प्याकल्प्यं-शुद्धाशुद्धं पिण्डादि तस्य विधिः- विधानं तं जानाति कल्पयाकल्प्यविधिज्ञः, तथा संविग्नाः - सद्धर्माण: सहाया यस्य स तथा । तथा विनीतात्मा - स्वभावविनीतः । दोषमलिनेऽपि दूषण दूषितेऽपि लोके - जने प्रविहरति आस्ते मुनिः - साधुर्निरुपलेपो - रागादिविरहित इति ॥ १३९ ॥
कथं पुनर्दोषवल्लोकान्तःपाती दोषैर्न लिप्यत इत्याह
यद्वत् पङ्काधारमपि पङ्कजं नोपलिप्यते तेन । धर्मोपकरणधृतवपुरपि साधुरलेपकस्तद्वत् ॥ १४० ॥ यद्वद्-यथा पङ्काधारं-कर्दममध्यादुत्पन्नमपि पङ्कजं पद्मं नोपलिप्यते न स्पृश्यते तेन - कर्दमेन । दान्तिकमाह-धर्मोपकरणेन - वस्त्रपात्रादिना धृतं वपुर्यस्य स तथा साधुरलेपकः तद्वत्-तथा, लोभेन न स्पृश्य ते शुद्धाशयत्वादिति ॥ १४० ॥
तथा अपरोऽपि दृष्टान्तः-
Jain Educational
यद्वत्तुरगः सत्खप्याभरणविभूषणेष्वनभिषक्तः । तद्वदुपग्रहवानपि न सङ्गमुपयाति निर्ग्रन्थः ॥ १४१ ॥ यद्वत्-यथा तुरगो-घोटकः सत्स्वपि - विद्यमानेष्वप्याभरणविभूषणेषु - वालव्यजनादिष्वश्वमण्डनेषु अनभिषक्तः-अमू
For Private & Personal Use Only
उपकरणस्यासंगता
ainelibrary.org