SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ प्राप्तो-लब्धं कल्पेषु-सौधर्मादिदेवलोकेष्वधिपतित्वं वा सामानिकत्वमन्यद्वा सामान्यदेवत्वं विमानवासविशिष्टमवाप्य तत्र स्थानानुरूपं सुखम् ॥ ३०७॥ __ आर्यदेशजातिकुलविभवरूपसौभाग्यादिकां सम्यक्त्वादिगुणसम्पदं च ॥ ३०८॥ मनुष्येषु ॥३०९॥ कविरात्मन औद्धत्यं परिहरति-धर्मकथिकां-द्विविधधर्मप्रतिपादिकामिमां प्रशमरति, रत्नाकरादिव जीर्णकपर्दिकामिव, प्रशमप्रीत्या ॥ ३१॥ सर्वात्मनाऽशेषप्रकारैः। सततमनवरतं, यत्नः कार्यः॥३११॥ इह प्रशमरतिप्रकरणेऽसमञ्जसं-असङ्गतं, छन्दो-रचनाविशेषः, शब्दः-संस्कृतादिभेदभिन्नः, समय:-सिद्धान्तस्तस्याऽर्थोऽभिधेयं । मर्षयितव्यं-क्षन्तव्यम् ॥ ३१२॥ ऐहिकामुष्मिकसुखमूलकारणं । सर्वभावानां विनिश्चयो-निर्णयस्तस्य प्रकटनकरं । क्षान्त्यादिसर्वगुणसिद्धिसाधने धनमिव जयमनुभवति ॥ ३१३॥ इति श्रेष्टि-देवचंद-लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः ८८ प्र.र.१४ यत्र यत्र ग्रन्थेऽस्मिन् अवचूर्णी नास्ति प्रणीता तत्र तत्र x x x एतानि चिह्नानि विन्यस्तानि तथा बोधार्थमिति ज्ञेयम् । Jain Education in For Private Personal Use Only belibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy