________________
प्रशमरतिः हारि. वृत्तिः
४/माध्यस्थ्यरागद्वेषपर्यायाः
॥४॥
अथ वैराग्यपर्यायानाहमाध्यस्थ्यं वैराग्यं विरागता शान्तिरुपशमः प्रशमः । दोषक्षयः कषायविजयश्च वैराग्यपर्यायाः॥ १७॥ सुगमम् , नवरं अष्टौ वैराग्यपर्यायाः॥१७॥
वैराग्यं तु रागद्वेषाभावे स्याद्, अतस्तयोः पर्यायानार्याद्वयेनाहइच्छा मूर्छा कामः लेहो गायं ममत्वमभिनन्दः । अभिलाष इत्यनेकानि रागपर्यायवचनानि ॥१८॥ ईर्ष्या रोषो दोषो द्वेषः परिवादमत्सरासूयाः। वैरप्रचण्डनाद्या नैके द्वेषस्य पर्यायाः॥१९॥
व्यक्तम् । किंतु रागस्याष्टौ पर्यायाः ॥ १८॥ स्पष्टमेव, किंतु द्वेषस्य नव नामानि-ईर्ष्या १ रोषः २ दोषः ३ द्वेषः ४ परिवादः ५ मत्सरः ६ असूया ७ वैरं ८ प्रचण्डनं ९ इत्यादि । आदिशब्दादन्येऽपि ज्ञेया इति, आर्यात्रयेणा(येऽपि पदानां किंचिदर्थभेदोऽप्यस्ति स स्वधियाऽभ्यूह्य इति ॥ १९॥
अथ यादृश आत्माऽनयोरुदये भवति तादृशमार्याचतुष्टयेनाहरागद्वेषपरिगतो मिथ्यात्वोपहतकलुषया दृष्टया । पञ्चास्रवमलबहुलाऽर्तरौद्रतीवाभिसन्धानः ॥२०॥ कार्याकार्यविनिश्चयसंक्लेशविशुद्धिलक्षणैर्मूढः। आहारभयपरिग्रहमैथुनसंज्ञाकलिग्रस्तः॥२१॥ क्लिष्टाष्टकर्मबन्धनबद्धनिकाचितगुरुर्गतिशतेषु । जन्ममरणैरजस्रं बहुविधपरिवर्तनाभ्रान्तः ॥ २२ ॥ दुःखसहस्रनिरन्तरगुरुभाराकान्तकर्षितः करुणः। विषयसुखानुगततृषः कषायवक्तव्यतामेति ॥ २३ ॥
HORARISAURUSALUTATHIRAIRES
॥४॥
Jain Education IDEional
For Private Personel Use Only
jainelibrary.org