Page #1
--------------------------------------------------------------------------
________________
RRRRRN
PPPRN.
श्रेष्ठि-देवचन्द्र-लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः ८८. श्रीबृहद्रच्छीयश्रीहरिभद्रसूरिविरचितविवरणोपबृंहितं
श्रीमद्डमास्वातिविरचितं प्रशमरतिप्रकरणम् ।
मुद्रणकारिका-श्रेष्ठि-देवचन्द्र-लालभाई-जैनपुस्तकोद्धारसंस्था। प्रसिद्धिकारकः-जीवनचन्द साकरचन्द जहेरी, तस्या अवैतनिकमत्री। विक्रमसंवत् १९९६.
स्त्रीखाब्द १९४०. मूल्यम् श सपादरूप्यकम् ।
[प्रतयः७५०
वीरसंवत् २४६६. प्रथम संस्करणम् ]
Page #2
--------------------------------------------------------------------------
________________
इदं पुस्तकं मुम्बापुर्या श्रेष्ठि-देवचन्द्र-लालभाई-जैनपुस्तकोद्धारसंस्थाया अवैतनिकमत्रिणा जीवनचंद साकरचंद जह्वेरी इत्यनेन “निर्णयसागर-मुद्रणापट्टे" कोलभाटवीथ्यां २६-२८ तमे गृहे रामचन्द्र येसू शेडगेद्वारा मुद्रापितम् ।
All Rights reserved by the Trustees of the Fund.
अस्य पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतद्भाण्डागारकार्यवाहकैरायत्तीकृताः ।
Printed by Ramachandra Yesu Shedge, at the “Nirnaya-sagar" Press, 26-28, Kolbhat Street, Bombay. Published for Sheth Devchand Lālbhāi Jain Pustakoddhār Fund, at Sheth Devchand Lalbhāi Jain Dharinashala (Sri Ratnasagar Jain Boarding House), Badekhān Chakla, Gopipura, Surat,
by the Hon. Secretary, Jivanchand Säkerchand Javeri.
For Private & Personel Use Only
Page #3
--------------------------------------------------------------------------
________________
EXEX
=X=X=X=XXXXX=X=X=X=X=X=X===»=>=X=X=X=X=XX
Shetha Devcanda Lalbhai Jaina Pustakoddhara Fund Series: No.-88
Vikrama Samvat 1996]
SRI PRASAMARATI
VACAK UMASWATI
BY
WITH THE COMMENTARY OF
S'RI HARIBHADRASŪRI
Commentated in
Vikram Samvat 1185]
[Christian Era c. 1119
Price Rs. 1-4-0
XEXEXEXEXEX=XEXEXEX=XEX=X=X=X=X=X=X=X=X=XEXEX
[Christian Era 1940
XEXEXXEXEXEXEXEX
Page #4
--------------------------------------------------------------------------
________________
For Private & Personel Use Only
Page #5
--------------------------------------------------------------------------
________________
श्रीप्रशमरतिप्रकरणस्योपोद्घातः
विदाकुर्वन्तु विपश्चिद्वरा यदुतैतत् प्रकरणं वाचकवरैः श्रीमद्भिरुमास्वातिवरैर्विहितं, श्रीमन्त उमास्वातिवाचका एके एवैतादृशा यद् श्रीश्वेताम्बरवद् नग्माटैरपि येषां वचनं स्वीक्रियते, न हि नम्राटानामागमनिर्युक्त्यादिके श्रीजिनोत्यनुवादतत्परश्रीगणभृद्भद्रबाहुस्वामि| श्रुतकेवलिप्रभृतिविहिते यथा विप्रतिपत्तिस्तथा श्रीउमास्वातिवाचकपुंगववचसि, अन्यथा न ते श्रीउमास्वातीयं श्रीतत्त्वार्थसूत्रमभिमन्येरन्, यद्यपि ननाः श्रीउमास्वातीयं श्रीतत्त्वार्थसूत्रमभिमन्यते परं तैरेव विरचितानि शेषप्रकरणानि न हि नम्राटानामभिमतानि, दुराग्रहमीनेनैः श्रीतत्त्वार्थसूत्रीय भाष्यमपि तदीयं न तैरभिमतं, यद्यपि अनेकानि विवरणानि श्रीमतस्तत्त्वार्थस्योपर्यंतदेव भाष्यमनुसत्य विहितानि तैः श्रुतनयनारकदेवनिम्रन्थसिद्धविकल्पानां सूत्रेषु, एवं सत्यप्यनुकरणे खोपज्ञभाष्यस्थानंगीकारस्त्वेतेषां खमतकदामहमूल एव, यतो निम्रोल्लिखितानि भाष्यस्थानानि तेषां मतस्य तिरस्कारकराणि, साधूनां धर्मोपकरणानां प्रतिपादकत्वात् श्रावकाणां च सामायिकपौषधातिथि|संविभागेषु श्वेताम्बरीयविधेः प्रतिपादनात् भगवतां जिनानां देशनाया निरूपकत्वाच । इमानि च तानि
यस्तु कृतार्थोऽप्युत्तममवाप्य धर्म परेभ्य उपदिशति । नित्यं स उत्तमेभ्योऽप्युत्तम इति पूज्यतम एव ॥ ६॥ मा. का. केवलमधिगम्य विभुः स्वयमेव ज्ञानदर्शनमनन्तम् । लोकहिताय कृतार्थोऽपि देशयामास तीर्थमिदम् ॥१८॥ महतोऽतिमहाविषयस्य दुर्गमग्रन्थभाष्यपारस्य । कः शक्तः प्रत्यासं जिनवचनमहोदधेः कर्तुम् ॥ २३
Jain Education H
ernal
For Private & Personel Use Only
Xhdjainelibrary.org
Page #6
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि• वृत्तिः ॥ ३ ॥
Jain Education
तत्त्वार्थभाष्यं अ. १ सू. ५ आगमतश्च प्राभृतज्ञो द्रव्यमिति भव्यमाह । सू. २० अध्ययनानि उद्देशाश्च व्याख्याताः, सू. २६ मनुष्यसंयतस्यैव, अ. २ सू. ४९ नवभ्यो विशेषेभ्यः शरीराणां नानात्वम् । अ. ४ सू. ३ द्वादशविकल्पा वैमानिकाः । अ. ६ सु. २३ संघस्य साधूनां च समाधिवैयावृत्त्यकरणं बालवृद्धतपस्विशैक्षग्लानादीनां च संग्रहोपग्रहानुग्रहकारित्वं । अ. ७ सू. २ आलोकितपानभोजनं अनुज्ञापितपानभोजनं । अ. ७ सू. १६ अभिगृह्य कालं सर्वसावद्ययोगनिक्षेपः चतुर्थाद्युपवासिना XX न्यस्तसर्वसावद्ययोगेन । अ. ७ सू. ३३ अन्नपानवस्त्रादेः पात्रेऽतिसर्गो दानं अ. ९ सू. ५ अन्नपानरजोहरणपात्रचीवरादीनां धर्मसाधनानां । अ. ९ सू. ५ अन्नपानरजोहरणपात्रचीवरादीनां पीठफलकादीनां च । अ. ९ सू. ६ धर्मसाधनमात्रास्वप्यनभिष्वंगः बाह्याभ्यन्तरोपधिशरीरान्नपानाद्याश्रयः - शरीरधर्मोपकरणादिषु निर्ममत्वम् । अ. ९ सू. २२ संसक्तपानोपकरणादिषु आसनप्रदान० । अ. ९ सू. २४ त्रिसंग्रहा निर्मन्थी, एषामन्नपानवस्त्रपात्रप्रतिश्रयपीठफलकसंस्तरादिभिर्धर्मसाधनैः । अ. ९ सू. २६ द्वादशरूपकस्योपधेः । अ. ९ सू. ४८ शरीरोपकरणविभूषा । अ. ९ सू. ४९ उपकरणबकुशः - विविधविचित्रमहाधनोपकरण० । अ. १० सू. ७ श्रमण्यपगतवेदः, तीर्थकरीतीर्थे, अनन्तरपश्चात्कृतिकस्य- त्रिभ्यो लिङ्गेभ्यः, स्त्रीलिंगसिद्धाः स्त्रियः संख्येयगुणाः
भाष्यस्य तस्य स्वोपज्ञतासाधनं तु निम्नोल्लिखितहेतुभिः -
१ न हि सूत्रे मंगलसंबंधादिनिर्देशः, भाष्य एव च सः, २ तत्त्वार्थेत्यभिधाननिर्देशोऽपि तत्रैव भाष्ये, ३ संग्रहकरणप्रतिज्ञाऽपि भाष्य एव, ४ न कुत्रापि भाष्ये सूत्रकृतां बहुमानः, स च स्वोपज्ञत्वादेव भाष्यस्य, ५ न च कुत्रापि विकल्पः सूत्रार्थस्य, ६ अग्रे दर्श्यमानानि च सूत्राधिकारेषु भाष्यकाराणां भवदस्मदुवाच्यवचनानि ।
उपोद्घातः
॥ ३ ॥
ainelibrary.org
Page #7
--------------------------------------------------------------------------
________________
सू. ९ ज्ञानं वक्ष्यामः, सू. ३४ चारित्रं नवमेऽध्याये वक्ष्यामः, अ. २ सू.१ उक्तं भवता जीवादीनि तत्त्वानि, अ.२सू.११ परस्ताद् वक्ष्यामः, अ. २ सू. १९ उक्तं भवता पंचेन्द्रियाणीति, अ. २ सू. २२ उक्तं भवता पृथिव्येत्यादि, अ.२ सू. २४ उक्तं भवता द्विविधाः जीवाः, अ. २ सू. ३१ योगविशेषादिति वक्ष्यामः, अ.३ सू. १ उक्तं भवता, अ.३ सू. ६ उक्तं भवता लोकाकाशे-तदनन्तरं०, अ. ३ सू. १३ उक्तं भवता-स्वभाव०, अ.४ सू. १ उक्तं भवता भवप्र० केवलि० सराग० न देवाः, अ.४ सू.११ उक्तं भवता देवाश्च० दशाष्ट०, अ.४ सू. २३ उक्तं भवता द्विविधाः कल्पोप०, अ.४ सू. २७ उक्तं भवता तिर्यग्यो० माया०, अ. ५ सू.३३ उक्तं भवता जघन्यगुण०, अ. ५ सू. ३६ उक्तं भवता द्रव्याणि, अ. ५ सू. ४० उक्तं भवता बन्धे, अ.६सू. १० उक्तं भवता सक-10 पाया०, अ. ७ सू. ७ उक्तं भवता हिंसा०, अ. ७ सू. १९ यथाक्रममिति ऊर्ध्वं यद् वक्ष्यामः, अ. २ सू. २ यथाक्रममिति येन सूत्रक्रमेणात ऊर्व वक्ष्यामः, अ. ७ सू. ३१ सचित्तनिक्षेप०, अ. ८ सू. ६ इत उत्तरं यद् वक्ष्यामः, अ. ९ सू.१ संवरं वक्ष्यामः, अ. ९ सू. १८ तत्पुलाकादिषु विस्तरेण वक्ष्यामः, अ. ९ सू. २१ इत उत्तरं यद् वक्ष्यामः, अ. ९ सू. ४० उक्तं भवता पूर्वे शुक्ले, अ. ९ सू.४७ उक्तं भवता परीषहजयात्, ___ अनर्थान्तरनिर्देशोऽत्र प्रकरणे तथा तत्त्वार्थे इत्येककर्तृकतोहः । २२९ आर्या-नैकैरनुयोगनयप्रमाणमार्गः-प्रमाणबोधैरधिगमः।। नामादिभिश्चतुर्भिरनुयोगद्वारैः-निर्देशादिभिः षड्भिरनुयोगद्वारैः, सद्भूतप्ररूपणादिभिरष्टभिरनु० । १७-१८-१९ आर्यासु वैराग्यरागद्वेषपर्यायाः २२३ अधिगमनिसर्गपर्यायाः।
सभाष्यतत्त्वार्थे-१-३निसर्ग-अभिगम१-१३मतिः १-१५ अवग्रहो-ईहा-अपायो-धारणा१-२०श्रुत०१-३५ नया:७-८ हिंसा | ७-१२ इच्छा ८-१० क्रोधः-मानः-माया-लोभो ९-६ क्षमा ९-२२ आलोचनं-विवेको-व्युत्सर्ग-छेदः उपस्थापनं ९-२५ अथोपदेशो |
SEARCANARASAX
Jain Education in
For Private Personel Use Only
PANEnelibrary.org
Page #8
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि• वृत्तिः
॥४॥
Jain Education I
स्वोपज्ञतत्त्वार्थसूत्रभाष्यकर्तृभिः (श्रीउमास्वातिवाचकैः) एव कृतमेतत्प्रकरणमित्येतत् निम्नोलिखितसमानपदार्थवाक्यात् सुकरमूहितुं
सू. २ तत्वार्थश्रद्धानं सम्यग्दर्शनं सू. ३ तन्निसर्गादधिगमाद् वा
निसर्गः -अधिगम:
एतेष्वध्यवसायो योऽर्थेषु विनिश्वयेन तत्त्वमिति सम्यग्दर्शनमेतत्तु तन्निसर्गादधिगमाद्वा ॥ २२२ ॥ शिक्षाऽऽगमोपदेश श्रवणान्येकार्थिकान्यधिगमस्य । एकार्थः ( र्थे ) परिणामो भवति निसर्गः स्वभावश्च ॥ २२३ ॥ तावेकतराभावेऽपि मोक्षमार्गोऽप्यसिद्धिकरः || २३० ॥ पूर्वद्वयसम्पद्यपि तेषां भजनीयमुत्तरं भवति । पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिद्धः ॥ २३१ ॥
ज्ञानमथ पञ्चभेदं तत् प्रत्यक्षं परोक्षं च ॥ २२४ ॥ तत्र परोक्षं द्विविधं श्रुतमाभिनिबोधिकं च विज्ञेयम् । प्रत्यक्षं त्ववधिमनः पर्यायौ केवलं चेति ॥ २२५ ॥
सू. १ एकतराभावेऽपि
सू. ११ आये. प्रत्यक्ष० १२
८-६ विस्तराधिगमः
७ विस्तरेणाधिगमः
सू. ३१ एकादीनि
एषामुत्तरभेदविषयादिभिर्भवति विस्तराधिगमः ।
0101
• एकादीन्येकस्मिन् भाज्यानि त्वाचतुर्म्य इति ॥ २२६ ॥
॥ २२६ ॥
उपोद्वातः
118 11
inelibrary.org
Page #9
--------------------------------------------------------------------------
________________
सम्यग्दृष्टानं सम्यग्ज्ञानमिति नियमतः सिद्धम् । भा० सम्यग्दृष्टेनिं०
आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्तम् ॥ २२७ ॥ २-८ उपयोगो०
सामान्य खलु लक्षणमुपयोगो भवति सर्वजीवानाम् । ९ अष्टचतुर्भेदः
साकारोऽनाकारश्च सोऽष्टभेदश्चतुर्धा च ॥ १९४ ॥
तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् । ३-६ सुप्रतिष्ठकवा०
स्थालमिव च तिर्यगूलोकमूर्ध्वमथ मल्लकसमुद्गम् ॥ २११ ॥ (वृत्तौ-अमुनैव सूरिणा प्रकरणांतरेऽभिहितः सप्तविधोऽधोलोकस्तिर्यग्लोको भवत्यनेकविधः। तत्रा०)
पञ्चदशविधानः पुनरूवलोकः समासेन ॥ २१२॥ १ ५१९२४
| उत्पादविगमनित्यत्वलक्षणं यत्तदस्ति सर्वमपि । सदसद् वा भवतीत्यन्यथाऽर्पितानर्पितविशेषात् ॥२०४॥ ५-२६२०२९ | योऽर्थो यस्मिन्नाभूत् साम्प्रतकाले च दृश्यते तत्र । तेनोत्पादस्तस्य विगमस्तु तस्माद्विपर्यासः ॥ २०५ ॥
३ १७२२३१ साम्प्रतकाले पानागते च यो यस्य भवति सम्बन्धी । तेनाविगमस्तस्येति स नित्यस्तेन भावेन ॥२०६ ॥ ४ १८२३ ३०सूत्राणि धर्माधर्माकाशानि पुद्गलाः काल एव चाजीवाः। पुद्गलवजमरूपं तु रूपिणः पुद्गलाः प्रोक्ताः ॥ २० ॥
Artrotterrark
Jan Education
For Private Personal use only
LATinelibrary.org
Page #10
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि वृत्तिः
उपोद्वातः
*
**
*
ब्यादिप्रदेशवन्तो यावदनन्तप्रदेशिकाः स्कन्धाः । परमाणुरप्रदेशो वर्णादिगुणेषु भजनीयः ॥ २०८॥ भावे धर्माधर्माम्बरकालाः पारिणामिका ज्ञेयाः । उदयपरिणामि रूपं तु सर्वभावानुगा जीवाः ॥ २०९ ॥ जीवाजीवा द्रव्यमिति षड्विधं भवति लोकपुरुषोऽयम्।वैशाखस्थानस्थः पुरुष इव कटिस्थकरयुग्मः॥२१॥ लोकालोकव्यापकमाकाशं मर्त्यलौकिकः कालः । लोकव्यापि चतुष्टयमवशेषं त्वेकजीवो वा ॥ २१३ ॥ धर्माधर्माकाशान्येकैकमतः परं त्रिकमनन्तम् । कालं विनाऽस्तिकाया जीवमृते चाप्यकर्तृणि ॥ २१४ ॥ धर्मो गतिस्थितिमतां द्रव्याणां गत्युपग्रहविधाता । स्थित्युपकर्ताऽधर्मोऽवकाशदानोपकृद् गगनम् ॥ २१५॥ स्पर्शरसवर्णगन्धाः शब्दो बन्धोऽथ सूक्ष्मता स्थौल्यम् । संस्थानं भेदतमश्छायोद्योताऽऽतपश्चेति ॥ २१६ ॥ कर्मशरीरवाग्विचेष्टितोच्छासदुःखसुखदाः स्युः । जीवितमरणोपग्रहकराश्च संसारिणः स्कन्धाः ॥२१॥ परिणामवनाविधिपरापरत्वगुणलक्षणः कालः । सम्यक्त्वज्ञानचारित्रवीर्यशिक्षागुणा जीवाः ॥ २१८ ॥ मिथ्यादृष्टयविरमणप्रमादयोगास्तयोर्बलं दृष्टम् । तदुपगृहीतावष्टविधकर्मबन्धस्य हेतू तौ ॥ ३३ ॥ पश्चनवव्यष्टविंशतिकद्विश्चतुःषट्कसप्तगुणभेदः । द्विःपञ्चभेद इति सप्तनवतिभेदस्तथोत्तरतः ॥ ३५ ॥
एवं रागो द्वेषो मोहो मिथ्यात्वमविरतिश्चैव । एभिः प्रमादयोगानुगैः समादीयते कर्म ॥५६॥ ६-३ योग. पुण्य-पाप
योगः शुद्धः पुण्यास्रवस्तु पापस्य तद्विपर्यासः ५।। वाकायमनोगुप्तिनिराश्रवः संवरस्तूक्तः॥ ६ ॥ २२०॥
*
**
*
Jain Education D
onal
SNw.jainelibrary.org
Page #11
--------------------------------------------------------------------------
________________
९-७ माता हि भूत्वा भगिनी अशुचिकरणसामर्थ्यादाद्युत्तरकारणाशुचित्वाच । माता भूत्वा दुहिता
देहस्याशुचिभावः स्थाने स्थाने भवति चिन्त्यः ।। १५५ ॥ आद्युत्तरकारणाशुचित्वा० | माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । ९-११जिनवेदनीयाश्रयाः तद्यथा क्षुत्पिपासा० ब्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव ॥ १५६ ।। इत्यादिस्थानेषु सभाष्यतत्त्वार्थप्रकृतप्रकरणयोः साम्यमीक्षित्वा कस्को नैषामेककर्तृकतामङ्गीकुर्यात् ? । किंच
अव्याहतश्रीमन्महावीरस्वामिशासनाः श्वेताम्बरास्तु अनेकप्रन्थेषु तत्वार्थसूत्रतद्भाष्यैतत्प्रकरणानामेककर्तृकतामुद्घाटमस्तकं ब्रुवत एव । प्रकरणमेतत् न श्रीतत्त्वार्थवत् केवलदर्शनशास्त्रतया दृब्धं, किन्तु श्रीचतुर्विधश्रमणादिसंघस्याराधनाहेतुकप्रशमस्थैर्यार्थ, तत एव च प्रान्यभागे अकृतार्थसाधूनाश्रित्यानुषंगिकपारमार्थिकफलदर्शनवत् (२९६ तः ३०१ यावत् ) गृहाश्रम्यपरपर्यायश्रावकाणां तद्बतसम्यक्त्वाचारनिदर्शनपूर्वकं तथाफलदर्शनं । शास्त्रं चेदं प्रशमरत्याख्यमन्वर्थसंज्ञाधारकं, तत एव 'प्रशमेष्टतयाऽनुसृताः' इति 'प्रशमजननशास्त्रपद्धतयः' इति चोदाजहुः पूज्याः, न चेदं तत्त्वार्थादिवत् पदार्थस्वरसनिरूपणामात्रप्राधान्यभृत् सार्वपार्षकं वा, किंत्वाचरणप्राधान्यभृत्, तत एव च प्रान्ते यतिदेशविरतानां साक्षात् पारम्परिकं च यत् प्रशमाचरणस्य फलं तदुपादर्शयन् , प्रशमश्च जैनानां नेतरदर्शनभावितानामिव केवलात्ममननादिलभ्यः, किन्तु कषायशान्तियुग्वैराग्यादिसमाचरणद्वारा, अत एव तत्रभवन्तोऽत्र प्रशमप्राधान्येन प्रावीवर्तन , सम्यक्त्वादीनां चाराधनापरतया व्याख्यानं चक्रुः । विषयाश्चहत्या विषयानुक्रमतो यथावद् ग्रंथपरिभावनतश्च गम्याः । शाखं| चेदं वाचकचक्रवर्तिविरचितत्वेनातीव प्रत्नं, तत एव चाचारांगादिचूर्णिकाराद्या अपि नैवास्ति राजराजस्वे'त्याद्याः कारिकाः साक्षि
For Private & Personal use only
PASIREIROSLANSIOG
Jan Education
t
R
elibrary.org
Page #12
--------------------------------------------------------------------------
________________
उपोद्धात
हारि.वृत्ति
॥६॥
त्वेनोपष्टंभकत्वेन चोदाहृतवन्तः । न च वाच्यं वाचकचक्रवर्त्तिन इमे दिगम्बरमतोत्पत्तेरवाकालीनाः, न तु ततः प्राचीनाः, कथमन्यथा सचित्ताचित्तमीसेसु' इत्यादिवीतरागागमवत् 'सचित्तादिसंग्रहः परिग्रहः' इति परिग्रहस्य लक्षणमकृत्वा 'मूर्छा परिप्रहः' इति परिप्रहस्य लक्षणं नग्नाटनाटकनिकन्दननिपुणं न्यवेदयन् ?, कथं च परिषहावतारे 'क्षीणकषाये क्षीणमोहे क्षीणे वा एकादशेत्येवमप्रणीय सूत्रं 'जिने | एकादशे'ति प्रणीतवन्तः ?, दिग्वसनकल्पितकेवल्याहारनिषेधप्रतिषेधपरमेव तत्, कथं च 'यद्वत्तुरग' इत्यादिना सत्स्वप्युपकरणेषु निर्ग्रन्थतानिरूपणपटुं चक्रुः कारिकामत्र?, सत्यमेतत् , परं न तद् वक्तुमपि शक्यं यदुत नान्ये दिगंबरेभ्यः सचित्तादिसंगमात्रविरोधिनो नाभूवन , अन्यगृहिलिंगसिद्धिविचारेऽपि तद्वाच आवश्यकता दुर्वारा, गोशालकस्य चाचेलक्यावस्थश्रीमन्महावीरस्वामिभ्यः पृथग्भावात् अचेलतयैवावस्थानात , ऐतिहासिका अपि आजीविकमतमचेलकमित्यास्थिताः, जिने एकादशेति वचनं तु उपशान्तमोहादेशक्तत्वात् सरलमेव, नग्नाटनाटकनिकन्दननिपुणं तु अवश्यमेव तत् । वाचकवरा ग्रन्थेऽस्मिन्नधिकाराणां द्वाविंशतिमुपवबन्धुरिति प्रतिभानं तु प्रकृत|वृत्तिविलोकनपराणां प्रान्त्यभागे तदुल्लेखान्न दुष्करमिति । वृत्तिकाराश्चात्र श्रीहरिभद्रसूरीन्द्राः, परं नैते याकिनीमहत्तरासूनुत्वेन ख्याता विरहांकाः, किंतु श्रीमानदेवसूरिसन्तानीयाः, प्रशस्तेश्वास्या वृत्तेः स्पष्टमेतत् । निर्माणकालश्च वृत्तेः पंचाशीत्यधिकैकादशशताब्दीरूप इति स्वयमेव वृत्तिकारा दर्शितवन्तः। यद्यपि सवृत्तिकमेतद् अन्थरत्नं मुद्रितपूर्व तथाऽपि तत्प्रतीनां दुर्लभतमत्वात् सकलश्रमणसंघस्यातीवोपयोगित्वाच्च भूय उन्मुद्रणमस्य, कृतेऽपि शोधनयत्ने स्खलनबाहुल्यान्मंदमेधसां क्षन्तव्यं क्षुण्णमत्र विपश्चिद्वरैरिति प्रार्थयित्वोपरमते आनन्दसागरोऽयमिति
वीरसं० २४६६ वि० सं० १९९६ चैत्रकृष्णषष्ट्यां श्रीसिद्धक्षेत्रे
॥६॥
Jan Education
For Private
Personel Use Only
N
inelibrary.org
Page #13
--------------------------------------------------------------------------
________________
प्रशमरतिस्था अधिकाराः (प्रशमरत्यधिकारानुक्रमः)
१ पीठबन्धाधिकारः यावत् २ कषायाधिकारः ३ रागाद्यधिकारः ४ कर्माधिकारः ५-६ करणार्थाधिकारद्वयम् , ७ मदस्थानाधिकारः ,
" प्र.र.अनु.28 ८ आचाराधिकारः ,
आर्याङ्कः । २३ ९ भावनाधिकारः ३० १० धर्माधिकारः ३३ / ११ कथाधिकारः ३८ १२ जीवाधिकारः ८० १३ उपयोगाधिकारः १११ | १४ भावाधिकारः ।
१९१४ भावाधिकारः १४८ १५ षड्विधद्रव्याधिकारः
आर्याकः १६१ १६ चरणाधिकारः
| १७ शीलाङ्गाधिकारः | १८ ध्यानाधिकारः
१९ श्रेण्यधिकारः
२० समुद्घाताधिकारः १९५ |
२१ योगनिरोधाधिकारः २०६
शिवगमनविधानाधिकारः, २२७ / फलाधिकारः
ROSSROASES
, ,
-
Jain Educat
i onal
jainelibrary.org
Page #14
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥७॥
Jain Education
मङ्गलं विवरणप्रतिज्ञा सुगमत्वादेः साफल्यं च चतुर्विंशतिजिनपरमेष्ठिपञ्चकनमस्कारः प्रतिज्ञा च आगमस्य महत्त्वेन दुष्प्रवेशता ..... शमशास्त्रपद्धतेरुद्धारः
सज्जनानुग्राह्यत्वम्
सतां गुणग्राह्यत्वम् सत्परिग्रहमहिमा प्रलापस्यापि सिद्धिः अनुकीर्त्तनफलम् पुनःपुनश्चिन्त्यता
....
....
....
....
....
....
....
....
....
....
....
****
....
....
....
....
****
....
0.00
....
....
प्रशमरतिबृहद्विषयानुक्रमः
आयाङ्कः
( १ - २)
( ३ - ४ )
( ५-६-७ )
(८)
(९)
(१०)
(११)
(१२)
१३-१४-१५
वैराग्यदृढता अभ्यासात् वैराग्यरागद्वेषपर्यायाः कषायवक्तव्यतार्हलक्षणम्
....
....
कषायाणां रागद्वेषान्तर्भावः मिथ्यात्वादिना तयोर्बन्धहेतुत्वम्
....
....
इति पीठबन्धः
कषायानर्थोक्यशक्तिः क्रोधमानमायालोभानां दोषाः भवहेतुता च
इति कषायाधिकारः
.....
....
....
इति रागाद्यधिकारः
www.
****
....
....
....
....
....
आर्याङ्कः
१६
१७-१८-१९ २० यावत् २३
२४
२५-३०
३१-३२ ३३
बृहद् विषयानुक्रमः ॥
॥ ७ ॥
ainelibrary.org
Page #15
--------------------------------------------------------------------------
________________
आयाङ्क:
आर्याः
KEEPERS
मूलप्रकृतयः (८) उत्तरप्रकृतयः (९७) प्रकृत्यादयः (४) परमार्थेन नेष्टा अनिष्टा वा विषयाः ..... .... प्रदेशबन्धादिहेतवः, लेश्याषट्कम् .... .... ३४-३८
विषयाद् गुणाभावः बन्धश्च स्नेहाभ्यक्तवत् , प्रमादयोगानुगत्वम्५३-५६ इति कर्माधिकारः
कर्मसंसारदुःखरागादिभवसंततयः ..... कर्मभवशरीरेन्द्रियविषयवेद्यानि ....
प्रशमाद् दोषविलयः .... सर्वचेष्टाऽनर्थता . .....
.... शब्दाद्यासक्तिफलम् ....
शुभचिन्ताहेतवः । .... अदान्तेन्द्रियाणां बाधाः ।
मानुष्यदुर्लभत्वादिचिन्ता
६४-६५ पञ्चेन्द्रियवशा नर्थः
विनीतः शास्त्रलिप्सुः .... इन्द्रियातृप्तत्वम्
विनयप्रशमहीनस्य कुलाद्यश्लान्यता .... शुभाशुभविपर्यासः ....
विनयशोभा, गुर्वाराधनाधीनं शास्त्रं ....
६८-६९ शुभाशुभसंकल्पः
| गुरुवचोमहिमा विकल्पजौ रागद्वेषौ
५१ । गुरोर्दुष्प्रतिकारता ....
SS
४७
Jain Education
p
al
For Private & Personel Use Only
hajanelibrary.org
Page #16
--------------------------------------------------------------------------
________________
आर्याङ्कः
आर्याकः
बृहद् विष
प्रशमरतिः हारि.वृत्तिः
॥८॥
मनुश्यातरचा हानत्वाद....
....
....
| विनयशुश्रूषाज्ञानविरत्याश्रवनिरोधतपोनिर्जराऽक्रिया___ निवृत्त्ययोगित्वभवक्षयमोक्षाः .... | अविनीतस्य स्वरूपं फलं च, शास्त्रानादरः कटुकमानिता हितानपेक्षता च ..... .... ....
इति करणार्थाधिकारी | जातिमदस्य त्यागः कुलमदस्य रूपमदस्य बलमदस्य लाभमदस्य बुद्धिमदस्य , वाल्लभ्यकमदस्य,
श्रुतमदस्य
. .... ९५-९६४यानुक्रमः॥ ७२-७४ उन्मादसंसारयोर्हेतुता दुःखिता जात्यादिहीनता च फलं तस्य९७-९८
उत्कर्षपरिवादत्यागाभ्यां मदनाशः, नीचगोत्रहेतुता च तयोः९९-१०० ७५-८०
रागद्वेषत्यागः इन्द्रियशमनं आगमकार्यता च ..... १०२-१०५ ८१-८२ विषयाणां खरूपं दुरन्तता विषान्नवद् विपाको ...... ८३-८४ दुःखकृत्त्वञ्च .... .... .... १०६-१०९
मरणदर्शनेऽपि विषयरतिर्न योग्या .... ८७-८८ मुक्त्यनुग्रहचिन्ता ८९-९० इति मदस्थानाधिकारः
॥८ ॥ ९१-९२ | आचारस्य रक्ष्यता, भेदाः (५), षड्जीवकाययतनाथा., ९३-९४ विधिभक्ष्यादि .... ..... ... ११२-११९
MOM
० ०००
० ०
ARREARREARRIAGE
Jain Education
For Private & Personel Use Only
IMininelibrary.org
Page #17
--------------------------------------------------------------------------
________________
आर्थाङ्कः
१३९
SARASWAROKAR
आर्याङ्कः संयमयोगस्य निरन्तरकर्त्तव्यता ...
१२० अनित्याः शोकहेतवः विप्रयोगान्ताश्च ऋद्ध्यादयः .... १२१ अभय आत्मस्थश्च प्रशमः....
१२२ इन्द्रियजययत्नप्रशंसा .... .... .... १२३ विरागात् मुधा सुखं, दुःखाभावः सुखाद्वैतता च .... १२४-१२६ शमादू गुणिता सुखिता निर्बरता च.... .... १२७-१२९ लोकशरीरचिन्ता लोकधर्मविरुद्धल्यागः लोकाभिगमनीयता अनुपकारिवर्जनं
१३३ ग्रहणोपभोगनियतता लेपादिवदाहारः
१३५
.... १४०-१४१ .... १४२
कल्प्यास्वाद्यता यथाकालाद्याहारता .... पिण्डादिः धर्मदेहरक्षाहेतु: निरुपलेपताकारणं .... उपकरणैरलेपः (पंकजतुरगवत्) मिथ्यात्वादिजयात् निर्मथता कल्प्यताहेतवः अकल्प्यताहेतवः . कल्प्याकल्य्यस्याद्वादः बाधकचिन्तादित्यागः विषयपरिसंख्यानं
इति आचाराधिकारः
१३१
अकल्य
worror
१३४ ।।
Jan Education
a
l
For Private Personel Use Only
selibrary.org
Page #18
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥९॥
Jain Education
भावनाद्वादशकं
इष्टजनयोगाद्यनित्यता
जन्माद्यविभवः
एकस्य जन्मादि स्वजनादिभ्यो भिन्नता
अशुचिता कायस्य मात्रादिताया अनैयत्यं
....
onal
....
....
....
Dada
....
मिथ्यात्वादीनामाश्रवता
वागादिसमाधिः
संवरतपोभ्यां निर्जरा
लोकप्रमाणं जन्मादिचिन्ता च जिनधर्मात् संसारतरणम्
.....
....
....
....
----
....
....
....
....
****
****
....
....
....
....
....
****
....
....
----
....
....
आर्याः
१४९ - १५०
१५१
१५२
१५३
१५४
१५५
१५६
१५७
१५८
१५९
१६०
१६१
बोधेर्दुर्लभत्वम् मोहादेर्विरतिदौर्लभ्यं, वैराग्यदुष्प्रापताहेतवः, क्षान्त्यादीनां
साधनता त्रिकरणशुद्धता च
अनुपरोधेन शौचता
संयमभेदाः ( १७ )
बान्धवधनादित्यागः
अभिसंवादनादि
....
श्रमणधर्मभेदाः
दयाद्वारा क्षान्तिसाधनं
विनयगुणद्वारा मार्गफलं, विशुद्धिधर्ममोक्षसुखानि आर्जवात्
इति भावनाधिकारः
....
....
....
....
....
....
....
....
....
....
....
....
www.
....
www.
....
....
****
....
....
..........
....
....
आर्याङ्कः
१६२
१६३-१६६
१६७
१६८
१६९-१७०
१७१
१७२
१७३
१७४
बृहद् विष
यानुक्रमः ॥
॥ ९॥
ainelibrary.org
Page #19
--------------------------------------------------------------------------
________________
१७८
१७९-१८०
आर्याङ्कः ।
आर्याङ्कः अनशनादि प्रायश्चित्तादि च तपः .... .... १७५-१७६ पदार्थनवकम्
१८९ अष्टादशधा ब्रह्म .. .
१७७ जीवभेदाः
.... .... १९०-१९३ निर्मूर्च्छता
उपयोगस्य लक्षणता अष्टचतुर्भेदता च १९४-१९५ | रागादिशमः ममत्वादित्यागः परिषहादिहननं च फलं
भावभेदाः
१९६-१९७ धर्मस्य .... ....
भावैर्गत्यादिः, द्रव्याद्यात्माष्टकम् .... .... १९८-२०१ प्रवचनभक्त्यादीनां वैराग्यादिजनकत्वं
आत्मानात्मत्वं उत्पादादि अर्पिताऽनर्पितत्वे च .... २०२-२०४ इति धर्माधिकारः
उत्पादादित्रिकलक्षणम् .... .... .... २०५-२०६ |आक्षेपण्यादिकथाऽनुज्ञा ख्यादिकथात्यागश्च .... १८२-१८३ परचिन्तानिवृत्तिः .... ...
१८४
अजीवभेदाः रूप्यरूपिविभागः सप्रदेशादित्वं भावविभाशास्त्राध्ययनादियत्नः ....
ज्यता च .... .... .... २०७-२०८ शास्त्रशब्दव्युत्पत्तिः उद्धतशासनत्राणे, सर्वविद्वचनस्य
भावे द्रव्यविचारः
२०९ शास्त्रता
.... १८६-१८८ | द्रव्यभेदाः, लोकः, अवस्तिर्यगूख़लोकाकारः, सप्तविधादिभेदा. इति कथाधिकारः
। व्याप्यत्वादि च .... .... .... २१०-२१३
Jain Education
For Private & Personel Use Only
Emelibrary.org
Page #20
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥ १० ॥
Jain Education I
धर्मादिषु एकैकता अस्तिकायता कर्तृतादि च धर्माधर्माऽऽकाशपुद्गलकालजीवानां गुणाः पुण्यपापाश्रवसंवरबन्धमोक्षाः
....
....
....
....
....
.....
सम्यग्दर्शनलक्षणं हेतू च
अधिगमनिसर्गपर्यायाः अनधिगमादेर्मिथ्यात्वता, ज्ञानस्य भेदाः प्रमाणत्वं परोक्षप्रत्यक्षभेदाः,
विस्तराधिगमहेतुता भाज्यत्वञ्च
२२४-२२६ २२७ २२८-२२९
....
....
....
आर्याङ्कः
२१४
सम्यग् मिथ्याज्ञानलक्षणम् चारित्रभेदाः अनुयोगैरनुगम्यता च सम्यक्त्वादित्रयं साधनं, नैकतराभावे, पूर्वोत्तरलाभभजनानियमौ
....
२१५-२१८
२१९-२२१
Hin
२२२
२२३
२३०-२३१
आराधकलक्षणं, आराधनात्रिकफलं तत्परतादिहेतवश्च २३२-२३४
आर्याः धर्मस्थितस्यानुपमेयता २३५-२३६ प्रशमस्य प्रत्यक्षतादि, सुविहितप्रशंसा, रागद्वेषबाधावर्जनात् सुखिता, धर्मध्यानादियुतसाधुप्रशंसा
२३७-२४२
....
....
....
....
इति चरणाधिकारः शीलाङ्गसाधकलक्षणं, शीलाङ्गानि शीलाङ्गफलं च २४३ - २४५ इति शीलाङ्गाधिकारः धर्मध्यानस्य भेदाः भेदखरूपञ्च नित्योद्विग्नतादेरपूर्वकरणप्राप्तिः
इति धर्माधिकारः
साताद्यसंगता, यथाख्यात प्राप्तिः मोहोन्मूलनञ्च
क्षपकश्रेणिक्रमः
क्षपक सामर्थ्यं
....
....
....
....
....
....
....
....
....
....
२४६-२४९ २५० - २५४
२५५-२५८
२५९-२६२
२६३-२६५
बृहद् विषयानुक्रमः ॥
॥ १० ॥
helibrary.org
Page #21
--------------------------------------------------------------------------
________________
आर्याङ्कः ..... २८६-२८९ .... २९० .... २९१-२९३
२९४
२९५
SOCORROBORACAS
आर्याङ्कः आवरणादिनाशध्रौव्यं
| गतिशरीरत्यागः केवलज्ञानमहिमा
..... २६८ सिध्यत्स्वरूपम् केवलिस्वरूपं
२६९-२७० मुक्तस्य सत्त्वम् आयुष्कादिस्थितिः
२७१ ऊर्ध्वगतिसिद्धिः समुद्घातहेतुः
२७२ ऊर्ध्वगतिहेतवः इति श्रेण्यधिकारः
सिद्धिसुखहेतवः समुद्घातः
..... २७३-२७६ अकृतार्थयतेः स्थितिः इति समुद्घाताधिकारः
गृहाश्रमस्थितिः योगनिरोधः, तत्त्वध्यान, त्रिभागहीनतादि .... २७७-२८२ गुणलवफलं गृहिप्रशमयत्नाशसा च ... इति योगनिरोधाधिकारः
इति फलाधिकारः शैलेशी
..... २८३-२८४ अपराधक्षामणा शासनआशीर्वादश्च .... वेद्यादिक्षयः
इति विषयाधिकारः
२९६-३०१ ३०२-३०८ ३०९-३१०
.... ३१२-३१३
२८५
Jain Education
a
l
For Private & Personel Use Only
D
ainelibrary.org
Page #22
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥११॥
Jain Educationonal
शेठ देवचंद लालभाई जैनपुस्तकोद्धार फंडना कार्यकरो
ट्रस्टीमंडल
(१)
भाई साकरचंद - झवेरी,
(२) नेमचंद अभेचंद, जे. पी. (३) नेमचंद गुलाबचंद देवचंद (४) हीराभाई मंछुभाई झवेरी (५) साकरचंद खुशालचंद झवेरी
मंत्री
जीवणचंद साकरचंद झवेरी.
॥११॥
ainelibrary.org
Page #23
--------------------------------------------------------------------------
________________
अनन्तलब्धिनिधानाय श्रीगौतमगणेन्द्राय नमः। विवृन्दमनोज्ञकाव्यततिभिर्यः स्तूयते सर्वदा, भूपालप्रतिबोधको गुरुमतिः सिद्धान्तपारगमी । व्याख्यादान विचक्षणः शुभगुणविख्यातकीर्तिः सुधी, आनन्दाब्धिमुनीश्वरं गणपतिं वन्दे महाज्ञानिनम्
ASOS ASESORAM
श्रीमद्उमाखातिविरचिते प्रशमरतिप्रकरणे
किञ्चिद्वक्तव्य
RASARAGRAAGAR
शेठ देवचंद लालभाई जैन पुस्तकोद्धार फंडना, अने श्रीमतीआगमोदय-समितिना नामथी आजे जैन-अजैनसमाजना साक्षर-18 वर्गमांथी भाग्येज कोई अणजाण हशे. फंड तरफथी आगम-प्रकरण-चरित्रादि न्हाना म्होटा सित्याशी ग्रन्थो अने आगमोदय| समिति तरफथी एकसठ अन्थो वांचकोनां हाथमा समर्पित थई चूक्या छे. फंडमांथी अन्तिम ग्रन्थ वि० सं० १९९३ मां श्रीभरतेश्वर| बाहुबलिवृत्तिनो द्वितीय विभाग “ ग्रन्थाङ्क ८७” प्रसिद्ध कर्या बाद, लगभग त्रण वर्षे " ग्रन्थाङ्क ८८" तरीके श्रीमद् उमास्वाति-13 विरचित श्रीप्रशमरति-प्रकरण नामनो आ ग्रन्थ श्रीमद् हरिभद्रसूरिना विवरण सहित वांचको समक्ष रजू कराय छे. जो के आ5
For Private 3. Personal Use Only
n
inelibrary.org
Page #24
--------------------------------------------------------------------------
________________
पहल
प्रशमरतिः हारि. वृत्तिः
किश्चिद्वक्तव्य.
॥१२॥
पछी बहार पडनारा ग्रन्थोमा (१) बे टीकाओ सहित अध्यात्मकल्पद्रुम " अंक ८९" (२) गौतमीय महाकाव्य, "अंक ९." (३) सटीक वैराग्यादि त्रण शतको आदि ग्रन्थो (४) अभिधानकोष-आदि प्रेसमा चालू छे. ग्रन्थने बहार पाडवामां लगभग त्रण | | वर्षनुं अंतर पड्युं छे खरूं पण सांसारिक अनेक उपाधियो वश त्रण वर्षे पण बहार पाडवा माटे हुं मने भाग्यशाली समझुछु. दा ग्रंथनो विषय शांतरसनो एकांत उपदेश छे, ए "प्रशमरति” नामथी स्पष्ट जणाई आवे छे. मूलपन्थना रचयिता पूर्वधर |
आचार्य श्रीमान उमास्वाति-वाचक छे. तेओ श्री क्यारे थया अने एमणे कया देशनी भूमि पोताना जन्मादियी पवित्र करी हती, ते| बाबतनो चोकस निर्णय तेवा साधनोना अभावे जो के अद्यापि थई शक्यो नथी, छतां सभाष्य-तत्त्वार्थसूत्रना रचयिता "उमास्वाति-वाचक" ए ज प्रस्तुत ग्रन्थना मूल प्रणेता छे. स्वयं उमास्वातिजीनी रचेली तत्त्वार्थभाष्यनी सम्बन्ध कारिकामांना
"वाचकमुख्यस्य शिवश्रियः प्रकाशयशसः प्रशिष्येण । शिष्येण घोषनन्दिक्षमाश्रमणस्यैकादशाङ्गविदः॥१॥ "वाचनया च महावाचकक्षमणमुण्डपादशिष्यस्य । शिष्येण वाचकाचार्यमूलनाम्नः प्रथितकीर्तेः॥२॥ "न्यग्रोधिकाप्रसूतेन विहरता पुरवरे कुसुमनाम्नि । कौभीषणिना खातितनयेन वात्सीसुतेनाय॑म् ॥ ३ ॥ "अहद्वचनं सम्यग् , गुरुक्रमेणागतं समवधार्य । दुःखात च दुरागम-विहतमतिं लोकमवलोक्य ॥ ४॥ "इदमुच्चै गरवाचकेन सत्त्वानुकम्पया दृब्धम् । तत्त्वार्थाधिगमाख्यं स्पष्टमुमास्वातिना शास्त्रम् ॥ ५॥ (त्रिभिर्विशेषकम् )
“यस्तत्त्वाधिगमाख्यं ज्ञास्यति च करिष्यते च तत्रोक्तम् । सोऽव्याबाधसुखाख्यं प्राप्स्यत्यचिरेण परमार्थम् ॥ ६॥" आ छ श्लोकोथी श्रीउमाखातिजी सम्बन्धे खुदुनी लखेली मात्र आटली ज विगतो स्पष्ट जणाई आवे छे:
॥१२॥
Jain Education
a
l
For Private & Personal use only
Remelibrary.org
Page #25
--------------------------------------------------------------------------
________________
प्र. र. अनु. 3
Jain Education
"एओश्रीना दीक्षागुरु अगियार अङ्गना धारक घोषनन्दि क्षमाश्रमण, अने गुरुना गुरु वाचकमुख्य शिवश्री हता. विद्यागुरु महावाचक मुण्डपादना शिष्य मूल नामना वाचकाचार्य हता. एओश्रीनुं जन्मस्थान न्यग्रोधिका गाम, अने कौभीषणि गोत्र हतुं. पितानुं नाम स्वाति अने मातानुं नाम वात्सीगोत्रीय उमा हतुं पोते आर्य शांतिश्रेणिकथी नीकळेली उच्चनागर शाखा [?]मां दीक्षित हता. ए श्री उमास्वाति - वाचक श्रीए गुरुपरम्पराथी प्राप्त करेला आर्हत-उपदेशने भली रीते हृदयमां धारण करीने, तथा दुरागमो ( मिथ्याशास्त्रो) द्वारा हतबुद्धि दुःखित लोकने देखीने प्राणीओना उपर अनुकम्पाथी प्रेराई तत्त्वार्थाधिगम नामनुं स्पष्ट (अर्थनी स्पष्टतावालुं) शास्त्र विहार करतां कुसुमपुर ( बिहार देशना पट्टना - पाटलीपुर ) नगरमां रच्युं.”
आम यद्यपि मना समयनो चोक्कस निर्णय थई शकतो नथी, छतां एटलं चोकस छे के एओश्री पूर्वधरोना समयमां थयेला चतुर्दशपूर्वधर होई विक्रमनी पांचमी - छठ्ठी शताब्दीथी पहेला थयेला अति प्राचीन आचार्य छे. पोते ५०० प्रन्थ- प्रकरणना प्रणेता हता.
"कौ भीषणिनेति गोत्राह्नानम्, स्वातितनयेनेति पितुराख्यानम्, वात्सी-सुतेनेति गोत्रेण, नाम्ना उमेति मातुराख्यानम् ॥”
तत्वार्थ सूत्र - सिद्धसेनीयटीका अंक ७६ शेठ दे० ला०नी, पत्रांक ३२६-२७. माताना 'उमा' अने पिताना 'स्वाति' उपरथी तेओश्रीनुं नाम 'उमास्वाति' विशेष इच्छावालाए दे० ला॰ जैन पुस्तकोद्धार फंडना छपावेला अंक ७६, तत्त्वार्थसूत्रना बीजा भागनो अंग्रेजी प्रवेशक ( इंट्रोडक्शन ) वगेरे जोबुं - २ “थेरे अज्जसंतिसेणिए माढरसगुत्ते"...“थेरेहिंतो णं अज्ञ्जसंतिसेणिएहिंतो माढरसगुत्तेहिंतो एत्थ णं 'उच्चानागरी साहा' निग्गया ।" कल्पसूत्रस्थाविरावलि, शेठ दे० ला० जैन पुस्तकोद्धार फंड अंक ८२, कल्पसूत्र- बारसा सचित्र, पत्राङ्क ६७.
३ “तत्त्वार्थाधिगमाख्यं शास्त्रं भव्य सत्त्वानुकंपया विरचितं स्फुटार्थमुमास्वातिनेति ।" दे० ला०नो अंक ७६ तत्रार्थसूत्र बीजो भाग, पत्रात ३२७.
jainelibrary.org
Page #26
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥ १३ ॥
Jain Education
• विवरणकार श्रीहरिभद्रसूरिनो समय विक्रमनी १२मी सदीनो उत्तरार्द्ध सुनिश्चित छे. कारण के, खूद टीकाकारे प्रशस्तिमां “वि० सं० १९८५मां अणहिलपुर पाटणनी अंदर महाराजा जयसिंहदेवना राजकालमां आ टीका रची छे;” एवं स्पष्ठ उल्लेख्युं छे ( प्रशस्तिश्लोक ४) आ टीका सिवाय प्रस्तुत वृत्तिकारना समये एक बृहद्वृत्ति हती एटलं चोकस मालूम पडे छे. ए बृहद्वृत्तिने अनुसरीने ज आ वृत्ति रचायानुं प्रशस्तिमां स्पष्ट उल्लेखेलुं छे ( प्रशस्तिश्लोक ३ ). ए बृहद्वृत्ति अद्यापि उपलब्ध थई शकी नथी.
काका १४४४ बौद्ध साधुओने समळीरूपे आकर्षणार अने तेना प्रायश्चित्त - निमित्त (?) १४४४ प्रन्थोना प्रणेता; दरेक प्रन्थांते 'विरह' शब्द योजनारा 'याकिनीमहत्तरासूनु'ना उपनामथी प्रसिद्ध 'श्रीमद्धारिभद्रसूरि' नहि, पण बृहद्भच्छीय 'श्रीमान् देवसूरि' ना सन्तानीय श्रीहरिभद्रसूरीन्द्र छे ( प्रशस्तिश्लोक १ ).
प्रन्थसंशोधनकार्य माटे आगमाद्धोरक आगमव्याख्याप्रज्ञ साक्षरशिरोमणि आचार्यवर श्रीमद् आनन्दसागरजी सूरिश्वर के जेमनी कृपाछाया नीचे ८८ अंको प्रसिद्ध करवा शक्तिमान थया छीए तेमना – हुं तथा श्रीमान् ट्रस्टीवर्यो अहर्निश ऋणी छीए..
शेठ दे० ला ० जैन पुस्तकोद्धार फंडना उद्भवनो सामान्य इतिहास अत्रे आपवो योग्य लेखूं छु:
जेमनी स्मृतिने अर्थे आ फंड स्थापवामां आव्युं छे ते शेठ देवचंद लालभाई जह्वेरीए पोताना मृत्युपत्रमां रू० १००००० (एक लाख )नी रकम आ प्रमाणे शुभ कार्योमां खर्चवा माटे पोताना ट्रस्टीयोने फरमाव्यं हतुं.
Stot
किञ्चिद्वक्तव्य.
॥ १३ ॥
ainelibrary.org
Page #27
--------------------------------------------------------------------------
________________
SARICHESEART
२०००० जूना दहेरासरोनो जीर्णोद्धार करवामां. ( आ रकम, शेठ आणंदजी कल्याणजीनी पेढी मारफते, ए पेढीनी पण 18
एटली ज रकम उमेरावीने राणकपुरजीना धन्नाशाह पोखाडना जगप्रसिद्ध दहेरासरना जीर्णोद्धारमा शेठ देवचंदना
ट्रस्टीओए भाई गुलाबचंदनी देखरेख नीचे खरची छे.) ५००० पांजरापोळ सुरत अने बीजे. (सुरतनी पांजरापोळमां अपाई.) २५००० वाडी करवा मांडी छे तेनी धर्मशाला करवी. (सुरतमा शेठ देवचंदे रू० २०००० (वीस हजार) खरची वाडी बांधवा
___ मांडी हती तेमां पचीश हजार उमेरी धर्मशाला स्थापी. जेथी धर्मशालामा रू० ४५००० (पिस्तालीश हजार )नी रकम थई.)12 ५००० केशर अने बरास फंडमां. (आ रकम शेठ घेलाभाई लालभाई झवेरी केशर बरास फंडमां अपाई छे.)
शेठ देवचंद उपर मुजब रू०५५००० (पंचावन हजार ) खरचवानी यादि लखी शक्या हता. अने रू० एक लाखमाथी रू० ४५००० (पिस्तालीस हजार ) क्या खरचवा फरमावq ते विचार करी लखवाना हता, परंतु पोताना अवसान काल पूर्वे ए यादि पूर्ण करी शकाई नहि, जेथी पिस्तालीस हजारनी रकम नाम-निर्देश विनानी शुभकार्यमा खरचवानी बाकी रही. ए रू० पिस्तालीश हजारनी रकम सारा कार्योमा खरचवानी शेठ देवचंदना सुपुत्र शा. गुलाबचंदनी रजा मलबा उपरांत, शा० गुलाबचंद देवचंदे पोताना तरफथी पण मर्दुमनी यादगिरीमाटे शुभकार्यमा खरचवा काढेला रू. २५००० (पचीश हजार ) पण आ रकममा उमेरी महूम शेठ देवचंदना नामर्नु एक स्थायि फंड स्थापवा सूचव्यु. आथी रू० पचीश हजारनी रकमने रू० पिस्तालीश हजारनी रकम साये उमेरी रू० ७०००० (सित्तेर हजार ) संगीन फंड स्थापवा माटे ट्रस्टीओद्वारा जूदा राखवामां आव्या.
E%EOSANSKRREGABAR
Jan Education
For Private Personel Use Only
Mainelibrary.org
Page #28
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥ १४ ॥
Jain Education
आचार्य महाराज १००८ श्रीमद् आनन्दसागर - सूरीश्वरनी (ते समये पन्यास पढ़े ) सलाह अने उपदेशथी तथा शा. गुलाबचंद देवचंद झवेरीनी सम्मतिथी, आ एकत्र रकमोनुं महूम शेठ देव चंदनी यादगीरी माटे "शेठ देवचंद लालभाई जैन पुस्तकोद्धार फंड” नामनुं आ ट्रस्ट शेठ देवचंदना मृत्युपत्रना ट्रस्टीयो (१) शेठ नगीनभाई वेलाभाई, (२) शेठ केशरीचंद रूपचंद, (३) शा. जीवनचंद साकरचंद अने ( ४ ) बाई वीजकोरे ( शेठ देवचंदनी पुत्रीए ) ईस्वी सन् १९०९मां स्थाप्युं तेमज योग्य व्यवस्था जलवाई रहेवा माटे ( १ ) शेठ नगीनभाई घेला भाई, (२) शेठ केशरीचंद रूपचंद, (३) शा० जीवनचंद साकरचंद, (४) शा० गुलाबचंद देवचंद, ( ५ ) शेठ फुलचंद कस्तूरचंद, अने (६) शा० मंछुभाई साकरचंदने ट्रस्टीओ निमी ट्रस्टडीड कराववामां आव्युं.
महूम शेठनी दिकरी, शेठना मृत्युपत्रनी एक एक्झीक्युट्रेस, अने महूम शा० मूलचंद नगीनदास झवेरीनी विधवा बाई वीजकोरनी, आशरे रू० २५००० (पचीश हजार ) नी रकम बाई वीजकोरना मृत्युपत्रना ट्रस्टीयो तरफथी, ईस्वी सन् १९११ना एक दस्तावेजद्वारा भेट मलवाथी, तथा महूम शेठना भत्रीजा अने फंडना एक ट्रस्टी महूम शेठ नगीनभाई घेला भाई झवेरीना मृत्युपत्रनी रूये रू० २००० ( बे हजार )नी रकम तेमना ट्रस्टी अने एक्झीक्युट्रेस "बाई चंदन उर्फे लीलावती" तरफथी ईस्वी सन् १९२२मां भेट मलवाथी तथा परचुरण व्याजनी रकमो मलवा-वधवाथी फंडनुं भंडोल रू० ११०००० (एक लाख दश हजार ) ना आशरानुं थयुं छे.
फंडनो आन्तरिक उद्देश "जैन श्वेतांबर मूर्तिपूजक धार्मिक-साहित्यनी, जेवुं के प्राकृत, संस्कृत, गुजराती, अंग्रेजी वगैरे भाषामां लखायेलां वंचायेलां प्राचीन पुस्तको, काव्यो, निबन्धो, लेखो वगेरेनी जालवणी, खीलवणी, पुनरुज्जीवन, रक्षण अने अभिवृद्धि करवानो छे." प्राचीनतानी हद विक्रम सं० १९५० पूर्वेनी ट्रस्टडीडमां आंकवामां आवेली छे.
किश्चिद्वक्तव्य.
॥ १४ ॥
jainelibrary.org
Page #29
--------------------------------------------------------------------------
________________
Jain Educatio
शेठ केशरीचंद रूपचंद सने १९९६मां ट्रस्टीपदमांथी मुक्त थया, अने शेठ नगीनभाई वेलाभाई सं० १९७८, ईस्वी सन् | १९२१मां देहमुक्त थवाथी शेठ अमरचंद कल्याणचंद अने शेठ नेमचंद अभेचंदने सने १९२६मां ट्रस्टी निमवामां आव्या. भाईश्री गुलाबचंद देवचंद सं० १९८३ सन् १९२७मां देहमुक्त थवाथी, तथा शेठ फुलचंद कस्तूरचंदना सने १९२८ना राजीनामाथी शा० नेमचंद गुलाबचंद देवचंद अने शेठ हीराभाई मंछुभाईनुं सने १९२९मां ट्रस्टी तरीके संवरण करवामां आव्युं. अने चारे नवा ट्रस्टीयोनुं सने १९२९मां निमणुकखत ( एपोइंटमेंट - डीड ) करावी लेवडाव्यं.
शेठ अमरचंद कल्याणचंदना सने १९३२मां थयेला अवसानथी, शेठ साकरचंद खुशालचंदने सने १९३६मां ट्रस्टी पदे संवरवामां आव्या, अने सने १९३६मां निमणूकनो दस्तावेज ( एपोइंटमेंट - डीड ) कराववामां आव्यो.
सने १९३७मां में जीवणचंदे ट्रस्टीपणानुं राजीनामुं आप्युं; अने अमुक समय बाद ट्रस्टीमंडले मारुं राजीनामुं स्वीकारी मने ट्रस्टीपदथी मुक्त करी मंत्री तरीके नीम्यो.
फंडनी शरूआतथी फंडनुं भंडोळ सं० १९९३ सुधी गवर्न्मेंट सिक्युरिटिमां रोकवामां आवेलुं हतुं सं० १९९३मां मुंबई बहार कोट- कालबादेवी रोड उपर फंडने उत्पन्न माटे मकान खरीदवामां आव्युं त्यारथी फंडनुं लगभग सघलुं भंडोळ स्थावर मिल्कतमां रोकायेलुं छे.
Ditional
ww.jainelibrary.org
Page #30
--------------------------------------------------------------------------
________________
किश्चि
प्रशमरतिः हारि वृत्तिः
खरीद करायेला मकाननुं नाम निम्न प्रमाणे योजवा अने अंकित करवामां आव्यु छः मिल्कतनी मालिकीनुं सूचन]
"शेठ देवचंद लालभाई जैन पुस्तकोद्धार फंड मिल्कत (सुरत)"
SUGARCANARCOTICE
मिल्कतर्नु नामसूचन]
“आगमोद्धारक"
॥१५॥
पूर्वे मूल अवचूरी अने टीकासहित आ ग्रन्थ वि० सं० १९६६मा श्रीजैनधर्मप्रसारक सभा, भावनगर तरफथी तेम ज टीका अवचूरीसहितनु भाषान्तर पण एज संस्था तरफथी वि० सं० १९८८मा प्रसिद्ध थयुं हतुं. भावनगर संस्थाए छपावेल टीका श्रीहरिभद्रजीवाली टीका छे, एवं तेओए अनुमान कयुं छे, पण ते टीका श्रीहरिभद्रजीवाली नथी ज. अमारी आ छपावेल टीका श्रीहरिभद्रजीवाली छे, ज्यारे भावनगर संस्थाए छपावेल टीका क्यां तो आना प्रशस्ति श्लोक ३मा सूचवेल "परिभाव्य वृद्धटीकाः
Jain Education
a
l
For Private Personel Use Only
C
a inelibrary.org
Page #31
--------------------------------------------------------------------------
________________
Jain Education
सुखबोधार्थं समासेन” वाली वृद्धटीका होवी जोईए, अथवा तो कोई अन्य टीका होवी जोईए. तेमां कर्त्तानुं नाम न होवाथी ते श्रीहरिभद्रजीकृत छे एवं अनुमान करवामां आव्युं हशे तेम मारुं मानवुं थाय छे. अमे बहार पाडीए छीए ए आ टीका भाषनगर संस्थाए बहार पाडी छे, ते करतां तद्दन जूदी ज वस्तु छे. अमने विशेष हर्ष थाय छे के एक अप्रसिद्ध कृति ज प्रसिद्ध करबा अमे भाग्यशाली थया छीये. आ वे तद्दन जूदी ज वस्तुओ छे ए जाणवानुं सौभाग्य अमने नीचे प्रमाणे अचानक प्राप्त थयुं छे:
परम श्रुत प्रभावक मंडल, मुंबईने प्रशमरविनुं भाषांतर भावनगरथी छपायेला उपरथी छपावानी इच्छा होवाथी तेना जैन-दिगंबर पंडित पर भावनगर संस्थानी छपावेल प्रशमरति मोकलवामां आवी. असे पण फरीथी प्रशमरति छपावीए छीए अने एना संशोधक परमश्रुतज्ञानी अधुना अप्रतीम, अजोड आगम-निगम-तत्त्वज्ञाता श्वेताम्बर जैन आचार्य आनन्दसागर सूरीश्वरजी छे तेथी ए मुद्रण विशेषे शुद्ध द्दशे तेम ते विद्वानने भासतां अमारी पासेथी छपायेल आखो ग्रंथ या तो अधूरो होय तो तेटला पण छपायेला | फारमो अमारी पासेथी मांगतां अमे जेटला छपाया हता तेटला तेमने पूरा पाड्या. दिगंबर जैन पंडितने यन्नेनुं अबलोकन करतां जणायुं के बनेमां कर्त्तानुं नाम श्रीहरिभद्रसूरि सूचवेल छे, ज्यारे बन्ने वस्तु तद्दन निराली ज छे, अने तेमां पण श्वेतांबर - जैन आचार्य आनन्दसागर सूरिवालुं मुद्रण तद्दन ओहूं छे, या तो त्रूटक छे, ज्यारे भावनगरवाळु मुद्रण सम्पूर्ण अने विस्तारवालुं छे. आ उपरथी मुंबईना तेना काम करनार मारफते अमारा उपर सूचन आव्युं, जेथी अमोने अमारुं तथा भावनगर संस्थानुं एम बन्ने मुद्रणो साद्यंत जोई - जोवडावी जवानी फरज पडी. ए मुद्रणो जोई जतां मालूम पड्युं के अमाराषाळी श्रीहरिभद्रजीनी "सरल-सुबोध-टीका" छे, ज्यारे भावनगर संस्थावाळी "वृद्ध-टीका" अथवा कोई अन्य टीका ज होई बन्ने प्रन्थो तद्दन निराला ज छे.
tional
Page #32
--------------------------------------------------------------------------
________________
प्रशमरतिः
किाव
हारि.वृत्तिः
द्वक्तव्य
। श्रीहरिभद्रजीनी वृत्तिमा 'सुगमत्वलघुत्वाभ्यां' एम कहीने संक्षिप्त करवानो अन्धकारनो उद्देश छे, ए तेओने नथी समजायं तेथी तेमने आ विवरण ओछं के त्रुटक जणायुं छे. आ निवेदनमा उल्लेखित टीकाओ उपरांत बीजी कोई टीकाओ आ ग्रंथपर रचाई छे के नहीं ते जाणी शकातुं नथी. अमारा तरफथी तद्दन नवीन ज प्रकाशन अन्तभागे अवचूरीसहित मुद्रित करावी पाठकोने अर्पण कराय छे, तो मनन-निदिध्यासन वडे प्रकाशक अने संशोधकना परिश्रमने पाठको सफल करशे एवी आशा साथे विरमुं छ.
॥१६॥
जीवणचंद साकरचंद झवेरी
वि० सं० १९९६ आषाढशुक्ल चतुर्दशी, गुरुवार ।
मुंबई, तारीख १८ जुलाई १९४० ।
मत्री
AGARIKAASAROVACANCARROR
॥१६॥
Jain Education
For Private & Personel Use Only
ALEnelibrary.org
Page #33
--------------------------------------------------------------------------
________________
प्रशमरतिगतााणामकारादिक्रमेण सूची ।
आर्याङ्कः पृष्टाङ्कः अधिकारः
आर्याकः पृष्टाः अधिकारः १५५ ३० भावना० २४८ १९ ध्याना० ५९ १२ करणा०
अशुचिकरणसाम अशुभशुभकर्म .... अस्य तु मूलनिबन्ध
.....
....
अध्यवसायविशुद्धः ६ अध्यात्मविदो मूछो
अनशनमूनोदरता
अन्येषां यो विषयः ६ अन्योऽहं स्वजनात्
अपरिगणितगुणदोषः अपि पश्यतां समक्षं अविसंवादनयोगः
२५३ ४९ ध्याना० १७८ ३४ धर्मा० १७५ ३४ ,
५१ ११ करणार्था० १५४ ३० भावना १०३ २० मदस्था० ११० २१ ॥ १७४ ३४ धर्मा०
...
आक्षेपणिविक्षेपगि आचाराध्ययनोक्तार्थ आज्ञाविचयमपाय आत्मारामस्य सतः आदावत्यभ्युदया
१८२ ३५ कथा० ११९ २३ आचारा० २४६ ४९ ध्याना० २५२ १९ , १०६ २१ मदस्था
....
Jain Education
For Private
Personel Use Only
Page #34
--------------------------------------------------------------------------
________________
प्रशमरतिः
आर्याः पृष्ठाडा अधिकारः
अकारादि०
हारि वृत्तिः
सूची
है आप्तवचनं प्रवचनं ....
आराधनाश्च तेषां .... ६ आरोग्यायुबलसमुदयाः ....
....
॥१७॥
२०४ ३९ भावा.
१ १ पीठ.. ८९ १७ मदस्थान
आर्याङ्कः पृष्ठाः अधिकारः । २४७ ४९ ध्याना० २३३ ४७ चरणा० उत्पादविगमनित्यत्व ६५ १३ करणा० उदयस्थितमरुणकर
उदयोपशमनिमित्तौ १८४ पीठ ११२ २२ आचारा० एकस्य जन्ममरणे २२९ ४६ चरणा० एकैकविषयसङ्गात् ३०९ ५८ फला० एतत्सम्यग्दर्शनं.... १५१ ३० भावना० एतद्दोषमहासञ्चय १२५ २५ आचारा० एतेषु मदस्थानेषु
एतेष्वध्यवसायो.... २८३ ५४ योगनि० एमिर्भावैः स्थान
९ ४ पीठ. एवं क्रोधो मानो
इच्छा मूर्छा कामः .... ४ इति गुणदोषविपर्यासः ....
इत्येतत्पञ्चविधं चारित्रं इत्येवं प्रशमरतेः....
___ .... इष्टजनसंप्रयोगः ..... इष्टवियोगसंप्रयोगः ....
.....
का
१५३ ३० भावना०
४७१० करणा० २२४ १५ षड्विधा० ५८ १२ करणा० ९५ १९ मदस्थाना० २२२ ४५ षड्विध० १९८ ३९ भावा० ३० ६ कषाया०
॥१७॥
ईषदखाक्षरपञ्च ईर्ष्या रोषो दोषः
....
JainEducation
jainelibrary.org
Page #35
--------------------------------------------------------------------------
________________
आर्याः पृष्ठा
अधिकारः
....
द एवं रागो द्वेषो मोहो
एवं संयोगाल्पाबहु एवमनेकविधाना एवमनेके दोषाः एषामुत्तरभेदविषया
आर्याः पृष्ठाङ्कः अधिकारः
५६ ११ करणा० कलरिभितमधुर २०३ ३९ भावा० . कल्याकल्यविधि १९३ ३७ जीवा० कश्चिच्छुभोऽपि विषयः
४६ १० करणा० कार्मणशरीरयोगी २२६ ४५ षड्विधा० कार्याकार्यविनिश्चयः
कारणवशेन यद्यत् २७५ ५३
कालं क्षेत्रं मात्रां
किञ्चित् शुद्धं कल्प्यं ८५ १६ मदस्थाना० कुलरूपवचनयौवन ५७ १२ करणा० कृत्स्ने लोकालोके २१७ ४३ षड्विधा० केचित् सातद्धिरसा १०१ २० मदस्थाना० कोऽत्र निमित्तं ....
९ ९ करणा० । क्रोधः परितापकरः
.... १३९ २८ कषाया०
४९ १० करणार्या २७६ ५३ समुद्घाता० २१ ४ पीठबन्धा० ५० १० करणार्या १३७ २७ आचारा०
१४५ २८ , ___६७ १३ करणा० ..... २६९ ५२ समुद्घाता०
औदारिकप्रयोक्ता
___ ....
SEARCAMECCASE
....
कः शुक्रशोणितसमुद्भव .... कर्ममयः संसारः
.... कर्मशरीरमनोवाक् .... कर्मोदयनिर्वृत्तं .... .... कर्मोदयाद्भवगतिः
९ ____२६
३ पीठबन्धा० ४ कषाया०
Jain Education
a
l
For Private & Personel Use Only
Emelibrary.org
Page #36
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥ १८ ॥
Jain Education Inf
क्रोधात् प्रीतिविनाशं
क्लिष्टाष्टकर्मबन्धन
क्षणविपरिणामधर्मा
क्षपक श्रेणिपरिगतः क्षीण चतुष्कर्माशो
गतिविभ्रमेङ्गिताकार गर्व पर प्रसादात्मकेन
गुणवदमूर्च्छित
गुर्वायत्ता यस्मात् ..... ग्रन्थः कर्माष्टविधं ..... ग्रहणोद्राहणनवकृति
....
....
....
....
....
....
!!!!
....
www.
....
....
....
....
आर्याकः पृष्ठाङ्कः
२५ ५
२२ ४
ग.
१२१ २४
२६४
२७० ५२
४२ ९
९४ १८
१३६ २७
६९ १४
अधिकारः
आचारा०
५१ समुद्घाता०
१४२ २८
९१ १७
33
पीठबन्धा ०
"
करणार्या ०
मदस्थाना०
आचारा०
करणार्या ०
आचारा०
मदस्थाना०
चरमभवे संस्थाने.....
चरमे समये संख्या चित्यायतनप्रस्थाप....
छद्मस्थवीतरागः
....
जन्मजरामरणभयैः
जन्म समवाप्य
जातिकुलरूपबल जात्यादिमदोन्मत्तः जिनभाषितार्थ जिनवरवचन
....
....
....
www.
1}}
....
....
....
च.
....
www.
ज.
....
छ.
....
6000
आर्याङ्कः पृष्ठाङ्कः अधिकारः
....
....
२८१ ५३ योगनिरोधा०
२८५ ५५
३०५ ५७
२६६ ५२ समुद्घाता ●
१५२ ३०
३००
५६
८०
१५
९८
१९
६१ १२
४९
33
फलाधि०
२४९
भावना०
फलाधि०
करणार्या ०
मदस्थाना०
करणार्थी ०
ध्यानाधि०
अकारादि०
सूची
॥ १८ ॥
relibrary.org
Page #37
--------------------------------------------------------------------------
________________
जिनशासनावात्.... जिनसिद्धाचार्यो .... जीवाजीवा द्रव्यं .... जीवाजीवानां द्रव्यात्मा जीवाजीवाः पुण्यं.... जीवा मुक्ताः संसारिणः ज्ञात्वा भवपरिवर्ते.... ज्ञानं सम्यग्दृष्टेः.... ज्ञानाज्ञाने पश्चत्रि....
आर्याङ्कः पृष्ठाका अधिकारः ३१० ५८ फलाधि
२ १ पीठबन्धा० .... २१० ४२ समुद्घाता० .... २०० ३९ भावाधि०
१८९ ३७ जीवाधिक ..... १९० ३७ जीवाधिक
८१ १६ मदस्थाना० ..... २०१ ३९ श्रेण्यधिक
. १९५ ३८ उपयोगा०
तत् प्राप्य विरतिरनं तद्भक्तिबलार्पितया.... | तद्वदुपचारसंभृत तन्निश्चयमधुर .... तत्र परोक्ष द्विविधं तत्र प्रदेशबन्धो ..... तत्र सुरलोकसौख्यं तत्राधोमुखमल्लक.... तस्मात् परीषहेन्द्रिय तस्मादनियतभावं ... तस्माद्रागद्वेषत्यागे तस्यापूर्वकरणमथ.... | तां दुर्लभतां भव....
आर्याङ्कः पृष्ठाङ्कः अधिकारः १६४ ३२ धर्माधि०
.७२ पीठबन्धा० .... १०९ २१ मदस्थाना० ___७९ १५ करणार्या
४५ षड्विध० ___३७ ८ कर्माधि०
२९९ ५६ फलाधि० .... २११ ४२ षड्विधः
१६५ ३२ कर्माधि०
८८ १७ मदस्थाना० १०४ २० २५४ ४९ समुद्घाता० १६३ ३२ धर्माधि०
RSASAGAR
तचिन्त्यं तद्भाष्य .... तज्जयमवाप्य .... तत्कयमनिष्टविषया
___.... १४७ २९ आचारा० .... २५७ ५० श्रेण्यधिक
१०५ २० मदस्थाना०
म.र.मनु.4
Jan Educatoninema
For Private
Personale Only
Page #38
--------------------------------------------------------------------------
________________
अकारादि०
सूची
प्रशमरतिः हारि.वृत्तिःताः कृष्णनील ....
तानेवार्थान् द्विषतः ॥१९॥
ताभ्यो विसृताः श्रुत तासामाराधनतत्परेण तुल्यारण्यकुलाकुल ते जात्यहेतुदृष्टान्त ते त्वेकविंशतित्रिद्वि | तेनाभिन्नं चरमभवायुः त्यक्त्वा शरीरबन्धन
आर्याङ्कः पृष्टाङ्कः अधिकारः । ..... ३८ ८ कर्माधि० दुःखद्विद सुखलिप्सुः ..... ५२ ११ करणार्था० दुःखसहस्रनिरन्तर .... ६ २ पीठबन्धा० दुष्प्रतिकारौ मातापितरौ .... २३४ १७ चरणाधि० दृढतामुपैति वैराग्य .... २५१ ४९ समुद्धाता० देशं कालं पुरुषं ....
७७ १५ करणार्या देशकुलदेहविज्ञानायुः १९७ ३८ भावाधिक देहत्रयनिर्मुक्तः प्राप्यः
२७१ ५२ समुद्घाता० देहमनोवृत्तिभ्यां .... ... २९१ ५६ योगनिरोधा० देहो नासाधानको
दोषेणानुपकारी भवति .... २७३ ५३ समुद्धाता० द्रमकैरिव चटुकमकं
१७९ ३५ धर्माधि द्रव्यं कषाययोगौ.... .... १७७ ३४ , | द्रव्यात्मेत्युपचारः....
आर्याः पृष्ठाङ्कः अधिकारः
४० ९ करणार्या .... २३ ४ पीठबन्धा.
७१ १४ करणार्या .... १६ ४ पीठबन्धा०
१४६ २९ आचारा० .... १०२ २० मदस्थाना०
२८७ ५५ योगनिरोधा० २९५ ५६ शिवगमन० १३२ २६ आचाराधि० १३३ २६ ,
९३ १८ मदस्थाना०
१९९ ३९ भावाधि० ... २०२ ३९ ,
॥१९॥
दण्डं प्रथमे समये दशविधधर्मानुष्ठायिनः दिव्यात् कामरति....
Jain Education
ainelibrary.org
a
For Private 8 Personal Use Only
l
Page #39
--------------------------------------------------------------------------
________________
-
-
आर्याङ्कः पृष्टाङ्कः अधिकारः
द्विविधाश्चराचराख्याः द्वीन्द्रियसाधारणयोः द्वयादिप्रदेशवन्तो....
का.
धन्यस्योपरि निपतति धर्मध्यानाभिरतः .... धर्मस्य दया मूलं.... |धर्माधर्माकाशानि पुद्गलाः धर्माधर्माकाशान्येकैक धर्मावश्यकयोगेषु .... धर्मो गतिस्थितिमतां धर्मोऽयं वाख्यातो धाद्भूम्यादीन्द्रिय
आर्याङ्कः पृष्ठाकः अधिकारः । ..... १९१ ३७ उपयोगा०
२७९ ५३ योगनिरोधा० न तथा सुमहार्वैः.... ..... २०८ ४२ षड्विध० नरलोकमेत्य सर्व .....
नहि सोऽस्तीन्द्रिय.... ..... ७. १४ करणार्था० नाधो गौरवविगमात् .... २४१ १८ चरणार्था० नानार्जवो विशुध्यति
१६८ ३३ धर्माधिः नाभेयाद्याः सिद्धार्थ
२०७ ४२ षड्विधः नित्यपरिशीलनीये ..... २१४ ४३ , नित्योद्विग्नस्यैवं ....
२३२ ४७ चरणाधि० निर्जरणलोकविस्तर .... २१५ ४३ षड्विध० निर्जितमदमदनानां
१६१ ३२ भावनाधि० । नैकान् जातिविशेषान् २४४ ४८ शीलाङ्गाधि० | नैवास्ति राजराजस्य
६८ १३ करणार्या .... ३०८ ५७ फलाधि०
४८ १० करणार्या २९२ ५६ योगनिरोधा० १७० ३३ धर्माधि
पीठबन्धा० ..... ८६ १६ मदस्थाना० .... २५० ४९ ध्यानाधि० ..... १५० २९ भावनाधिक
२३८ ४७ चरणाधि० ..... ८२ १६ मदस्थाना०
१२८ २५ आचाराधि०
Jain Educat
i onal
For Private Personel Use Only
G
w
.jainelibrary.org
Page #40
--------------------------------------------------------------------------
________________
प्रशमरतिः
आर्याङ्कः पृष्टाङ्कः अधिकारः
अकारादि. सूची
हारि.वृत्तिः
॥२०॥
SACROSSAR
पञ्चनवद्यष्टाविंश....
___.... ३५ ७ कर्माधिक पञ्चविधास्त्वेकद्वित्रि
९२ ३७ जीवाधि० पश्चास्त्रवाद्विरमणं .... १७२ ३३ धर्माधि० पञ्चेन्द्रियोऽथ संज्ञी
७८ ५३ योगनिरोधा. परकृतकर्मणि ....
६५ ५१ श्रेण्यधि० परपरिभवपरि .... ..... १०० १९ मदस्थाना० परशत्यभिप्रसादा परिणाममपूर्वमुपागतस्य
६२ १२ करणार्या परिणामवर्तनाविधि
२१८ ४४ षड्विध० पिण्डः शय्या वस्त्रैषणा १३८ २७ आचारा० पिण्डेषणानिरुक्तः
१३. २६ पुद्गलकर्म शुभं यत् .... २१९ ४४ षड्विध०
पूर्व करोत्यनन्ता .... पूर्वद्वयसम्पद्यपि ... पूर्वपुरुषसिंहानां .... पूर्वप्रयोगसिद्धेः .... पूर्वरचितं च तस्यां पूर्वोक्तभावनाभावि पैशाचिकमाख्यान प्रकृतिरियमनेकविधा प्रवचनभक्तिः .... प्रशमरतिनित्यतृषितो प्रशमाव्याबाधसुधा
प्रशमितवेदकषायस्य | प्राणवधामृतभाषण
आर्याः पृष्ठाहः अधिकारः .... २५९ ५१ श्रेण्यधि० ...... २३१ ४६ चरणाधि०
१७ मदस्थाना०
शिवगमन
५४ योगनिरोधा० ..... ३०१ ५७ फलाधि०
१२० २४ आचाराधि०
३६ ८ कर्माधि १८१ ३५ धर्माधि० ३०६ ५७ फलाधि० २३६ ४७ चरणाधि० १२६ २५ आचारा० ६० १२ करणार्था०
४
॥२०॥
Jain Education
a
l
For Private & Personel Use Only
M
ainelibrary.org
Page #41
--------------------------------------------------------------------------
________________
Jain Education I
प्राप्तः कल्पेष्विन्द्रत्वं प्रायश्चित्तध्याने
----
बलसमुदितोऽपि यस्मात् बहुभिर्जिनवचनार्णव
बान्धवधनेन्द्रिय ...... बालस्य यथा वचनं
भवकोटीभिरसुलभं ..... भावयितव्यमनित्यत्वं भावा भवन्ति जीवस्य
भावे धर्माधर्माम्बर भोगसुखैः किमनित्यैः
tonal
....
व.
भ.
....
****
आर्याङ्कः पृष्ठाङ्कः
अधिकारः
३०७ ५७ फलाधि०
१७६ ३४
धर्माधि०
८७
१७ मदस्थाना० पीठबन्धा०
५ २
१७३ ३३ धर्माधि०
११ ३
पीठबन्धा०
६४ १३
१४९ २९
१९६ ३८
२०९
४२
१२२ २४
करणार्या ०
भावनाधि०
भावाधि ०
षड्विध०
आचारा०
ममकाराहङ्कारत्यागात् हङ्क
मस्तकशूचिविनाशात् माता भूत्वा दुहिता माध्यस्थ्यं वैराग्यं
....
कर्मभू मायालोभकषायः मायाशीलः पुरुषः माषोपाख्यानं
मिध्यादृष्टिरविरतः मिथ्या दृष्टयविरमण..... मिष्टान्नपानमांसौदन.....
....
....
....
म.
....
.....
....
....
www.
www.
....
आर्याङ्कः पृष्ठाङ्कः अधिकारः
१८० ३५ धर्माधि०
३१ ६
रागाद्यधि०
२६६ ५२ श्रेण्यधि०
१५६ ३१ भावनाधि०
१७ ४
पीठबन्धा०
१६२ ३२
३२ ६
२८ ५
९५ १८
१५७ ३१
३३
४४
६
९
धर्माधि०
रागाद्यधि०
कषायाद्यधि०
मदस्थाना०
भावनाधि ०
रागाद्यधि०
करणार्या ०
ainelibrary.org
Page #42
--------------------------------------------------------------------------
________________
अकारादि० सूची
प्रशमरतिः हारि वृत्तिः ॥२१॥
मुक्तः सन्नाभावः....
आर्याङ्कः पृष्ठाङ्कः अधिकारः १४० २८ आचारा० १४१ २८
पीठबन्धा. १५९ ३१. भावनाधि०
१३ पीठबन्धा० ३०२ ५७. फलाधि०
यच्चासमञ्जस .... | यत्पुनरुपघातकरं .... यत् सर्वविषयकाङ्खोद्भवं यद् ज्ञानशीलतपस्यं यद्यपि निषेव्यमाणा यद्यपि मदीयवृत्तेः यद्यप्यनन्तगम .... यद्यप्यवगीतार्था .... यद्वत् कश्चित् क्षीरं । यद्रव्योपकरण यद्वच्छाकाष्टादशमन्नं
- आर्याङ्कः पृष्टाङ्कः अधिकारः .... २९० ५५ श्रेण्यधि० यद्वत्पंकाधारमपि ....
यद्वत्तुरगः सत्स्वपि .... ३१२ ५९ क्षामणं० यद्वदुपयुक्तपूर्व .... .... १४४ २८ आचारा० यद्वद्विशोषणात् .... ...... १२४ २५ , यद्विषघातार्थ ..... १४३ २८ , यश्चेह जिनवरमते
१०७ २१ मदस्थाना० यस्तु यतिर्घटमानः । ३ १ पीठबन्धा०
यस्माद्रागद्वेषो .... यस्मिन्निन्द्रियविषये
यस्य पुनः केवलिनः ६८ १५ करणार्था० यस्याशुद्धं शीलं ....
१७१ ३३ धर्माधि० या चेह लोकवार्ता .... १०८ २१ मदस्थाना० | या पुण्यपापयोरप्र....
१८७ ३६ कथाधिक
५४ ११ करणार्था० २७२ ५३ श्रेण्यधिक
८४ १६ मदस्थाना० १३० २६ आचाराधि० १५८ ३१ भावनाधि०
२१ ॥
सरल
Jain Education
a
l
For Private sPersonal use only
.
IChainelibrary.org
Page #43
--------------------------------------------------------------------------
________________
आर्याङ्कः पृष्ठाङ्कः अधिकारः
... १३१ २६. आचारा० ... १६० ३१ भावनाधि० .... २१३ ४२ षड्विध०
यावत् परगुणदोष यावत् स्वविषयलिप्सोः या सर्वसुरवरद्धिः .... ये तीर्थकृत्प्रणीता .... योगः शुद्धः पुण्या योगनिरोधाद्भव .... योगप्रयोगयोश्च .... योऽर्थो यस्मिन्नाभूत्
आर्याङ्कः पृष्टाङ्कः अधिकारः .... १८४ ३६ कथाधि०
१२३ २५ आचाराधि० लोकः खल्वाधारः....
२५६ ५० श्रेण्यधि० लोकस्यावस्तिर्यक्.... ..... १२ ३ पीठबन्धा० लोकालोकव्यापकं.... .... २२० ४४ षड्विध० .... ७४ १४ करणार्था०
वक्ष्यामि प्रशमरतेः । ..... २९३ ५६ शिवगमन०
विधिना भक्ष्यग्रहणं २०४ ४१ भावाधि०
विनयफ़लं शुश्रूषा विनयव्यपेतमनसो
विनयायत्ताश्च गुणाः २० ४ पीठबन्धा. विषयपरिणामनियमो .... ५३ ११ करणार्या. विषयसुखनिरभिलाषः
८३ १६ मदस्थाना० । वृत्त्यर्थ कर्म यथा....
२ १ पीठबन्धा० ..... ११६ २३ आचारा० .... ७२ १४ करणार्या०
रागद्वेषपरिगतो ....
रागद्वेषोपहतस्य .... |रूपबलश्रुतिमति ....
.... १६९ ३३ धर्माधि० .... १११ २१ मदस्थाना० .... २४२ ४८ चरणा०
१५ ४ पीठबन्धा०
Jain Educati
o nal
For Private & Personel Use Only
jainelibrary.org
Page #44
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि.वृत्तिः
वैराग्यमार्गसंप्रस्थितस्य व्रणलेपाक्षोपाङ्गवत्
आर्याङ्कः पृष्टाङ्कः अधिकारः .... ६३ १२ करणा० .... १३५ २७ आचारा०
अकारादि० सूची
| श्रुतबुद्धिविभव ....
श्रुतशीलविनय ....
आर्याः पृष्टाः अधिकारः
१ २ पीठबन्धा० २७ ५ कषायाधि०
.... ....
॥२२॥
शब्दादिविषयपरिणाम शयनासनसम्बाधन शाश्वतमनन्तमनतिशय शासनसामर्थ्येन तु शास्त्रागमाइते शास्त्राध्ययने .... शाखितिवाग्विधि.... शिक्षागमोपदेश .... शीलार्णवस्य पारं.... शुक्लध्यानाद्यद्वयं ....
.... २३९ ४७ चरणाधि० षड्जीवकाययतना ..... ४५ ९ करणार्था० .... २६८ ५२ श्रेण्यधि० संचिन्त्य कषायाणां .... १८८ ३६ कथाधि० संपर्कोद्यमसुलभं ....
६६ १३ करणार्थाधि० | संवरफलं तपोबलं.... १८५ ३६ कथाधि० संवृततपउपधानात् १८६ ३६
संवेदनी च निवेदनी २२३ ४५ षड्विध० संसारादुद्वेगः ....
१४५ ४८ शीलाङ्गाधि० | संहननायुर्बल ..... २५८ ५० श्रेण्यधि० संहरति पञ्चमे ....
.... ११४ २२ आचाराधि०
स. .... १६६ ३२ धर्माधि० ..... ९६ १८ मदस्थाना० ...... ७३ १४ करणार्था०
२२१ ४४ षड्विध० १८३ ३५ कथाधि० ११५ २२ आचाराधि० २९७ ५६ फलाधि० २७४ ५३ समुद्घाताधि०
॥२२॥
Jain Education
For Private 3 Personal Use Only
Linelibrary.org
Page #45
--------------------------------------------------------------------------
________________
....
स क्रोधमानमाया.... स ज्ञानदर्शनावरण सद्भिः सुपरिगृहीतं सद्भिर्गुणदोषज्ञैः .... सन्त्यज्य लोकचिन्तां सप्तविधोऽधोलोकः सम्यक्त्वज्ञानचारित्रसंपदा सम्यक्त्वज्ञानचारित्रतपो सम्यक्त्वमोहनीयं .... सम्यग्दृष्टानं सम्यक् सम्यग्दृष्टिनिी ध्यान सम्यग्दृष्टिनिी विरति स समुद्धातनिवृत्तो
आर्यावः पृष्ठाइः अधिकारः २४ ५ कषायाधि० ३४ ७ कर्माधि० १० ३ पीठबन्धा० ३११ ५८ फलाधिक १२९ २५ आचाराधि० २१२ ४२ षड्विध० २३० ४६ चरणाधि० ११३ २२ आचाराधि० २६० ५१ श्रेण्यधि० २२७ ४६ षड्विध० १२७ २५ आचाराधि.
३ ४८ शीलाङ्गाधि० ७७ ५३ योगनिरोधा०
सर्वगतियोग्यसंसार सर्वमदस्थानानां .... सर्वविनाशाश्रयिणः सर्वसुखमूलबीजं .... सर्वार्थेष्विन्द्रियसंयतेषु सर्वन्धनैकराशी .... सर्वोद्धातितमोहो.... स्पर्शरसवर्णगन्धाः सातचिरसेष्वगुरुः सादिकमनन्तमनुपम सामान्य खलु लक्षणं सामायिकं च कृत्वा सामायिकमित्याचं....
आर्याइः पृष्ठाकः अधिकारः २८६ ५५ फलाधि० १९ १९ मदस्थानाधि० २९ ६
कषायाधि० ३१३ ५९ क्षामणं. १४८ २९ आचाराधि० २६३ ५१ श्रेण्यधिक २६२ ५१ ॥ २१६ ४३ षड्विध० २५५ ५० २८९ ५५ योगनिरोधा० १९४ ३७ उपयोगाधि०
५७ फलाधि० २२८ १६ चरणाधि०
AGGRLSRONAC
HAR
Jain Education in
SIN
vlelibrary.org
Page #46
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥ २३ ॥
Jain Education
साध्वाचारः खल्वयं
साम्प्रतकाले चानागते
सिद्धिक्षेत्रे विमले ..... सूक्ष्मक्रियमप्रतिपाति
सेव्यः क्षान्तिर्मार्दव
सोऽथ मनोवागुच्छ्रास
सौधर्माण्यन्यतम
स्थान निषद्याद्युत्सर्ग
....
....
....
aten
DOOR
....
....
आर्याङ्कः पृष्ठाङ्कः अधिकारः
११८ २३ आचाराधि०
२०६ ४१
भावाधि०
२८८ ५५
योगनिरोधा ०
२८० ५३
१६७ ३२
२८२ ५३ योगनिरोधा०
२९८ ५६ फलावि०
११७ २३ आचाराधि०
,
धर्माधि०
स्थूलवधानृतचौर्य
स्नानाङ्गराग
स्नेहाभ्यक्तशरीरस्य स्वगुणाभ्यासरतमतेः स्वर्गसुखान
स्वशरीरेऽपि न रज्यति
-
....
हास्यादि ततः षङ्कं
....
....
www.
....
....
....
....
ह.
आर्याः पृष्ठाङ्कः अधिकारः
३०३ ५७ फलाधि ०
४३
९.
करणार्था ०
५५. ११
२३५
"
४७ चरणाधि०
२३७ ४७
२४०
४७
3
ע
२६१ ५१ श्रेण्यधि०
अकारादि ०
सूची
॥ २३ ॥
ainelibrary.org
Page #47
--------------------------------------------------------------------------
________________
प्रशमरत्युदाहृतविशेषोक्तीनां सूची।
३१
अणमिच्छमीससम्म अप्पाहार अवड्डा दुभाग अस्संखोसप्पिणो.... आइल्लाणं तिण्हं चरिमस्स इयं दुयाल संगी न कयाई | उप्पत्तिया वेणइया कम्मया कारणमेव तदन्यं सूक्ष्मो चित्तं चेयण सन्ना विन्नाणं जिणपवयणउप्पत्ती ज्ञानं मददर्पहरं माद्यति ....
3000000
पृष्ठम्
दुगजोगो सिद्धाणं केवलि नाणंतरायदसगं दंसण पिण्डं यच्चान्यत् सेज बावीसई सहस्सा....
संसारी चेतनो मतः ४२
सव्वट्ठाणाई असासवाई सायं उच्चागोयं सत्तत्तीसं
सुस्सूसइ पडिपुच्छइ १९ । सूबो यणो जवन्न
Jain Educationaloma
For Private & Personel Use Only
S
wainelibrary.org
NA
Page #48
--------------------------------------------------------------------------
________________
प्रशमरतिः
हारि. वृत्तिः
शेठ देवचंद लालभाई जैन पुस्तकोद्धार फंडना पहेलेथी आज सूधीना
दूस्टीओनो पट
विशेषो. सूची
॥२४॥
सने १९३६ ना बीजा एपोइंटमेंट
डीड समयना ट्रस्टीओ
हालना
चालु ट्रस्टीओ वि.सं. १९९६, सने १९४०
1969-ENECRECENGACSCGOSAUR
सने १९०९ ना मूल डीड अने सने १९११ । सने १९२९ ना पहेला एपोइंटमेंट- ना बाई वीजकोरनी मिलकतना
डीड समयना ट्रस्टीओ डीड समयना ट्रस्टीओ
जीवणचंद साकरचंद नगीनभाई घेलाभाई *१ केशरीचंद रूपचंद १
मंछुभाई साकरचंद
नेमचंद अभेचंद जे. पी. जीवणचंद साकरचंद गुलाबचंद देवचंद *२
अमरचंद कल्याणचंद *३ फुलचंद कस्तूरचंद १२.
नेमचंद गुलाबचंद मंछुभाई साकरचंद
हीराभाई मंछुभाई
जीवणचंद साकरचंद ३ मंछुभाई साकरचंद नेमचंद अभेचंद जे. पी. नेमचंद गुलाबचंद हीराभाई मंछुभाई साकरचंद खुशालचंद
मंछुभाई साकरचंद नेमचंद अभेचंद जे. पी. नेमचंद गुलाबचंद हीराभाई मंछुभाई साकरचंद खुशालचंद
॥२४॥
* देहमुक्त १-सने १९२१ मां. (१२ वर्ष ट्रस्टीपदे.) २-सने १९२७ मां. (१८ वर्ष ट्रस्टी.) ३-सने १९३२ मां. (६ वर्ष ट्रस्टी.) 1 निकळी गया १-सने १९१६ मा. (७ वर्ष ट्रस्टी.) २-सने १९२८ मां. (१९ वर्ष ट्रस्टी.) ३-सने १९३७ मां. (२८ वर्ष ट्रस्टी, ते पछी मंत्रीपदे.),
Jain Education
For Private Personel Use Only
1MMEnelibrary.org
Page #49
--------------------------------------------------------------------------
________________
.. 5
PREFACE
I. Prefatory: Every member of the Jaina community knows by now the work and services of Seth Devcand Lalbhai Jaina Pustakoddhara Fund and those of Śri Agamodaya Samiti. The Fund has published during its short life not less than eighty-seven, and the Samiti not less than sixty-one books pertaining to Jaina religion-doctrines, lives, dogmas, scriptures and books on allied subjects. The present work sees the light of the day three years after publication of the eighty-seventh number of Seth Devcand Lalbhāi Fund Series; I mean Bharatesvara-Bahubali-Vṛtti, Part II. The gap of time-three years-is indeed tremendous; but the delay was inevitable. On the contrary I congratulate myself, a man involved in many worldly worries, for being able to publish this number even after such a long period. If this work is out so late, several others are now in the press. I may mention some of them: Adhyatma-Kalpa-Druma with two commentaries (No. 89); Gautamiya-Mahākāvya with commentary (No. 90); Abhidhana-Kosa; some satakas, etc.
Page #50
--------------------------------------------------------------------------
________________
Praćama
Rati
Preface
11 24 11
II. A Short Account of the Fund :-I find some people anxious to know something more about Seth D. L Fund than they do at present. Hence I give here a brief outline as to how it was donated, and a short note as regards its inner machinery since then up to date.
Seth Devcand Lalbhāi, to commemorate whose memory this Fund was established, directed in his will that a sum of Rupees one-lac be used in charity as follows:
(1) Rs. 20000 towards reparation of old delapidated Jaina temples. (2) Rs. 5000 towards pinjarapoles at Surat and other places.
(3) Rs. 25000 to be utilised for building a Charmaśāla instead of a proposed bunglow in a compound owned by the doner in Surat, and then under construction.
(4) Rs. 5000 to be spent towards providing saffron and barās to Jaina temples. This sum of Rs. 45000 mentioned in the will was utilised in the following manner :
1. This sum was spent after reparation of the well-known Jaina temple at Rāņakapur through Seth Anandaji Kalyāņaji firm, under the supervision of late Gulābcand Devacand. The Aộandaji firm contributed an equal sum towards this undertaking.
2. This sum was given away to the Surat Pinjarapole.
81 11 341
Jan Education tema
For Private Personal use only
www.ainerary.org
Page #51
--------------------------------------------------------------------------
________________
3. The late doner had spent already Rs. 20000 after a compound for a bunglow with garden, which I was then under construction. The sum of Rs. 25000 was added to it, and a dharmasālā was built therein.
4. This sum is donated, according to the instructions, to the said Seth Ghelābhāi Lalbhai Jaina Kesar-Barās Fund.
The donor had not decided how to spend the remaining Rs. 55000, and expired before giving any instructions as to this sum. Late Gulābacand, a worthy son of the donor, asked the trustees of the will of the late donor to spend this surplus sum in some charitable work, and added a sum of Rs. 25000 to it in memory of his revered father. He further instructed the said trustees that they should spend the resulting sum towards some permanent charitable concern.
Pūjyapād Agamoddhāraka Acarya (then pannyāsa) Anandasāgar advised the trustees of the will of the late donor, (1) Seth Naginbhāi Ghelābhāi, (2) Seth Kestīcand Rūpcand, (3) Mr. Jivancand Sākarcand, (4)
Mrs. Vījkor Mülcand daughter of the late donor) to spend the sum in establishing the present Fund, and Gulābcand tendered his sanction for the same. Hence this Fund was established. The following were its premier trustees: (1) Seth Naginbhāi Ghelabhāi, (2) Seth Kesricand Rūpcand, (3) Mr. Jivaņcand Säkarcand, (4) Mr. Gulābcand Devcand, (5) Seth Fülcand Kasturcand, (6) Mr. Manchubhai Sākarcand.
CROCESSORIESAISASA
Jain Education
D
o na
A
j ainelibrary.org
Page #52
--------------------------------------------------------------------------
________________
Prasama
Rati
Preara
URE
RESOS
SISUSTUSSURES
Mrs. Viikor, widow of late Molcand Nagindas Jhaveri, daughter of the late donor and B executeress of his will, donated a sum of Rs. 25000 at her death to the Fund. This sum was handed over to the fund in 1911. Similarly one of the chief trustees of the Fund and a nephew of the late I donor. Nacinbhai donated a sum of Rs. 2000 to the Fund, at his death in 1921. This sum was handed over to the trustees in 1922. These two kind donations and sundry interests etc. added to the main sum have amounted to about one-lac and ten-thousand Rupees.
The aim of this Fund as laid down in the trust-deed is this: It should undertake the preservation, circulation, publication etc. of ancient literature pertaining to the Svetämbara Mürtipujaka sect of Jaina religion, written in any language Sanskrt, Prākřt, Apabhraíía, Pali, Gujarāti, English, German &c. It was also laid down that no work composed after V.S. 1950 should be considered ancient
Seth Kesricand resigned in 1916 and Seth Naginbhāi expired in 1921. Seth Amarcand Kalyäņcand and Seth Nemcand Abhecand were appointed as trustees in their stead in 1926. Mr. Gulābcand died in 1927 and Seth Fulcand Kasturcand resigned in 1928. Hence Mr. Nemcand Gulābcand Devcand and Seth Hírābhāi Manchubhāi were appoined in 1929 as trustees in their place. In 1929, an appointment-deed was got executed for the appointment of the four new trustees
SES
Il Re 11
Jain Education
a
l
For Private Personel Use Only
ainelibrary.org
Page #53
--------------------------------------------------------------------------
________________
Jain Educatio
Seth Amarcand Kalyancand expired in 1932. Hence Seth Sākarcand Khusalcand was nominated to his place in 1936, and an appointment-deed to this effect was got executed in the same year. In 1937 I tendered my resignation, and after some delay it was accepted. Instead, the trustees appointed me as the Honarary General Secretary of this Fund.
Since the establishment of this institution, its funds were invested in the Government Securities. But since we bought a building situated at Kalabadevi Road, Bombay, in V. S. 1993, the said fund is mainly invested in immovable property. The building was renamed as follows:
SETH DEVCAND LALBHAI JAINA PUSTAKODDHARA FUND ESTATE (SURAT) AGAMODDHARAKA
Here the first line indicates the ownership, while "Agamoddhāraka" the name of the building.
III. The Author and the Commentator of the Work-It would prove useful to devote a paragraph or two to the author and the commentator of this work. The author of Prasama-Rati is Purvadhara acarya Sri Umāsvāti Väcaka. It is almost certain that this Umasvati is the same who composed Tattvärtha-Sutra with bhāṣya. From the following extract from his kārikā of Tattvärtha-Bhāṣya, we can glean many facts about the author:
ational
w.jainelibrary.org
Page #54
--------------------------------------------------------------------------
________________
Prasama
Rati
Preface
Il Roll
The teacher who initiated him to monkhood was Ghoga nandi s'ramana, the holder of eleven argas, and his teacher's teacher was sivari, the best among vācakas. The teacher who bestowed knowledge to him (vidyāguru) was a pupil of Mundapāda. His native place was the town of Nyagrodhiki, and his yotra Kaubhişani. His father's name was Svāti and mother's Umi of Vatsi yotra. He was initiated into monkhood in Uccanāgura s'ākhā which originated from SantiSreņika. This Umāsvāti vācakas'ri, bearing into his heart the teachings--handed down through the heredity of teachersof Arhat and finding the poople doluded and made miserable by petty scriptures, boing provoked by compassion towards all beings, composed, while on sacred travel, at the city of Kusumapura, [ Pataliputral i. e modern I'atna in Bihar, ] a clear s'astra called Tattvärthādhigama.
Although we cannot get any definite idea about his date from this, we can at least know this, that he is, having flourished in the time of the dasapūrvadhara, a very ancient ācārya who hailed in the fifth or sixth century of Vikrama.
That the commentator Sri Haribhadra Süri flourished in the latter half of the twelth century V.S. is certain; for the commentator himself in prasasti sloka no. 4 tells us: “This commentary is writen during Mahārāja Jayasiṁhadeva's rule at Anahilapura Pātana in V. S. 1185." Although one cannot
Il pull
a
r
aha
4t 7
ngrie
Ec1-Vividha-Tirtha-Kalpa, Singhi Jaina
1. Cf. fere qualsi urfayzi w Granthamala Series, No. 10, p. 68.
Jain Education
a
l
For Private & Personel Use Only
C
ainelibrary.org
Page #55
--------------------------------------------------------------------------
________________
Jain Education I
say definitely whether any other commentaries on this work were written, yet it is certain that there was at least one brhad-vrtti in this commentator's time. That the present vṛtti is based on that one is clearly stated in prasasti sloka no. 3. A Prasama-Rati with commentary was formerly published by some other public institution. The editor of the work, it seems, believes his commentary to be the one written by Śri Haribhadra Suri. But it is not the same. It is a vṛtti by some unknown author. I think that it is not the brhad-vrtti, for it is neither longer than this laghu-vrtti, nor tougher. Hence it is clear that the commentator is not the well-known Sri Haribhadra Suri, who attracted one thousand four hundred and forty four Buddha monks with a desire of hurling them into seething flames, but who, becoming aware of his fault through an indirect hint of a nun Mahattara gave up the idea, and instead composed an equal number of works by way of repentence. He has expressed his reverence towards that benign nun by calling himself "the son of Yakini Mahattara", and has shown his deep berevement resulting from the tragic and trecherous death of his two pupils at the hand of Baudhas by adding a single word "viraha"-a word most intensely suggestive of his deep-seated feeling at the end of each of his work. The fact that these two distinguishing marks are absent in the above-mentioned commentary, makes it clear that its author Haribhadra Suri is the same as the pupil of Sri Devasuri of the Brhad-gaccha, and not the other.
ainelibrary.org
Page #56
--------------------------------------------------------------------------
________________
PrasamaRati
॥ २८ ॥
Jain Education
A very useful bibliography on the author is the following, No. 1 being quite exhaustive and entirely indispensible:
1 Gujarati Introduction (in Devanagari script) to Tattvartha-Sutra, edited by Pt. Sukhlal, 1940, Ahmedabad. 2. English and Sanskrit Introduction to Part I and II, Sri-Tattvarthadhigamasutram, edited by Prof. Hiralal Kapadia, 1926-1930, Surat. 3. English Introduction to Tattvärthadhigamasutram in the Sacred Books of the Jainas Series, edited by J. L. Jaini, 1920. 4. The Section "Umäsväti" in Suami-Samantabhadra in Hindi by Pt. Jugalkishor Mukhatar 1925, Bombay.
Pt. Sukhalal has made a few comments on the present work in the above-mentioned work. A list of the Prasamarati-publications may prove useful. It is as follows:
1. Bibliotheca Indica, Appendix, Calcutta. 2. Ahmedabad, V. S. 1960. 3. with tika-avacuri, Bhavnagar, V. S. 1966. 4. with Gujarati translation and comments, Mehsana, V. S. 1966. 5. with Italian commentary and translation (by A. Ballini), Gironale della societa Asiatica Italiana 25, 1912.
IV. Acknowledgement etc.:-For the critical editing of this work the trustees and myself are indebted to Pujyapād Sri Anandsägar Sūri, a monk well-known among the Jaina community for his deep-rooted knowledge of the Jaina dogmas, and a scholar whose interpretation of some of the
Preface
॥ २८ ॥
ainelibrary.org
Page #57
--------------------------------------------------------------------------
________________
प्रशमरतिः ग्रंथकारविषे 'प्रशमरति'प्रकाशनोनी यादी
पुस्तक सूची हारि.वृत्ति. महत्त्वनी पुस्तकसूचि १. मूलमात्र Appendix to Bibliotheca Indica,13|| प्रशम०
प्रकाशन. ॥२९॥ ४१. पं. सुखलाल-संपादित तत्त्वार्थसूत्रनी गुजराती प्रस्तावना,
कलकत्ता गुजरात विद्यापीठ, अमदावाद, ई. स. १९४० (नवी आवृत्ति)
| २. मूलमात्र वकील केशवलाल प्रेमचंद, अमदावाद,
वि. सं. १९६० प्रा. हीरालाल-संपादित तत्वार्थाधिगमसूत्रम् भा. १-२नी संस्कृत ने अंग्रेजी प्रस्तावना, शे. देवचंद लालभाई जै. पु.
३. मूल - टीका - अवचूरि जैनधर्मप्रसारकसभा,भावनगर,
वि. सं. १९६६ फंड ग्रंथमाला, सुरत, ई. स. १९२६, १९३०
४. मूल - गुजराती भाषांतर ने विवेचन जैन श्रेयस्कर | ३. जे. एल. जैनी-संपादित तत्त्वार्थाधिगमसूत्रमनी अंग्रेजी प्रस्ता- मंडल, महेसाणा, वि. सं. १९६६
वना, धि सेक्रेड बुक्स ऑफ ध जैन्स, आरा, ई.स. १९२० | ५. मूल - इटालीय भाषांतर ने विवेचन Gironale ४. पं. जुगलकिशोर मुख्तार-लिखित हिन्दी स्वामी समंतभद्रमां
della societa Asiatica Italiana 25
[ by A. Ballini], ई. स. १९१२ “उमास्वाति "वाळो भाग, मुंबई, ई. स. १९२५
६. मूल - गुजराती अर्थ ने विवेचन जैन धर्मप्रसारक 5 ॥२९॥ १ आमां संपादकधीए प्रशमरति विषे पण एक विधानो करेलां छे.
सभा, भावनगर, वि. सं. १९८८
Jain Education
a
l
For Private & Personel Use Only
HDainelibrary.org
Page #58
--------------------------------------------------------------------------
________________
tersest passages of the agamas has always remained irrefutable. The fund is lucky that this most revered and most learned acārya of the community is always ready to guide and help it in any and all matters.
May the readers take the fullest benefit of this labour of love of the editor and publishers by studying the work with due reverence, zest and persevearance.
Jain Education Inhal
Topiwala Chawl, Sandhurst Road, Bombay, 4
Thursday, 19th July, 1940
JIVANCHAND SAKARCHAND JAVERI Hon. Secretary
1. Revised, and translated from Gujarati by Bipin J. Jhaveree, B.A. (Hons.).
ainelibrary.org
Page #59
--------------------------------------------------------------------------
________________
श्रीनेमिजिनशासन से विनी - भगवती - आम्रधारिणी - अंबायै नमः । शेठ देवचंद लालभाई झवेरीना कुटुम्बनी वंशवेल * शाखा १
मूल पुरुष - फुलचंद शाही
( शाखा २) दीपचंद शाह
( शाखा २) मीठाचंद अथवा मीठा-शाह
१ झवेरचंद ( आ.उ.व. ७७)
२ मलुकचंद (आ.उ.ब.८३)
मानचंद शाह ( शाखा १ )
वखतचंद अथवा वखत - शाह | ( शाखा १ )
३ लालभाई (आ.उ.ब. ८५)
↓
नोंध - ( आ.उ.व.) आशरे उम्मर वर्ष ( देवगत थयेला ओनी निश्चित उम्मर नथी मळी शकी एटले 'आशरे' ). ( उ.व ) उम्मर वर्षे ( विद्यमान होवाथी निश्चित आंक मळी शकेला छे).
४ नवलचंद (आ.उ.व. ७०)
Page #60
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥ ३० ॥
Jain Education tional
* 'सम्पूर्ण विगतवालो पट्ट तथा शेठ देवचंदनुं चरित्र बीजा प्रन्थमां अपाववानी इच्छा छे. + आबूनी पूर्वोत्तर नानी मारवाड भूमिधी आवी 'सुरत मां वसेला मूल पुरुष. मारवाडथी सीधा सुरत आव्या के अमदावाद या खंभात वसीने आव्या ए चोकस थई शक्युं नथी. 'घृतगुड' गोत्र. गोत्रदेवीनी स्थापनामा 'आम्रफलनो शुद्ध गोटलो' गोत्रदेवी तरीके आम्रफलना गोटलानुं स्थापन, पूजन, प्रसाद, नैवेद अने जुहार निम्न समये करवानुं बन्धन छे:(१) मात्र म्होटा छोकराना जन्म पछीनी पहेली धनतेरसे पहेला म्होटा दिकरानो मात्र नीचलो डाबो एकज कान विधि शकाय छे.
(२) मात्र महोटा - पहेला छोकराना प्रथम समयना जलम पछीनी पहेली धनतेरसे, पुत्रवधूने घेर तेडवा राखवा निमित्तनी.
(३) दरेक छोकरा या तो छोकरीना मुण्डन समये मुण्डन, आखाय कुटुम्बना दिकरादिकरी कोईनो पण लग्नप्रसंग होय त्यारे ज थई शके.
दिकरीओनुं मुण्डन मात्र डाबी बाजुना वालनी एक ज लट लेवडावी कराववामां आवे छे.
( ४ ) दिकरा या दिकरीना लग्नसमये.
(५) पुत्रवधुओना सीमंतप्रसंगे -- सामान्यपणे गोत्रस्थापन.
(६) जन्मथी सहुथी पहेली नामकरण - गोत्रमां दाखल करवानी सामान्यपणे गोत्र स्थापना कराय छे. ए प्रमाणे सहुथी म्होटा पहेला —दिकराने छ वखत, पछीनादिकराओने चार वखत अने छोकरीओने त्रण वखत 'गोत्रज' जुहारवानुं प्राप्त थाय छे. अंक (१) (२) (३) (४) वाला स्थापन समये सत्तर शेर ने एक पसली घउंना दलनो प्रसाद करवानो होय छे.
आंबाना गोटलाना स्थापनथी शायद 'अंबिकाजी कुल देवता होवा संभव छे.
,
शिरोही राज्यमा शिरोहीथी दश माईल छेटे ( दांताराज्यवाळा 'अंबाजी 'श्री अलग) बामणवाडा नजीक कुलदेवता 'अंबिकाजी'नुं स्थान छे एवं किंवदन्तीथी सांभळवामां आव्युं छे. ज्ञाते 'ओशवाल वीसा' श्रीतपागच्छ अन्तर्गत श्रीविजयदेवसूरीय गच्छावलंबित श्वेताम्बर मूर्तिपूजक जैन. + अहीं सुधी मारवाडमां उचराता नाम पछवाडेना 'शाह' शब्दनी छाया रही छे. + जेमनी वंशवेल आगळना पाना पर चालु छे.
-
•
दे.ला.. वंशवेल
11 30 11
&lainelibrary.org
Page #61
--------------------------------------------------------------------------
________________
झवेरचंद
रूपचंद (आ.उ.व.५६)
गुलाबचंद (आ.उ.व.५०)
प्रतापचंद (आ.उ.व.४८)
पानुभाई (कु) (आ.उ.व.२२)
१ (वि) केशरीचंद* ( उ.व.७०)
२ (वि) मोतीचंद ( उ.व.६३)
दीकरी परसन बहेना (आ.उ.व.४०) (दीक्षितपणे खातिश्री)
SHARA
बाबा
पहेली पत्नीथी ७ पुत्रो (वर्ष सवा अंदरना)
(वर्ष दोढ अंदरनो)
कांतिचंद (आ.उ.व. १९)
(क) कुंवारा. जेमनी पाछळ वंशज नथी. (वि) विद्यमान हयात.
जेमनी वंशवेल आगळना पाना पर चालु छे. * शेठ देवचंदना वीलना दृस्टी. आ फंडना पण भूतपूर्व दृस्टी. नीकळी गया सने १९१६.
1 श्रीमद् विजयसिद्धि सूरीश्वरना संघाडामा दीक्षित. "विजयश्री'ना शिष्या नाम 'खांतिश्री' जन्म सं० १९३६ वैशाख शुद ६. दीक्षा सं० १९५८ वैशाख *वद ६, सूरतमा 'लखी' बहेननी साथे. कालधर्म सं० १९७६ जेठ वद ३, पालीताणा.
Jain Education
Salonal
For Private & Personel Use Only
IMAajainelibrary.org
Page #62
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥ ३१ ॥
Jain Education In
बाबो*
!
बाबो*
!!
रमेशचंद्र (वि) (उ. व. ६)
* पहेली पत्नीथी; अल्प अल्प वयना. नोंध - आगळ जणाव्या मुजब ( आ.उ.व.
उत्तमचंद (बि)
(उ.व. २८)
१/१ केशरीचंद
T धरमचंद (वि) ( उ.व. २२ )
रोहितकुमार (वि) (उ.व. २)
(वि) विद्यमान - हयात. ) अवसान पामेलाओ माटे अने (उ.व.
1
चन्द्रसेन (वि) (उ.व. २०)
मूलचंद ( आ.उ.व. ४)
ठ
o जेमनी पाछळ वंशज नथा.
) विद्यमान व्यक्तियो माटे योज्यां छे.
दे. ला. कु. वंशवेल
॥ ३१ ॥
Pelibrary.org
Page #63
--------------------------------------------------------------------------
________________
Jain Education
उत्तमभाई ( आ.उ.व. ४७ )
२ मलुकचंद *
नहालजीभाई (i) (आ.उ.व. ५३)
दयाचंद (आ.उ.व. ५५)
!
* शेठ मलुकचंद धर्मिष्ठ होई पौषधादि तपश्चर्या विशेषे करनारा हता.
मलुकचंदना त्रणे पुत्र मलुकचंदनी हयातीमां देवगत थवाथी मलुकचंदने वंशज न होवाना कारणे एओना नामनी यादगीरी माटे रतनचंद घुसना सुरत गोपीपुराना श्रीवासुपूज्यखामीना दहेरासरजीनी नीचे पहेला भूगर्भमां दहेरासर बनावी, श्रीशांतिनाथजी वगेरे भगवान वि० सं० १९४३ना वैशाख शुक्ल ६ ने शुक्रना रोज रत्नाकर समा श्रीमद्ररत्नसागरजीना उपदेशथी श्रीसिद्धिविजयजी ( अधुना सित्यासी वर्षना वयोवृद्ध, विद्यमान मुनिराजोमां सहुथी आद्य दीक्षित आचार्य विजयसिद्धि सूरीश्वर ) द्वारा शेठ साकरचंदे प्रतिष्ठित कर्या. एनो शिलालेख आ मुजब छे:
“ ॥ श्रीः ॥ ए० ॥ श्रीशांतिजिनाय नमः ॥ कृतारिष्टतमः शांतिश्वारुहेमतनुद्युतिः । प्रत्यादिष्टभवभ्रांतिः, श्रीशांतिर्ज[जे]यताज्जिनः ॥ १ ॥ श्रीसूर्यपुरवास्तव्य शाह मलुकचंद्र वखतचंद्र ज्ञाति विशाओसवाल घृतगुडगोत्र तेनुं द्रव्य साफल्य [ सफल ] करवाने अर्थे तेमना व्यवहार करवावाला तेमना भ्रातृजेय शाहः साकरचंद्र लालभाइ तेमणे शांता [ शांत्या ]दिगुणोपेत श्रीमन् रत्नसागरजि महाराजश्रीना उपदेशथी ॥ संव्वत् [ संवत् ] १९४३ना वइशाख [वैशाख ] शुदः ६ वार शुक्रे ॥ श्रीशांतिनाथबिंब प्रतिष्ठा क का ]रापिता ॥ शुभं भवतु ॥ ॥ लि । ॥ मुनि सिद्धी[द्धि] विजयः "
(i) कुंवारा.
lainelibrary.org
Page #64
--------------------------------------------------------------------------
________________
३ नवलचंद
४ लालभाई
प्रशमरतिः हारि वृत्तिः
दे.ला.कु. वंशवेल
प्रेमचंद (आ.उ.व. ६७)
शरूपचंद (आ.उ.व.४५)
लखमीचंद (आ.उ.व.३०)
पुत्र साकरचंद (नानी उमरमां) (आ.उ.व.५१)
२ पेलाभाई (आ.उ.व.४६)
३ देवचंद (आ.उ.व.५३)
, रतनचंदा
(आ.उ.व.४६)
दिकरी लखी बहेन (दीक्षितपणे अशोकथी)
(आ.उ.व.५२)
दिकरी कंकु बहेन
(आ.उ.व.५५)
३२॥
| * अवसान सं० १९६१ मागशर शुद एकम, मुंबई.
+ निधन सं० १९७६ प्रथम श्रावण वद ५ मुंबई. श्रीमद् विजयसिद्धि सूरीश्वरना संघाडामा दीक्षित, संसारीपणाना श्री. वि० सिद्धिसूरीश्वरना धर्मसहचारिणी 'चंदनधी ना शिष्या नाम 'अशोकश्री' जन्म सुरत. | दीक्षा सं० १९५८ वैशाख वद ६, सुरतमा 'परसन' बहेननी साथे. कालधर्म सं० १९८९ ना आशो शुद ७, छापरीआ शेरीमा सुरत. | [सं० १९९२ना अषाढ शुद्ध १४ शुक्र ता. ३ जुलाई सन् १९३६ थी पंचोतेर (७५) उपवासनी महान तपश्चर्या आदी सं० १९९२ ना पर्युषण पर्वमा प्रथम भादरवा वद ३० (ते वर्षना कल्पधरनो आगलो दिवस) भोमे ता. १५ सपटेंबर सन् १९३६ना रोज सुखरूप तपश्चर्या पूर्ण कर्या बाद पण, उपवासोनी
तपश्चर्या; संवत्सरी-चतुर्थी वार रवि पर्यंत चालू राखवाना भावयुक्त, द्वितीय भादरवा शुद २ गुरूवार, ता.१७-९-३६ (ते वर्षना महावीर जन्म वाचनना), Xरोजे देहमुक्त बनार व्यक्ति. जन्म वि. सं. १९३७ आशो शुक्ल पंचमी, सुरत. देहमुक्त वि. सं. १९९२ निज-द्वितीय भादरवा शुक्ल द्वितीया, सुरत.
अवसान सं. १९४७ ना आषाढ शुक्ल एकादशी, सुरत. ८५ वर्षनी उमरमां ये जींदगीमां एक पण शोक प्रसंग देख्या विना, अर्थात् कसुंबल पाघडीये अवसान.
Join Education
a
l
For Private Personel Use Only
ainelibrary.org
IC
Page #65
--------------------------------------------------------------------------
________________
४/१ साकरचंद (आ.उ.व.५१)
SARKARISHIKAR
(वि)जीवणचंदा
(उ.व.५३)
गुलाबचंद (आ.उ.व. ३८)
(वि) मंछुभाई। (उ.व.५०)
मोतीचंद बिपिनचंद्र B.A.(Hons.)s
जेचंद
चन्द्रकांत (मास २ अंदरनो)
विमलचंद
(वि) (उ.व.१७)
विनोदचंद
(वि) (उ.व.१४)
बाबो (दि. १०नी अंदर)
पानाचंद
(वि) (उ.व.२२)
(उ.व.२५)
(उ.व.२३)
(उ.व.१४)
A N
बाबो (वि) (उ. दिन ११)
Jain Education
For Private & Personel Use Only
ARTMainelibrary.org
Page #66
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः ॥ ३३ ॥
Jain Education
* उ.व. ५७ [?]; निधन सं० १९४९ मार्गशीर्ष सुरत. साकरचंदे छेल्ला छ सात वर्ष सुरतमां निरृत्तिमय जीवनमां गाळी चित्त अने पुद्गल बनेने उत्तमरीते धर्ममार्गे दोरी व्रत-तप-जप- ध्यान, गुरु-सेवा अने साधर्मिकभक्तिमां तल्लीनपणे व्यतीत कर्या हता. कद्देवाय छे के चातुर्मासमां गुरुवंदनार्थं सुरत आवतां साधर्मिक - जनोनी भक्तिमां नित्यना एक मण दूधनो वापराश शेठ साकरचंदने त्यां हतो. एज प्रमाणे भोजन वगेरेनो प्रबंध पण हंमेशनो हतो.
+ शेठ देवचंदना वीलना एक ट्रस्टी भूतपूर्व आ फंडना ट्रस्टी नीकळी गया सने १९३७. हाल अवैतनिक मन्त्री जेमणे अद्यापि निःस्वार्थे लगभग पंदरेक धार्मिक अने सर्वोपयोगी खाताओमां संचालक तरीके घणां वर्षोंसूधी काम कर्तुं छे. लगभग त्रीश वर्ष आ फंडनी अने लगभग वीश वर्ष श्री आगमोदय समितिनी एकधारी सेवा बजावी १०० उपरांतना ग्रंथो प्रसिद्ध कराव्या छे तेमज आनंदकाव्यमहोदधिना मौक्तिकोनुं संपादन अने संशोधन कयुं छे. 'ईडरगढ़' उपरना श्रीसिद्धाचलजीनी स्थापनारूप अतिप्राचीन श्रीशांतिनाथजी जिनचैत्य- प्रासादे मूलनायकजीना पबासन हेठे भगवती देवी श्री ' निर्वाणी' देवीनी मूर्ति खपर श्रेयार्थे अधिष्ठाता तरीके भरावी स्थापित करावी छे. देवीश्री उपरनो लेख आमुजब छे:-- “विक्रम सं० १९८१ फाल्गुन शुक्ल तृतीयायां बुधे सुरत वास्तव्येन झवेरी जीवणचंद्र साकरचंद्रेण कारापिता श्रीविजयकमलसूरिभिः प्रतिष्ठिता च मूर्त्तिरियं निर्वाणीदेव्याः” ( श्रीआत्मारामजी - विजयानंदसूरीश्वर पट्टधर श्रीविजय कमलसूरिए के जेओश्रीना नामश्री सुरतमां वि० सं० १९८१ ना वर्षमां "प्राचीन हस्तलिखित जैन- पुस्तकोद्धार फंड "नामा संस्था स्थापवामां आवी छे, तेमणे ए मूर्तिनी सुरतमां प्राणप्रतिष्ठा करी हती. )
1 शेठ देवचंदे मृत्युपत्रद्वारा दत्तक वारस तरीके लीधा. जेथी गुलाबचंदनी विगत शेठ देवचंदना वंशज तरीके देवचंदमां आपी है. ॥ शरुआतथी आ फंडना चालु ट्रस्टी.
(वि) विद्यमान = हयात.
S राष्ट्रभाषा कोविद, तेमज जूदी जूदी अन्य भाषाओना अभ्यासी राष्ट्रय पत्रिकाअंगे कारागृहवास पामेला.
दे.ला. कु. वंशवेल
॥ ३३ ॥
ainelibrary.org
Page #67
--------------------------------------------------------------------------
________________
नगीनभाई। (आ.उ.व.४६)
Jain Education national
बाबो
( दि० ११ अंदरनो )
ठ
४/२ बेलाभाई* (आ.उ.व. ४६ )
* निधन सं० १९५१ सुरतमां. जेमणे पोतानी हैयातीमां सुरतमां तमाम जैन श्वेतांबर दहेरासरजीमां दरवर्षे केशर-बरास व्हेंचवामाटे व्यवस्था करी हती. तेओनी हयाती बाद ए रकममा उमेरो करी ट्रस्टडीडना दस्तावेजवडे आखा हिन्दुस्तानना दहेरासरजीमां केशर बरास आपी शकाय तेवी व्ययस्थावालुं शेठ घेला भाई लालभाई जवेरी जैन केशर-बरास फंड" स्थापवामां आवे छे. ए फंडनुं भंडोल आशरे रु० ८०००० ऐसी हजारनुं छे. जेना ट्रस्टडीडनी नकल ए फंडना रीपोर्टमां प्रसिद्धि पानी छे.
+ शेठ देवचंदना वीलना ट्रस्टी तथा आ फंडना भूतपूर्व ट्रस्टी अवसान सं. १९७८ना कारतकमां; नवेंबर सने १९२१ मुंबई. शेठ नगीनभाई घेलाभाई जवेरी जैन हाई स्कूल (सुरत) माटे; तथा सुरत, गोपीपुरानी मोटी पोलमां आवेला श्रीवासुपूज्यखामीना दहेरासरजीनी वैशाख शुद ६नी प्रतिष्ठानी सालगीरीना दिवसे प्रतिवर्ष संघ - जमण माटे नादर रकम पोताना मृत्युपत्रथी बक्षीस करनार. मुंबई झवेरी महाजनना तथा बीजी अनेक संस्थाओना ट्रस्टी नगीनभाईनी बने संस्थाओना निभाव मुंबईमां मकानो खरीदायेला छे. हाई स्कूल माटेनुं आशरे रु. एक लाखनुं झवेरी बजारमां अने संघजमण माटेनुं आशरे रू. पंचावन हजारनुं खेतवाडी मेनरोड उपर.
बालुभाई ( बाळवयमां)
ainelibrary.org
Page #68
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि वृत्तिः
ACROSPES
दे.ला.कु.
वंशवेल
॥३४॥
CARRAROSSASSARGA
शेठ नगीनभाईनी सुरतनी हाई स्कूल उपरना लेखो:(१)“जवेरी, नगीनभाई गेलाभाई जैन हाई स्कुल. ____ आ स्कुल खर्गस्थ शेठ. नगीनभाई गेलाभाईना वीलनी रुए तेमना विधवा अने एकझीक्युट्रीक्स बाई लीलावतीए स्थापी छे. ' आ मकान रावबहादुर भगवानदास. ह. दलाल एल. सी. ई. नी मानद देखरेख नीचे एओए करेला प्लान मुजव रुपीआ ८२०००)ना |
खरचे बांधवामां आव्युं छ, बंधायु संवत वर्ष १९८२इ. स. १९२६. (२) श्रीमद् मुनिराट् श्रीमोहनलालजी महाराजना प्रशिष्य श्रीमाणेकमुनिना उपदेशथी अने मरहुम शेठ. गुलाबचंद देवचंद झवेरीनी प्रेरणाथी
आ हाई स्कुल स्थपाई छे. (३) आ स्कुल अने कंपाउन्डमां रोकायेली ११९० बार जमीनमा रु.१७०००)नी ७०० बार जमीन मरहम शेठ नगीनभाई घेलाभाईए आपी छे.
बाकीनी रु. ११०००)नी ४९० बार जमीन तेमना धणीयाणी लीलावतीए बक्षिस आपी छे. इ. स. १९२६. (४) आ मकान उपर बीजो माळ रु. १३०००) खरची, सने १९३२मां बांधवामां आव्यो छे."
शेठ नगीनभाईना संगेमरमरना बावला उपरना लेखो:(१) “शेठ नगीनभाई घेलाभाई झवेरी जन्म चैत्र बद ५ सं. १९३२ सुरत खर्ग कारतक वद ५ सं. १९७८ मुंबई (२) जेमणे जैन हाई स्कूल माटे नादर रकम तथा जमीन, तेमज श्रीवासुपूज्यखामीना, गोपीपुराना दहेरासरजीनी सालगिरि निमित्ते प्रतिवर्ष वैशाख शुद
६ना संघ जमण माटे रु. ३५०००,नी रकम अर्पण करी छे. (३) ॐ आ संगेमरमरबावलं आचार्य डॉ. आनंदशंकर बी. ध्रुव. एम. ए., एल एल बी., डी. (लिटू) ना हस्ते सं. १९९५ना माह सुदी १ ने वार
शनी तारीख २१मी जानेवारी सने १९३९ ने दिवसे खुलु मुकवामां आव्युं छे."
॥३४॥
Jan Education
For Private Personal use only
Page #69
--------------------------------------------------------------------------
________________
४/३ शेठ देवचंद
८ पुत्रो
गुलाबचंद दत्तक-वारसपुत्र (आ.उ.व.३८)
दीकरी वीजकोर बेहेना
(आ.उ.व.४५)
PROTECTOSHOOTOROS
* अवसान सं० १९६२ पोषवद ३ शनेऊ मकरसंक्रांति, मुंबई. जेओनी कायमी यादगीरी माटे आ फंड स्थपायुं छे. अने जेमणे सुरतमां जैन धर्मशाला
बंधावी छे, जे आजे श्रीरत्नसागरजी जैन बोर्डिंग हाउस तरीके वपराय छे. तेओ मुंबई झवेरी महाजनना ट्रस्टी, शेठ आनंदजी कल्याणजीनी पेढीना शत्रुजयना रखोपा खाताना ट्रस्टी अने अनेक संस्थाओना कार्यवाहक हता. मुंबईमां देवसूरीय गच्छना गोडीजीना दहेरासरजीमां सं. १९५.."मां सामला पार्श्वनाथजीनी मूर्ति पधरावी सामला पार्श्वनाथजीनुं दहेरासर स्थापित कर्यु हतुं. एमणा बंने टूस्टनी नकलो योग्य स्थले प्रसिद्ध कराववा इच्छा छे. +आठे पुत्रो अति नानी नानी वये गुजरी गयेला. + आ फंडना भूतपूर्व ट्रस्टी. अवसान सने १९२७. सं० १९८३ फागन शुद ७ मुंबईमा. मुंबईना झवेरी महाजना प्रमुख, शेठ आणंदजी कल्याणजीनी पेढीना |
सुरत [?] ना प्रतिनिधि, मुंबई म्युनिसीपाल कोरपोरेशनना मेम्बर उपरांत अनेक जैन-अजैन संस्थाओना ट्रस्टी. श्रीआनंदसागरसूरीश्वरना उपदेशथी | आ फंडनी स्थापना माटे शेठ देवचंदना वीलना ट्रस्टीओने,-कायदेसर रू. पीस्तालीश हजारनी रकमना पोते मालिक न थतां-ए रकम आ फंडमां खर्चवानी सम्मति आपनार तथा शेठ देवचंदनी यादगीरीना आ फंडमां रू. पचीस हजार भेट आपनार. तेमज सुरतनी शेठ देवचंदनी धर्मशालाने, विद्यार्थीओने हमेशना रहेवाना उपयोग माटे श्रीरत्नसागरजी जैन बोर्डिंग हाउस तरीके कोर्टनी रजा लई फेरवनार. 1शेठ देवचंदना वीलना एक्झिक्युट्रिक्स. जेमनी आसरे रू. पचीस हजारनी रकम तेमना मृत्युपत्रना आधारे आ फंडने सने १९११मां भेट मळी छे.
Jain Education
For Private
Personel Use Only
M
ainelibrary.org
Page #70
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥ ३५ ॥
Jain Education
नलिन (वर्ष १ अंदरनो)
नेमचंद (वि)* (उ.व. ३१)
रोहित (वि) (उ.व. ९)
* आ फंढना चालु ट्रस्टी.
गुलाबचंद
रतनचंद (वि)
( उ.ब. २८ )
| अजितकुमार (वि) (उ.व. ६)
किशोरचंद्र (वि) (उ.व. ५)
(वि) विद्यमान =यात.
झवेरचंद (वि) ( उ. व. २६ )
o जेमनी पाछळ वंशज नथी.
लक्ष्मीचंद (बि) (उ.ष.२४ )
दे.ला. कु. वंशवेल
॥ ३५ ॥
Jainelibrary.org
Page #71
--------------------------------------------------------------------------
________________
श्रीनेमिनाथाय नमो नमः वंशज-रक्षणकारिणी-भगवती-कुष्माण्डीदेव्यै नमः शेठ देवचंद लालभाई झवेरीना कुटुंबनी वंशवेल
शाखा २ मूलपुरुष-फुलचंद शाह
OSASTOSOGGERS
SASSASSASSISKORISTAS
(शाखा १)मानचंद शाह
दीपचंद शाह (शाखा २)
(शाखा १) वखतचंद
(शाखा २) मीठाचंद
१ नेमचंद
२जेचंद
३ खूबचंद
पानाचंद (आ.उ.व. ९५)
म.र.
7
V जेमनी वंशवेल आगळना पाना पर चाल छे.
Jain Educationieman
For Private & Personel Use Only
M
ainelibrary.org
Page #72
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥ ३६ ॥
Jain Education
पानाचंद *
खीमचंदा ( आ.उ.व. ५२ )
दयाचंद (आ.उ.व. २२)
* निर्याण सं० १९६३, चैत्र वद ३०. शेठ पानाचंदनी हयातीमां ज तेमना पुत्र खीमचंद तथा पौत्र दयाचंद देवगत थया हता. पानाचंदनी यादगीरी माटे, सुरतमां पर्युषण पर्वना पूर्वला दिवसे श्रीविजयदेवसूरीय गच्छना बैरां छोकरांओ माटे उत्तरपारणा - ( अत्तरवाण्णा ) ना परब-जमणनुं आशरे आठ हजार | रुपियानुं फंड स्थापवामां आव्युं छे. शेठ पानाचंदना अवसान पहेलां ज पौत्र दयाचंदनी मंदगी वधती चाली होवाथी दयाचंदे ज उपरोक्त परबना जमणनुं फंड स्थापना व्यवस्था करी हती.
+ निधन सं० १९६१, अषाढ वद पंचमी. पानाचंद अने खीमचंद सुरत गोपीपुरा मोटीपोलना; सिद्धाचल उपर 'घुसना दहेरांओ'ने नामे प्रसिद्ध थयेला सुशोभन मंदिरो बंधावनार प्रेमचंद अने रतनचंद घुस पैकीना श्रेष्ठि रतनचंद घुसे बंधावेला श्रीवासुपूज्यखामीना दहेरासरजीना लांबा काल पर्यंत वहिवदकर्ता होई ए दहेरासरजीनो वहिवट तेमणे उत्तम सेवा, खंत, अने लागणीपूर्वक कर्यो हतो.
+ अवसान सं० १९६२ आशो वद एकम.
( आ.उ.व.
o जेमनी पाछळ वंशज नथी.
) आशरे उम्मर वर्षे ( देवगत थयेलाओनी निश्चित उम्मर नथी मळी शकी एटले 'आशरे' )
दे. ला. कु. वंशवेल
॥ ३६ ॥
Relainelibrary.org
Page #73
--------------------------------------------------------------------------
________________
१ नेमचंद दीपचंदमांनी शाखा १
(शाखा १) अमरचंद (आ.उ.व. ६०)
(शाखा २) सवेरचंद
खुशालचंद (आ.उ.व. ६५)
APARAISOGLOSAXHOSAS
डाह्याभाई* (आ.उ.व. ५१)
भाईचंद (आ.उ.व. ७६) नगीनभाई
(आ.उ.व. ६५) हीराभाई (उ.व. ५७) (वि) (कुं)
लखुभाई (आ.उ.व. )
चुनीभाई (आ.उ.व.६०)
कस्तुरभाई (आ.उ.व. ५२)
हीराचंद-मास्तर (आ.उ.व. ६८) (वि) नानाभाई
(उ.व. ४३)
NORMSADORUMASTEGAO
मंछुभाई (आ.उ.व. ३२)
पानाचंदा (आ.उ.व. २४)
दीपचंद (वि) (उ.व. १३)
लखमीचंद (वि) (उ.व. २)
* निर्याण सं० १९४५ आषाढ वद ७. सिं० १९९६ मा लग्नबाद एक वर्षे अवसान
जेमनी वंशवेल आगळना पाना पर चालु छे. (बि) विद्यमान हयात.
Jain Education
a
l
For Private Personel Use Only
Jainelibrary.org
Page #74
--------------------------------------------------------------------------
________________
१ नेमचंद दीपचंदमांनी शाखा २
प्रशमरतिः हारि वृत्तिः
(शाखा १) अमरचंद
वंशवेल
झवेरचंद (शाखा २)
बहुभाई
HORRRRRRRRRR
तलकचंद
हीराभाईक (आ.उ.व. ९.)
(आ.उ.व. ५५)
(आ.उ.व. ४५)
जीवणभाई (आ.उ.व. ६६) मूलचंद (आ.उ.व. ) चुनीभाई (कुं) जीवणभाई
डायाभाई (आ.उ.व. ४७) (आ.उ.व. ५५) (आ.उ.व. ५०)
बाबुभाई (वि)
नगीनभाई B.A., LL.B. (वि) (उ.व. ४५)
(उ.व. ३५) अमीचंद (आ.उ.व. ३२) (आ.उ.ब. २५).
मोतीचंद (आ.उ.व. १३) लखमीचंद (वि) सनत्कुमार (वि) अशोक (वि)
(उ.व. ७) (उ.व. ७) (उ.व. ४)
॥३७॥
* आंधळा हता. + सं० १९८४ मां अवसान. निधन सं० १९८२ द्वितीय चैत्र शुक्ल १. 1 निधन सं० १९९२ प्रथम भादरवा वद १४. $ 'तालेवन' उपनामे ओळखाता. [सं० १९५३।५४ ना प्लेगमां अवसान. जेमनी पाछळ वंशज नथी. (वि) विद्यमान हयात. (कुं) कुंवारा.
Jain Education
For Private Personal Use Only
dinelibrary.org
Page #75
--------------------------------------------------------------------------
________________
Jain Education n
नामजी खबर पडी नथी ( आ.उ.व.)
छोटुभाई (वि) (उ.व. ५०)
गुलाबचंद पानाचंद (बि) (आ.उ.व. ७) (उ.व. २१ )
ठ
हीराचंद (आ.उ.व. ५४ )
_२ जेचंद दीपचंद
नवीनचंद (बि) (उ.व. १६)
दीपचंद (आ.उ.व. ९)
शरूपचंद * (आउ . व. ८२ )
बालुभाई (आ.उ.व. १२ )
०
अभेचंद
धरमचंद ( आ.उ.व. ४५ )
पानाचंद (आ.उ.व. १) रतनचंद (बि) (उ. व. ३५)
जीवणचंद (बि) (उ.व. १२ )
प्रेमचंद (आ.उ.व. ४८ )
पुष्पसेन (वि) (उ.व. १०)
झवेरचंद (बि) (उ.व. ३३)
बाबो (दि. १ नो) 6
* निर्याण सं० १९... आशो वद ८ + निधन सं० १९५२/५३, प्लेगसमये. ↑ निर्याण सं० १९७२ फागण वद एकम. १ अवसान सं० १९८२ मार्ग० वद १२ शनि.
बाबो (वि) (उ.ब. १ )
ainelibrary.org
Page #76
--------------------------------------------------------------------------
________________
३ खूबचंद दीपचंद
दे.ला.कु.
प्रशमरतिः हारि वृत्तिः ॥३८॥
उत्तमचंद
वंशवेल
सवेरचंद (आ.उ.व. ४०)
हेमचंद (आ.उ.व.
)
जगजीवनदास* उर्फे जगा वीर (आ.उ.व. ८५)
बालुभाई (आ.उ.व. ३२)
चुनीलाल (आ.उ.व.७२)
शरूपचंद (आ.उ.व. ६५)
मोतीचंद नामनी खबर पढी नथी (आ.उ.व.६०) (आ.उ.व. ) |
* देहोत्सर्ग सं० १९६३. शेठ जगजीवनदास 'जगा वीर' नामे प्रसिद्ध हता. पोते सामान्य स्थितिना झवेरी होवा छतां जेमने माथे एमणे हाथ स्थापि मोतीना IN|धंधानुं कामकाज शीखवाडेलु ते सघळा झवेरीओ लक्षाधिपति थया हता, एटली एमना हृदयनी निखालसता अने शुभाषिशनी उदार भावना हती.
शेठ जगा वीरना पुत्र बालुभाई एमणी हयातीमां सं० १९६० मां प्लेगथी स्वर्गवासी थया होवाथी जगजीवनदासे पोताना, पूर्वजोना, अने वंशना नामनी हयातीसूचक अने ख्यातिदर्शक; तेमज पोताना अने आप्त-कुटुंबीजनोना कल्याण-अर्थे सुरत गोपीपुरा, 'हीरजीवालभना डेलामां' पोताना जूना निवासस्थाननी का भूमिउपर सोळमा श्रीशांतिनाथ स्वामीनु कमनीय, नाजूक, धर्मकृत्योमा शिखरसमु शिखरबंधी जिन-चैत्यालय बनावरावी प्रतिष्ठित कर्यु छे.
शेठ जगजीवनदासना जामाता नगीनचंद झवेरचंदनी साथे छोटालाल नगीनचंदनी कंपनीने नामे मोतीनो वेपार करनार अमदावाद-निवासी, विद्याशालावाला, सुप्रसिद्ध-धर्मात्मा संघवी शेठ छोटालाल ललुभाई झवेरीये सं० १९६० ना वैशाख शुद १३ ना रोज उपरोक्त दहेरासरजीनी प्रतिष्ठा करावी हती; तेमज निवाणीगरुडनी मूर्तियो प्राणप्रतिष्ठा करी पधरावी हती. + तपस्वी.
३८॥
Jain Education de l
a
For Private & Personel Use Only
Mainelibrary.org
Page #77
--------------------------------------------------------------------------
________________
Jain Education Internation
डाह्याभाई (आ.उ.व. २२) आ. ज
बेदीकरा (वे मास अंदरना)
b
चुनीलाल *
मोतीचंद (वि) (उ. व. ४६)
I
पानाचंद (कुं)
ठ
लल्लुभाई (आ.उ.व. ७५)
मंगलचंद (वि) (कुँ)
(उ.व. ३०)
T
माणकचंद
(वि) (उ.व. २०)
* देहत्याग सं० १९६४ चैत्र वद एकादशी.
+ निर्याण सं० १९८७ माह वद बीज.
+ मुंबईमां बोरीबंदर स्टेशन नजीक गांडा माणसना हाथनो छरो लागवाथी सं० १९९५ मां मृत्यु निपज्युं हतुं. * फुलचंद साथै गणतां वधुमां वधु अहीं नव पेढी थाय छे. ज्यारे केटलेक स्थळे आठ अने सात पण आवे छे. o जेमनी पाछळ वंशज नत्री. (वि) विद्यमान = ह्यात.
(कुं) कुंवारा.
Page #78
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥ ३९ ॥
Jain Education
श्रीमत् - यादवकुल- भूषणाय श्रीनेमिनाथाय नमः
प्रौढप्रातिभमन्दरेण मथितात् सिद्धान्तदुग्धोदधेः, सद्बोधामृतमाप्य यः सुमनसं चक्रे जनं स्वाश्रितम् । दुष्कर्माद्विभिदैकपेशलतपोवज्रायुधं धारयन्, जीयादेष सुपर्वनाथसमतः श्रीसिद्धिसूरीश्वरः ॥
शेठ देवचंद लालभाई झवेरीना कुटुंबनी वंशवेल अनुलेख
अम्बा व्यन्तर- देव - सेविततनु सङ्घ सुसााप्रदा, वामे हस्तयुगे च अंकुश भने डिंभोधरा - स्वामिनी । हाथे दक्षिणगे युगे सुविशदे पाशाम्र लंबीधरा, श्रीनेमीश्वर-भक्त-वांछितकरा हंसोपमा-गामिनी ॥ ४ ॥
श्रीहंसविजयजी
शेठ देवचंद लालभाईनुं जीवनचरित्र आलेखवा इच्छा हती परंतु ते हमणां न बनी शकवाथी मात्र पूर्वपुरुषथी मांडी तेओना कुटुंबनी वंशवेली जेवी सामान्य विगत ज अत्रे आपी छे. बनी शकशे तो बीजा कोई ग्रन्थमां जीवनचरित्र अपाववा प्रबन्ध करीश. शेठ देवचंदना कुटुंबना मूळ पुरुष फूलचंद शा० लाटदेशांतर्गत सुरतमां आवीने वस्था हता. सुरतना वीशा ओशवाळ श्रावकोमां कोईक खंभात, घोघा अने अमदावादथी आवीने वस्था हता. केटलाको सीधा मारवाडथी आवीने पण पूर्वे वस्या हता. ओशवाळोनी उत्पत्तिनुं मुख्य स्थान मारवाडमां ओश्या नगरी छे. त्यांथी ए कोममांथी अमुक अमुक माणसो गुजरात काठियावाड कच्छ आदि जूदा जूदा देशोमां धंधार्थे जई वस्था हता. ए प्रमाणे सुरतमां आवेला ओशवाळो पैकी वीशा ओशवाळ ज्ञातिमांना मोटे
दे.ला. कु. वंशवेल
अनुलेख
॥ ३९ ॥
ainelibrary.org
Page #79
--------------------------------------------------------------------------
________________
| भागे मारवाड, खंभात, घोघा, अने अमदावादथी उतरी आवेला छे, ज्यारे बुरहानपुर, पूना, कारवान, अने औरंगाबाद जेवा इतर गामोथी आवेला वीशा ||
ओशवाळ श्रावको पण थोडाक प्रमाणमां छे. । ए प्रमाणे शेठ फूलचंद शा० क्यांथी आव्या ते निर्णय थई शकतो नथी. पण अनुमान एम थाय छे के तेओ पण सीधा मारवाडथी ज मोटे |भागे आव्या होय, कारणके तेओना अने ते पछीना बेएक वंशजोना नामने छेडे मारवाड नामोनी माफक शा० शब्द जोवामां आवे छे. सुरत आव्या पछीथी नामने अन्तेनो शा० शब्दनो लोप थई फक्त चन्द शब्द रहेलो होय एम लागे छे, ते पछी केटलाक नामोमां भाई शब्द योजायो छे, अने अधुना | कांत, कुमार, सेन शब्दो पण योजाय छे. | मारवाडथी ज सीधा आवेला मानवानुं बीजं कारण ए पण छे के सं० १९६० मा शेठ देवचंद पोताना कबीला साथे श्रीधुलेबाजी तीर्थे केशरियाजीनी यात्रार्थ गया ते वखते राणकपुरजी वगेरे नानी मोटी पंचतीर्थीनी यात्रार्थे मारवाडमा फर्या हता. ए दरम्यान नानी मारवाडमां अमारा कुटुंबीयोना बे एक घर मोजूद हता, तेओ अरस परस कुटुंबनी गोठ-गोत्र उपरथी अरस परसने ओळखी आनंदित थया हता.
गुजरातमा आवीने बसेला जैन लोकोमा गोठवें ओळख आजे बहु अल्प थई गयुं छे, ज्यारे सुरतमां तो ते तद्दन भुसाईज गयुं छे. परंतु मारवाडमां तो अद्यापि | एवो नियम छे के गोठ विना कोईंनी ओळख, या विवाह आदि प्रकारना संबंधो थई शकतां नथी. सारा योगे शेठ देवचंदना कुटुंबनी गोठ-अवटंक तेओने अने | तेओनी एक ज गोठवाळा बहोळा कुटुंबीजनोने आजे पण याद होवाथी ज मारवाडमा पोताना कुटुंबीजनो हता एवं जाणी शकायुं हतुं.
एक प्रश्न खाभाविक उपस्थित थवानो संभव छे अने ते एज के नानी मारवाडमां कुटुम्बीजनो छे तेम जणाव्यु तो ते गाम अने ते लोकोनुं नाम वगेरे केम स्पष्ट कर्यु नथी ? परंतु दिलगीरी सह लखवू पडे छ के सं० १९६० मा शेठ देवचंदनी साथे जात्राये गयेलामांथी आ हकीकतने जाणनारा कोई पण वृद्ध आजे हयात नथी. अने जाणनारा जे युवानो आजे छे ते ते वखते वाळवयना होबाथी अने आवी विगतो नोंधी राखवा प्रत्ये, आधुनिक गुजरातीयोनो जे सामान्य नियम 'दुर्लक्ष' छे ते आ गुजरातीयोमा पण होवाथी ते गाम अने गृहस्थोनुं नाम अत्रे आपी शकायुं नथी, परंतु आटला लेख उपरथी आशा राखी शकाय छे के आ | लेख बहार पड़ी ते लोकोना अने वीजाओना वाचवामां आवेथी जरुर भविष्यमा विशेष जाणवानुं बनी शकशे. ए शिवाय बामणवाडा पासे कुलदेवता अंविकाजीर्नु | स्थान छे ते पण एक कुटुंबीजनना यात्रार्थे फरवा जवा उपरथीज जणायुं छे.
MAAR AUSTRIA
Jain Educationinetrintional
For Private & Personel Use Only
MD.jainelibrary.org
Page #80
--------------------------------------------------------------------------
________________
प्रशमतिः हारि.वृत्तिः
| दे.ला.कु. वंशवेल अनुलेख
॥४०॥
USA
शेठ देवचंदना कुटुम्बना मूळ पुरुष शेठ फूलचंद शा० नी गोत्र 'घृत-गुड' छे. गोठ(थ)नी ओळख मारवाडी भाषामां धीगुडनी छे जे सुरतमा गुजराती भाषामां घीगोळनी गोत्रज तरीके ओळखाय छे.
सुरतनी वीशा ओशवाळ कोमनो धंधो बहोळा भागे मोती अने झवेरातनो छे. अने तेथी ए आखी कोम झबेरी कोम तरीके प्रसिद्धि पामेली छ. मोती | अने झवेरातनो धंधो आ कोमनो परापूर्वथी चाली आवतो वंशउतार धंधो छे. खंभात, अमदावाद, घोषा, मारवाड वगेरे जूदे जूदे स्थळेथी आवीने आ कोम | सुरतमा एकत्र थई शकी ते झवेरातना धंधाने ज आभारी छे. खरं कहिये तो खंभात, अने घोघा बंदरोथी तेमज अमदावाद, अने मारवाडना जूदा जूदा शहेरोमांथी झवेरातनो धंधो करनारा ज वीशा ओशवाळो मोटा भागे सुरत बंदरमा आवीने एकत्र स्थिर थई शक्यां छे. ज्यारे बीजो धंधो करनारा वीशा ओशवाळ ज्ञातिना जैनो पण सुरतमा पूर्व अल्प प्रमाणमां कईक आव्या हता खरा पण झवेरीयोनी माफक एकत्र थई शक्यां के सुरतमा स्थिर थई शक्यां नहोतां. आज झवेरातना वेपारने लीधे-कारणथी सुरतनी आसीये वीशा ओशवाळ जैन कोम झवेरी कोम तरीके ओळखाती आवी छे. जो के हमणां मोतीना ध्यापारनी अतिशय मंदताना कारणे अन्य धंधा तरफ पण फेटलांको वळेला छे.
सुरतनी वीशा ओशवाळ कोमः ए तपा, खरतर, अंचल, सागर, लोढीपोसाल वगेरे पृथक् पृथक् गच्छोना श्रावकोवडे बनेली बहुधा श्वेतांबर मूर्तिपूजक न्यात छे. __ थोडांक वर्षीथी न्यातमां तेरापंथी पंथनो पगरव जणायाथी न्यातनी आशरे सत्तरसो माणसोनी वस्तीमाथी लगभग साडीतेरसो आबालवृद्ध स्त्रीपुरुषो, “श्रीवीशा
ओशवाल जैन श्वेतांबर मूर्तिपूजकन्याति-सुरत" ए नामथी नवी न्यातनी स्थापना करी प्रतिज्ञापत्रवडे एमां संगठित थया छे. __शेठ देवचंदना कुटुंबनी वंशवेल, एटले म्हारा पूर्वपुरुषोनी मात्र नामावली अने शुभकार्यादिनी यादि जेवी धर्मवही दर्शाववामां आवी छे, ए फक्त म्हारा कुटुंबना गौरव या वडाई खातर नहि, पण,
(क) जेवी रीते कविकुलभूषण संघवी, श्रावक ऋषभदासे पोताना रासाओ आदि काव्योमा पोतानी अने पोताना पूर्वजोना शुभ कार्योनी यादि, जनताने पाए ए प्रकारे शुभकार्योमां प्रेरावा माटे दोरी छे, तेवीज रीते तेवाज मनोरथोथी अत्रे में पण आपवा प्रयत्न कयों छे. के जे उपरथी अन्य सहधर्मी बंधुओ पोतपोतानी
शारीरीकमानसिकआर्थिक शक्तियो अने भावना प्रमाणे ते ते शक्तियोनो व्यय करी शुभ उपाजें अने अन्योने ते मार्ग प्रयत्नशील बनावे.
॥४०॥
सर
Jain Education
For Private & Personel Use Only
Vaninelibrary.org
Page #81
--------------------------------------------------------------------------
________________
४ा (ख) बीजं आ लेख प्रसिद्ध थई पूज्य संवेगी मुनियों, श्रीपूज्य आदि यतिमहाराजो. इतिहासवेत्ताओ. शोधखोल-संशोधको, श्रावको, अने वहिवंचा. तेम
ज वहिवंचा जेवा अन्य पुरुषोना हाथमां आवेथी, नीचे दर्शावेली विगतोनी माहिती, मोडी व्हेली पण अमारा कुटुंबीजनोने या शेठ देवचंद लालभाई जैन पुस्तकोद्धार फंडना संचालक महाशयोने या म्हने पोताने मळे तो ते संबंधे सप्रमाण सविशेष जाणवा जणाववानुं बनी आवे. विगतोः-(१) मारवाडमां कुटुंबीजनो छे या नहि ! (२) होय तो कया देशमा ? (३) अन्यत्र पण जईने वसेला छे? (४) आम्रगोटला उपरथी कुलदेवता
कया छ ? (५) मारवाडमा बामणवाडा पासे कुलदेवता- स्थान छे? (६) कुलदेवता अंबिकाजी ज छे ? (७) अन्यत्र कुटुंबी जनो होय तो तेओनो धंधो वगेरे शंहशे (0) केटलामी पूर्व पेढी उपर अमारी आ वंशवेल भेगी मळे छे ? (९) मूल कया गामना वतनीयो हता।
तथा (१०) कया रजपूतोमांथी कये समये कया आचार्यादिकना उपदेशथी उद्धार पामी जैनधर्मी थयेला? | इत्यादि जाणवाशोधवानी विमल-बुद्धिथी बाल जीवननी ऊर्मि खातर म्हारा पूर्वपुरूषोना संग्रहीतमाथी आ प्रयत्न म्हें कर्यो छे. उडतालीश वर्षों पूर्वे म्हारा दादा शेठ साफरचंदे कुटुंब संबंधे एक लेख लखी राखेलो छे ते पण बनी शकशे तो योग्य समये प्रसिद्ध कराववा प्रयत्न करीश.
GROSSESSES
मुंबई ता०५ मी फेब्रुआरी, सन १९४१) वि. सं. १९९७ माघ शुक्ल ९ बुधवार ।
विमल जीवणचंद जवेरी
Jain Educat
i
on
For Private & Personel Use Only
18
jainelibrary.org
Page #82
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥ ४१ ॥
Jain Education
१ प्रशमरतिप्रकरणस्योपोद्घातः
२ प्रशमरतिस्था अधिकाराः
३ प्रशमरति बृहदविषयानुक्रमः ४ फंडना कार्यकरो
५ किञ्चिद्वक्तव्य
६ प्रशमरतिगता आर्याणामकारादिक्रमेण सूची ७ प्रशमरत्युदाहृत विशेषोक्तिनां सूची
८ शेठ दे० ला ० जैन पुस्तकोद्धार फंडना पहेलेथी आज सुधीना ट्रस्टीओनो पट
****
....
....
....
www.
प्रशमरति - प्रकरणे सामान्य - अनुक्रमणिका
....
....
....
....
....
....
****
....
....
....
****
----
....
....
....
----
....
----
....
३-६
७
७-११
११
१२-१६
१७-२३
२४
२४
Preface
१० ग्रन्थकार विषे महत्त्वनी पुस्तक सूची
55
११ 'प्रशमरति' प्रकाशनोनी यादी
१२ शेठ देवचंद लालभाई झवेरीना कुटुंबनी वंशवेल
शाखा १
१३
शाखा २
१४
अनुलेख
37
१५ प्रशमरति ग्रन्थः मूल - विवरण
१६ प्रशमरति - अवचूर्णी
....
....
....
....
....
www.
....
www.
www.
25-29
२९
२९
३०-३५
३६-३९
३९-४१
१-६०
६१-७९
सामान्य
अनुक्रम०
॥ ४१ ॥
jainelibrary.org
Page #83
--------------------------------------------------------------------------
________________
विश्वहितबोधिदायकश्रीअमीझरापार्श्वनाथेभ्यो नमः श्रेष्ठि देवचन्द लालभाई जैनपुस्तकोद्धारे
श्रीमद्डमास्वातिकृता श्रीबृहद्गच्छीयश्रीहरिभद्रसूरिविरचितविवरणोपबृंहिता
प्रशमरतिः
SUCESCERES estek
नमः श्रीप्रवचनाय । उदयस्थितमरुणकरं दिनकरमिव केवलालोकम् । विनिहतजडतादोषं सद्वृत्तं वीरमानम्य ॥१॥ वक्ष्यामि प्रशमरतेविवरणमिह वृत्तितः किंचित् । जडमतिरप्यकठोरं स्वस्मृत्यर्थ यथाबोधम् ॥ २॥ (उपगीती)
यद्यपि मदीयवृत्तेः साफल्यं नास्ति तादृशं किमपि । सुगमत्वलघुत्वाभ्यां तथापि तत् संभवत्येव ॥३॥ इहाचार्यः श्रीमानुमास्वातिपुत्रस्त्रासितकुतर्कजनितवितर्कसम्पर्कप्रपञ्चः पञ्चशतप्रकरणप्रबन्धप्रणेता वाचकमुख्यः समस्तश्वेताम्बरकुलतिलका प्रशमरतिप्रकरणकरणे प्रवर्तमानःप्रथमत एव मङ्गलादिप्रतिपादकमिदमार्याद्वितयमुपन्यस्तवान
A
PESSEX
For Private Personel Use Only
N
.jainelibrary.org
Page #84
--------------------------------------------------------------------------
________________
1546
| मंगलादि.
प्रशमरतिः नाभेयाद्याः सिद्धार्थराजसूनुचरमाश्वरमदेहाः। पञ्चनवदश च दशविधधर्मविधिविदो जयन्ति जिनाः ॥१॥ हारि. वृत्तिः | जिनसिद्धाचार्योपाध्यायान् प्रणिपत्य सर्वसाधूंश्च । प्रशमरतिस्थैर्यार्थ वक्ष्ये जिनशासनात् किश्चित् ॥२॥ | ॥१॥ नाभेयाद्या इति-नाभेरपत्यं नाभेयः-ऋषभनामा युगादिदेवः स आयो येषां तीर्थकृतां ते नाभेयाद्याः । सिद्धार्थो राजा
तस्य सूनुः-तनयः स चरमः-पश्चिमो वर्धमानाभिधानो येषां ते सिद्धार्थराजसूनुचरमाः। चरमः-पर्यन्तवर्ती देहः-शरीरं येषां ते तथा । कियन्तः?-पञ्चनवदश च कृतद्वन्द्वसमासाः, चतुर्विंशतिरित्यर्थः, अन्ये तु पश्चादिषु त्रिष्वपि पदेषु प्रथमाबहुवचनं ददति इति । चः समुच्चये । दशविधधर्मविधि-क्षान्त्यादिदशप्रकारसदाचरणविधानं वक्ष्यमाणं विदन्ति-जानन्ति ते तथा । एवं विशेषणपश्चकयुताः किम् ?-जयन्ति-अतिशेरते । के ?-जिना-रागादिजेतार इति ॥१॥
एवमिह भरतजिनान्नमस्कृत्य सम्प्रति सामान्येन पञ्चपरमेष्ठिस्तुतिमाह-जिनेत्यादि, जिनाः पूर्वोक्तस्वरूपाः सिद्धाःसिद्धिं प्राप्ताः आचार्याः-पञ्चविधाचारनिरताः, उपाध्यायाः-सूत्रप्रदाः, अत्र द्वन्द्वसमासः, तान् प्रणिपत्य-नत्वा, सर्वसाधून्भरतादिक्षेत्रवर्त्यशेषयतीन् । चः समुच्चये । किञ्चिद्वक्ष्ये इति सम्बन्धः। किमर्थम् ?-प्रशमरतिस्थैर्यार्थ-उपशमप्रीतिनिश्चलतायै । वक्ष्ये-अभिधास्ये । कुत इत्याह-जिनशासनात्-सर्वज्ञागमात् । किश्चिद्-अल्पं, प्रशमरतिप्रकरणमिति तात्पर्यम् । तत्र सार्धाऽऽय॑या मङ्गलमभिहितम् , आर्याऽर्धेन तु सप्रतिज्ञं प्रयोजनादित्रयम् । तत्र प्रशमरतिस्थैर्यार्थमित्यनेन गुरुशिष्ययोरैहिकामुष्मिक प्रयोजनं प्रतिपादितम्, वक्ष्ये इति प्रतिज्ञा, जिनशासनादिति पदेन गुरुपर्वक्रमलक्षणः
Gostus AUSTOS
॥१
॥
R
Jain Education
ainelibrary.org
For Private Personal Use Only
a
l
Page #85
--------------------------------------------------------------------------
________________
A
अशक्यप्रवेशता
LSHARE
सम्बन्धः, यद्वा आधाराधेयरूपः सम्बन्धः, तत्र जिनशासनमाधारः, प्रशमरतिराधेया। अभिधेयं तु किञ्चिदिति पदसू. चितम् । इत्याद्वयार्थः ॥२॥
'जिनशासनात् किंचिद्वक्ष्य' इत्युक्तम् , अबहुश्रुतानां तु सकष्टस्तत्र प्रवेश इति सदृष्टान्तमार्याद्वयेनाहयद्यप्यनन्तगमपर्ययार्थहेतुनयशब्दरत्नाढ्यम् । सर्वज्ञशासनपुरं प्रवेष्टु तैर्दःखम् ॥३॥ श्रुतबुद्धिविभवपरिहीणकस्तथाऽप्यहमशक्तिमविचिन्त्य । द्रमक इवावयवोञ्छकमन्वेष्टुं तत्प्रवेशेप्सुः॥४॥ यद्यपीत्यादिना सकष्टस्तत्र प्रवेश इति प्रतिपादितम्, अनन्ता-अपर्यवसानास्ते च ते गमपर्ययार्थहेतुनयशब्दाश्च तथाविधाः एव रत्नानि-मणयस्तैराढ्यं-समृद्धं तत्तथा, तत्र गमाः-सदृशपाठाः, पर्याया-घटादिशब्दानां कुटादिरूपाणि नामान्तराणि, अर्थाः-शब्दानामभिधेयानि, हेतवः-अन्यथाऽनुपपत्तिलक्षणाः, नया-नैगमादयः, शब्दा-घटादयः । इत्येतत् किमित्याहसर्वज्ञशासनं-जिनागमस्तदेव पुरं-नगरम् , तत् प्रवेष्टु-अन्तर्गन्तुम् , अबहुश्रुतैः-अल्पागमैर्दुःख-सकष्टं, वर्तत इति शेषः॥२॥
श्रुतम्-आगमः, बुद्धिः-औत्पत्त्यादिका मतिः, ते एव सर्वकार्यसाधकत्वात् विभवो-धनं तेन परिहीणको-रहितः स तथाविधः सन् । तथापि-एवमपि, अहमपि कर्तृभूतात्मनिर्देशः। अशक्तिम्-असामर्थ्यम् , अविचिन्त्य-अविगणय्य, द्रमक ताइव-रङ्क इव, अवयवानाम्-अर्धधान्यानामुञ्छको-मीलनमवयवोच्छकस्तम्, अन्वेष्टुं-गवेषयितुम् , तस्मिन्-सर्वज्ञशासनपुरे,
प्रवेशः-अन्तर्भवनम् तत्रेप्सुः-अभिलाषुकस्तत्प्रवेशेप्सुः, वर्त इति शेषः । आर्याद्वयस्योपनयो यथा-यद्वगनाट्यपुरमन्तः प्रवेष्टुमविभवैः सकष्टं तद्वत्सर्वज्ञशासनमववोढुं सकष्टं वर्तत इत्याद्वयार्थः॥४॥
Jain Educati
o
nal
For Private Personel Use Only
r
w.jainelibrary.org
Page #86
--------------------------------------------------------------------------
________________
पूर्वग्रन्थावयवता
प्रशमरतिः तामेवोञ्छकवृत्तिमार्याद्वयेनाऽऽहहारि. वृत्तिः ।
है बहुभिर्जिनवचनार्णवपारगतैः कविवृषैर्महामतिभिः । पूर्वमनेकाः प्रथिताः प्रशमजननशास्त्रपद्धतयः ॥५॥18 ॥२॥
बहुभिः-अनेकैर्जिनवचनार्णवपारगतैः-सर्वज्ञागमसमुद्रपर्यन्तप्राप्तैः कविवृषः-विशिष्टकविभिः महामतिभिः-विपुलबु| द्धिभिः, पूर्व-प्राक्तनकाले, अनेका-बयः, याः प्रथिता-अभिहिताः, कास्ता इत्याह-प्रशमजननशास्त्रपद्धतयः-उपशमोत्पादकग्रन्थपतय इति ॥५॥ किंचात इत्याहताभ्यो विसृताः श्रुतवाक्पुलाकिकाः प्रवचनाश्रिताः काश्चित् । पारम्पर्यादुच्छेषिकाः कृपणकेन संहृत्य ॥६॥ तद्भक्तिबलार्पितया मयाऽप्यविमलाल्पया खमतिशतया। प्रशमेष्टतयाऽनुसृता विरागमार्गकपदिकेयम् ॥७॥ ___ ताभ्यः पूर्वोक्तशास्त्रपद्धतिभ्यो विस्ता-गलिताः । का इत्याह-ताभ्यो विस्ताः श्रुतवाक्पुलाकिका-आगमवचनधान्यावयवभूताः, ताश्च मिथ्यादृष्ट्यागमसम्बन्धिन्योऽपि भवन्तीत्याह-प्रवचनाश्रिताः-जिनशासनानुसारिण्यः, काश्चिदेव, न
सर्वाः, पारम्पर्यात्-गुरुपरम्परया, उच्छेषिका-उद्धृतशेषाः, स्तोकीभूता इत्यर्थः। ततस्ताः कृपणकेन-कुत्सितरङ्केणेव, मयेत्युत्तहै रेण सम्बन्धः। संहृत्य-मीलयित्वेति ॥६॥ ततः किं कृत्यमित्याह-तद्भक्ति'इत्यादि, तद्भक्तिबलार्पितया-श्रुतवाक्पुलाकिका-18
बहुमानसामर्थ्यलोकत(प्राप्त)या।मयेति कर्तृभूतात्मनिर्देशे। अपिशब्दोऽसूयाख्यापकः।किल मयापि अनुसृता विरागमार्गकप| दिकेति । अविमला-कलुषा, सा चासावल्पा च-स्तोका सा तथा तया । कया एवंविधया ?-अत आह-स्वमतिशक्त्या कारणभूतया, निजबुद्धिसामर्थेन, प्रशमेष्टतया-उपशमवल्लभतया हेतुभूतया, अनुसृता-तद्भक्त्यनुसारेण विहिता, का किं
॥२
॥
Join Education
For Private Personal Use Only
Mutainelibrary.org
Page #87
--------------------------------------------------------------------------
________________
विधेत्याह-विरागमार्गैकपदिका-विरागमार्गस्यैकोत्पादिका, जनिकेत्यर्थः । इयं प्रशमरतिरित्यर्थः । इति आर्याद्वयार्थः ॥ ७ ॥ न च असारत्वात् श्रुतवाक्पुलाकिकानां तत्संहरणरचिता सती सतामनादरणीयैव स्यादियमित्याह
यद्यप्यवगीतार्था न वा कठोरप्रकृष्टभावार्था । सद्भिस्तथाऽपि मय्यनुकम्पैकरसैरनुग्राह्या ॥ ८ ॥ यद्यपि वक्ष्यमाणदोषयुक्ता तथापि सद्भिरनुग्राह्येति सम्बन्धः । दोषाने वाह- अवगीतार्था - अनादरणीयाभिधेया, वर्तत इति | शेषः । तथा न वा कठोरप्रकृष्टभावार्था - नवेति निषेधे कठोरो - विबुधजनयोग्यो गम्भीर इत्यर्थः प्रकृष्टः - प्रधानो भावार्थ:पदाभिधेयो यस्यां सा तथा, अगम्भीरप्रधानभावार्थेत्यर्थः । यद्वा नवा - नूतना आधुनिककविकृतत्वात् तथा अकारप्रश्लेषात् न विद्यते कठोर प्रकृष्टभावार्थो यस्यां सा तथा । सद्भिः - सज्जनैः । तथापि - एवमपि । मयीति विषयभूतात्मनिर्देशः, अनुकम्पैकरसैः- दयाप्रधानमान सैरनुग्राह्या - अङ्गीकर्तव्या । इत्यार्यार्थः ॥ ८ ॥
इत्यभ्यर्थना कृता, यद्वा स्वभावत एव सन्तो दोषत्यागेन गुणानेव ग्रहीष्यन्तीत्यावेदयन्नाह— कोऽत्र निमित्तं वक्ष्यति निसर्गमतिसुनिपुणोऽपि वाद्यन्यत् । दोषमलिनेऽपि सन्तो यद् गुणसारग्रहणदक्षाः ॥९॥
को ?–न कश्चिदित्यर्थः । अत्र - सौजन्यविचारे निमित्तं - कारणमन्यद् - इतरद् वक्ष्यति - भणिष्यति, वादी - जल्पाक इति योगः । कीदृशः ? - निसर्गमत्या स्वभावबुद्ध्या, सुनिपुणोऽपि, आस्तां अनीदृशः । यद् - यस्मात् सन्तः - सज्जनाः, गुणसारग्रहणदक्षाः - गुणस्वीकारकुशलाः, भवन्तीति शेषः । क्व ? - दोषमलिनेऽपि सदोषेऽपि, वस्तुनीत्यध्याहारः । स्वभावादेव दोषपरित्यागेन गुणग्राहिणः सत्पुरुषा भवन्तीति भावार्थः ॥ ९ ॥
Jain Educationational
सतामनु
ग्राथता
Page #88
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
सतां ग्रहाच्छोभा पोपकता च
॥३॥
अथैवंविधायाः सद्भिर्गृहीतायाः को गुणः स्यादित्याहसद्भिः सुपरिगृहीतं यत्किञ्चिदपि प्रकाशतां याति । मलिनोऽपि यथा हरिणः प्रकाशते पूर्णचन्द्रस्थः ॥१०॥
सद्भिः सुपरिगृहीतम्-अतिशयेनाङ्गीकृतम् यत्किमपि-असारमपि, आस्तां सारम् , प्रकाशतां-प्रकटताम् , याति-गच्छतिइति दार्टान्तिकः, दृष्टान्तमाह-मलिनोऽपि-कृष्णोऽपि, आस्ताममलिनः, यथा-येन प्रकारेण, हरिणो-मृगः,प्रकाशते-शोभते, कीदृशः?-पूर्णचन्द्रस्थः-पौर्णमासीशशिमध्यस्थित इति आर्यार्थः॥१०॥
अन्यदपि सज्जनचेष्टितं दृष्टान्तान्तरयुतमाहबालस्य यथा वचनं काहलमपि शोभते पितृसकाशे। तद्वत् सज्जनमध्ये प्रलपितमपि सिद्धिमुपयाति ॥११॥ | बालस्य-शिशोर्यथा वचन-जल्पितम् , काहलमपि-अव्यक्ताक्षरमपि शोभते-राजते पितृसकाशे-मातापित्रोरग्रत इति दृष्टान्तः, दार्टान्तिकमाह-तद्वत्-तथा सजनमध्ये प्रलपितमपि-अनर्थकं वचनमपि सिद्धिमुपयाति-ख्यातिमुपैतीत्यर्थः॥११॥
ननु पूर्वकविकृता अपि शमजननशास्त्रपद्धतयः सन्ति तत् पुनः किमनयेत्याशङ्याहये तीर्थकृत्प्रणीता भावास्तदनन्तरैश्च परिकथिताः। तेषां बहुशोऽप्यनुकीर्तनं भवति पुष्टिकरमेव ॥ १२॥
ये तीर्थकृत्प्रणीता भावा-जीवादयस्तदनन्तरैश्च-गणधरादिभिः परिकथिताः-प्रकीर्तिताः तेषां बहुशोऽप्यनुकीर्तन भवति पुष्टिकरम् । एवं अनेकधाऽपि संशब्दनं भवति-जायते पुष्टिकरमेवेत्यार्यार्थः ॥ १२॥
॥३॥
597
Mmjainelibrary.org
Jain Education
a
For Private Personal Use Only
l
Page #89
--------------------------------------------------------------------------
________________
Jain Education
अमुमेवार्थ आर्यात्रयेण भावयन्नाह -
द्विषघातार्थं मन्त्रपदे न पुनरुक्तदोषोऽस्ति । तद्वद्वागविषघ्नं पुनरुक्तमदुष्टमर्थपदम् ॥ १३ ॥ यद्वदुपयुक्तपूर्वमपि भेषजं सेव्यतेऽर्तिनाशाय । तद्वद्वागार्तिहरं बहुशोऽप्यनुयोज्यमर्थपदम् ॥ १४ ॥ वृत्त्यर्थं कर्म यथा तदेव लोकः (ग्रंथसंख्या १००) पुनः पुनः कुरुते । एवं विरागवार्ता हेतुरपि पुनः पुनश्चिन्त्यः ॥ १५॥ यद्वत्-यथा विषघातार्थ - गरोत्तारणाय मन्त्रपदे - ॐकारादिके वचने, समुच्चार्यमाणे इति शेषः । न पुनरुक्तदोषोऽस्ति - नैव भूयोभणनदूषणं विद्यते तद्वत्-तथा रागविषघ्नं-गविनाशकम् पुनरुक्तं भूयोभणितम् अदुष्टम् अदूषणवत् अर्थपदंसूचकत्वात् सूत्रस्यार्थवाचकं पदमिति आर्यार्थः ॥ १३ ॥ यद्वत् यथा उपयुक्तपूर्वमपि - प्रथमप्रयुक्तमपि भेषजम् - औषधम् सेव्यते - पुनः क्रियतेऽर्तिनाशाय - पीडाविनाशार्थम् तद्वत्-तथा रागार्तिहरं - प्रतिबन्धपीडानाशकम् बहुशोऽपि - अनेकधाऽप्यनुयोज्यं - उच्चारणीयम् अर्थपदं - अभिधेयवत्पदमित्यार्यार्थः ॥ १४ ॥ वृत्त्यर्थम् - जीवनार्थ कर्म - कृष्यादिकम् स यथा यद्वत् तदेव कृष्यादिकं लोको-जनः पुनः पुनरित्यादि सुगमम् ॥ १५ ॥
इतो वैराग्यानयनोपायमाह -
दृढतामुपैति वैराग्यभावना येन येन भावेन । तस्मिंस्तस्मिन् कार्यः कायमनोवाग्भिरभ्यासः ॥ १३ ॥ दृढतां - स्थैर्यमुपैति - गच्छति वैराग्यभावना -विरागतावासना येन येन भावेन - विशिष्टान्तःकरणाभिप्रायेण तस्मिंस्तस्मिन् कार्ये विधातव्यः । काभिः क इत्याह- कायमनोवाग्भिरभ्यास इति व्यक्तम् ॥ इत्यार्यार्थः ॥ १६ ॥
tional
अदुष्ट पौनरुक्तयं
w.jainelibrary.org
Page #90
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
४/माध्यस्थ्यरागद्वेषपर्यायाः
॥४॥
अथ वैराग्यपर्यायानाहमाध्यस्थ्यं वैराग्यं विरागता शान्तिरुपशमः प्रशमः । दोषक्षयः कषायविजयश्च वैराग्यपर्यायाः॥ १७॥ सुगमम् , नवरं अष्टौ वैराग्यपर्यायाः॥१७॥
वैराग्यं तु रागद्वेषाभावे स्याद्, अतस्तयोः पर्यायानार्याद्वयेनाहइच्छा मूर्छा कामः लेहो गायं ममत्वमभिनन्दः । अभिलाष इत्यनेकानि रागपर्यायवचनानि ॥१८॥ ईर्ष्या रोषो दोषो द्वेषः परिवादमत्सरासूयाः। वैरप्रचण्डनाद्या नैके द्वेषस्य पर्यायाः॥१९॥
व्यक्तम् । किंतु रागस्याष्टौ पर्यायाः ॥ १८॥ स्पष्टमेव, किंतु द्वेषस्य नव नामानि-ईर्ष्या १ रोषः २ दोषः ३ द्वेषः ४ परिवादः ५ मत्सरः ६ असूया ७ वैरं ८ प्रचण्डनं ९ इत्यादि । आदिशब्दादन्येऽपि ज्ञेया इति, आर्यात्रयेणा(येऽपि पदानां किंचिदर्थभेदोऽप्यस्ति स स्वधियाऽभ्यूह्य इति ॥ १९॥
अथ यादृश आत्माऽनयोरुदये भवति तादृशमार्याचतुष्टयेनाहरागद्वेषपरिगतो मिथ्यात्वोपहतकलुषया दृष्टया । पञ्चास्रवमलबहुलाऽर्तरौद्रतीवाभिसन्धानः ॥२०॥ कार्याकार्यविनिश्चयसंक्लेशविशुद्धिलक्षणैर्मूढः। आहारभयपरिग्रहमैथुनसंज्ञाकलिग्रस्तः॥२१॥ क्लिष्टाष्टकर्मबन्धनबद्धनिकाचितगुरुर्गतिशतेषु । जन्ममरणैरजस्रं बहुविधपरिवर्तनाभ्रान्तः ॥ २२ ॥ दुःखसहस्रनिरन्तरगुरुभाराकान्तकर्षितः करुणः। विषयसुखानुगततृषः कषायवक्तव्यतामेति ॥ २३ ॥
HORARISAURUSALUTATHIRAIRES
॥४॥
Jain Education IDEional
For Private Personel Use Only
jainelibrary.org
Page #91
--------------------------------------------------------------------------
________________
Jain Education
रागद्वेषाभ्यां परिगतो व्याप्त इति समासः, मिथ्यात्वेनोपहता २ सा चासौ कलुषा च मलिना सा तथा तया । कया एवंविधया ? - दृष्ट्या - बोधरूपया करणभूतया । किमित्याह - पञ्चास्रवाः - प्राणातिपातादयः तैः करणभूतैर्मलः - कर्मबन्धस्तेन बहुलो - व्याप्तः स तथा, तथा स चासावार्तरौद्रयोस्तीत्राभिसन्धानश्च - गाढचिन्तनः स तथेति समास इति ॥ २० ॥ कार्य जीवरक्षादिकम् अकार्य-जीववधादिकम् तयोर्विनिश्चयो - निर्णयः स तथा स च संक्लेशः - कालुष्यम्, विशुद्धि: - नैर्मल्यम्, | तयोः क्लिष्टचित्ततानिर्मलचित्ततारूपयोर्लक्षणानि - परिज्ञानानि तथा तानि चेति समासः, तैः करणभूतैर्मूढो - मुग्धः, तथा आहा| रभयपरिग्रहमैथुनसंज्ञाः प्रसिद्ध रूपास्ता एव कलयः - कलहाः कलिहेतुत्वात् तैर्ग्रस्तः- आघात इति समास इति ॥ २१ ॥ क्लिष्टानि च तानि - क्रूराण्यष्टकर्माणि च प्रसिद्धानि तानि तथा, तान्येव बन्धनं - नियन्त्रणम्, तेन बद्धो- नियन्त्रितः, स चासौ निकाचितश्च - अतिनियन्त्रितः स तथा, अत एव गुरुः- भाराक्रान्तः, ततः कर्मधारयः । यद्वा क्लिष्टाष्टकर्मणां उपलक्षणत्वेन बन्धनबद्धनिधत्तनिका चितानि कृतद्वन्द्वानीति चत्वारि पदानि दृश्यानि तैर्गुरुः स तथा । अत्र लोहमयः सूचीकलापो दृष्टान्तः, यथा बन्धनं स्पृष्टं दवरकबद्धसूचीनां मीलनमात्रमिव गुरुकर्मणां जीवप्रदेशैः सह योगमात्र मल्पप्रयाससाध्यम् १ तथा बद्धं-सूची कलापस्य खपरिकयाऽन्योऽन्यबन्धनमिव तेषां तैः सह २ तथा (नि) धत्तं - ध्यातं सूचीनां परस्परसंलुलितत्वमिव, शेषं तथैव ३ तथा निकाचितं - वह्नितप्तकुट्टितसूचीनां निर्नष्टविभागत्वमिव, शेषं तथैव ४ केष्वेवं बन्धो ? - गतिशतेषु, कैः करणभूतैः ? - जन्ममरणैरजस्रम् - अनवरतम् बहुविधपरिवर्तनाभ्रान्तः - अनेकप्रकारघोलनापर्यटित इति ॥ २२ ॥ दुःखसहस्राण्येव | निरन्तरो - विश्रामरहितो गुरुः-महान् भारस्तेन आक्रान्तः- पीडितः स तथा, तथा कर्षितो विलिखितः, कापि कर्शित इति
कषायिलक्षणं
Jainelibrary.org
Page #92
--------------------------------------------------------------------------
________________
अनर्थकारिता
प्रशमरतिः
दृश्यते, तत्र कर्शितो-दुर्बलीभूतः, ततः पदद्वयस्य कर्मधारयः। तथा करुणः-अदीनः। तथा अनुगतः, ईषदासक्तस्तृष्यतीति हारि. वृत्तिः । तृषः-प्राचुर्येण पिपासितः, ततः पदद्वयस्य कर्मधारयः। ततो विषयसुखेष्वनुगततृप इति समासः। अन्ये त्वनुगततृषः कृता-
भिलाष इत्याहुः । स किमित्याह-कषायवक्तव्यतामेति-क्रोधादिवा(मा) नेष इति भणनीयतां याति । इत्यार्याचतुष्टयी, ॥ २३ ॥ इति शास्त्रस्य पीठबन्धः॥
स कषायवक्तव्यतानुगतः प्राणी यानपायान् प्राप्नोति तद्भणनेऽशक्तिमाह| स क्रोधमानमायालोभैरतिदुर्जयः परामृष्टः । प्राप्नोति याननर्थान् कस्तानुद्देष्टुमपि शक्तः? ॥२४॥ | स जीवः क्रोधादिभिरतिदुर्जयैः-कष्टेनाभिभवनीयैः परामृष्टो-वशीकृतः। किमित्याह-प्रामोति-लभते, यान् कांश्चिद्
अनर्थान-अपायान्, कः?, न कश्चिदित्यर्थः। ताननर्थानुद्देष्टमपि-भणितुमपि, आस्तां परिहर्तुम् , शक्तः-समर्थो, भवतीति | शेषः इत्यार्यार्थः ॥२४॥
तानेव लेशत आहक्रोधात् प्रीतिविनाशं मानाद्विनयोपघातमानोति । शाठ्यात् प्रत्ययहानि, सर्वगुणविनाशनं लोभात् ॥२५॥
आमोतीति क्रियापदं चतुर्वपि पदेषु योज्यम् । शेषं सुगममिति ॥ २५॥ __ अथ प्रत्येकमार्याचतुष्टयेन कषायदोषानाहक्रोधः परितापकरः सर्वस्योद्वेगकारकः क्रोधः । वैरानुषङ्गजनकः क्रोधः क्रोधः सुगतिहन्ता ॥ २६ ॥
Jan Education
!
For Private Personel Use Only
nelibrary.org
Page #93
--------------------------------------------------------------------------
________________
1
श्रुतशीलविनयसन्दूषणस्य धर्मार्थकामविघ्नस्य । मानस्य कोऽवकाशं मुहूर्तमपि पण्डितो दद्यात् ? ॥ २७ ॥ मायाशीलः पुरुषो यद्यपि न करोति कंचिदपराधम् । सर्प इवाविश्वास्यो भवति तथाप्यात्मदोषहतः ॥ २८ ॥ सर्वविनाशाश्रयिणः सर्वव्यसनैकराजमार्गस्य । लोभस्य को मुखगतः क्षणमपि दुःखान्तरमुपेयात् । ॥ २९ ॥ आर्याद्वयमपि सुगमम् ॥ २६ ॥ २७ ॥ मायाशीलः - शाठ्यस्वभावः पुरुषो यद्यपि न करोति कञ्चिदपराधमिति व्यक्तम् तथाप्यात्मदोषहतः - स्वदूषणतिरस्कृत इत्यविश्वास्यो भवति । किंवत् ? - सर्पवत् - सर्प इव । यथा सर्प उत्खातदशनोऽप्यविश्वसनीयो भवति एवं मायान्यपि नर इत्यार्यार्थः ॥ २८ ॥ सर्वविनाशाश्रयिणः - निखिलापायभागिनः सर्वव्यसनानां - द्यूतादीनामेक:- अद्वितीयो राजमार्गः - सर्वसंचरणपथः, तस्य लोभस्य को मुखगतो -प्रासीभूतः क्षणमपि - स्तोककालमपि, आस्तां प्रभूतकालम्, दुःखान्तरम् - असातव्यवधानमुपेयात् - गच्छेत् ? । इत्यार्या चतुष्टयार्थः ॥ २९ ॥
अथ सामान्येनैषां भवमार्गनायकत्वमाह
I
एवं क्रोधो मानो माया लोभश्च दुःखहेतुत्वात् । सत्त्वानां भवसंसारदुर्गमार्गप्रणेतारः ॥ ३० ॥ एते क्रोधादयो दुःखहेतुत्वात् सत्त्वानां जीवानाम्, कथंभूता भवन्तीत्याह - भवे - नरकादौ संसारः संसरणं तत्र दुर्गमार्गो - विषमाध्वा तस्य प्रणेतारो - नायकाः । इत्यार्यार्थः ॥ ३० ॥
इति कषायाधिकारः ॥ २ ॥
Jain Educationational
क्रोधादिफलं
jainelibrary.org
Page #94
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
अन्तर्भावो बन्धहेतुताच
अथ मूलभणनपूर्व पृथकपदद्वयेनैषां अन्तर्भावमार्याद्वयेनाहममकाराहङ्कारावेषां मूलं पदद्वयं भवति । रागद्वेषावित्यपि तस्यैवान्यस्तु पर्यायः॥३१॥
माया लोभकषायश्चेत्येतद्रागसंज्ञितं द्वन्द्वम् । क्रोधो मानश्च पुनष इति समासनिर्दिष्टः ॥३२॥ ममकारो-ममेदं अहमस्य स्वामीत्याद्यः अध्यवसायः । अहङ्कारस्त्वहमेव प्रधानोऽन्यो ममाधम इत्यादिपरिणामस्तो, तथा किमित्याह-एषां कषायाणां मूलं-बीज उत्थानमित्यर्थः। पदद्वयमुक्तस्वरूपं भवति-जायते । तत्र ममकारे मायालोभी, अहङ्कारे क्रोधमानौ स्तः, इत्याभ्यां चत्वारोऽपि कषाया गृहीताः। तथा रागद्वेषौ-प्रीत्यप्रीती क्रोधादीनामुत्थानभूताविति प्रक्रम इति, अपिशब्द उपप्रदर्शनार्थः । तस्यैव-ममकाराहङ्कारेतिपदद्वयस्यैव, अन्यः-अपरः, तु समुच्चयार्थः, पर्यायोनामान्तरम् , भावार्थः प्राग्वदिति ॥ ३१॥ सुगमम् । किंतु द्वन्द्वं-युग्मं समासः-संक्षेपार्थो, भावार्थस्तु पूर्वार्याभावनातोऽवसेय इति ॥ ३२॥
अनन्तरं रागद्वेषा(वुक्ता)वथ तयोरेव सामान्यसामर्थ्यमाह.... मिथ्यादृष्ट्यविरमणप्रमादयोगास्तयोर्बलं दृष्टम् । तदुपगृहीतावष्टविधकर्मबन्धस्य हेतू तौ ॥ ३३॥
'मिथ्यादृष्टिरिति' मिथ्यात्वम्-आभिग्रहिकादि पञ्चधा । न विरमणम्-अविरतिः पृथिव्यादिषु द्वादशविधम् । प्रमादोमद्यादिः पञ्चप्रकारः, योगाः-सत्यादयः पञ्चदशविधाः, ततो द्वन्द्वः ते तयोः-अनयो रागद्वेषयोर्बलम्-आदेशकारि सैन्यम्,
CA4%ARECHARSASSES
an Education
For Private Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
कर्मभेदाः
Prostornsortertorex
दृष्ट-जिनैः कथितम्, तैरुपगृहीती-मिथ्यात्वादिभिः कृतसामथ्यौँ सन्तावष्टविधकर्मवन्धस्य हेतू-कारणे भवतः ॥ ३३ ॥
॥इति रागाद्यधिकारः॥३॥ तं कर्मबन्धं मूलत आह
स ज्ञानदर्शनावरणवेद्यमोहायुषां तथा नाम्नः । गोत्रान्तराययोश्चेति कर्मबन्धोऽष्टधा मौलः॥३४॥ कर्मणां बन्धः कर्मबन्धः स पूर्वोद्दिष्टोऽष्टधा भवतीति सम्बन्धः। कीदृशः?-मौलो-मूलप्रकृतिसम्बन्धी । किंनाम्नां कर्मणामत आह-ज्ञानदर्शनयोरावरणशब्दस्य प्रत्येकमभिसम्बन्धात् ज्ञानावरणदर्शनावरणवेद्यमोहायुषां कृतद्वन्द्वानां तथा नाम्नो गोत्रान्तराययोश्चेति ॥ ३४॥
अथोत्तरः स कतिविध इत्याहपञ्चनवद्ध्यष्टाविंशतिकद्विश्चतुःषट्कसप्तगुणभेदः। द्विःपञ्चभेद इति सप्तनवतिभेदस्तथोत्तरतः ॥ ३५॥
सप्त गुणा यस्य स सप्तगुणः, षटूश्चासी सप्तगुणश्च षटुसप्तगुणो-द्विचत्वारिंशत. पश्चच नव च द्वौ चाष्टाविंशतिका च द्वी च चत्वारश्च षटूसप्तगुणश्च ते तथाविधास्ते भेदाः-प्रकारा यस्य स तथा, कर्मबन्ध इति योगः। 'याकारा'विति सूत्रेण हस्वत्वं विंशतिकाशब्दे। तथा द्विश्च पञ्च च द्विःपञ्च ते भेदा यस्य स तथा, इत्येवमेकत्र मिलने सप्तनवतिभेदा भवन्तीति शेषः तथा समुच्चयार्थः, उत्तरतः-उत्तरभेदानाश्रित्य, अयमर्थः-ज्ञानावरणीयमुत्तरभेदापेक्षया मतिज्ञानावरणीयादि पञ्चधा। एवं दशनाव
Jain Education
For Private Personal Use Only
Hainelibrary.org
Page #96
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि.वृत्तिः
॥७॥
रणीयं चक्षदर्शनावरणादिचतुष्कं निद्रापञ्चकं चेति नवविधम् । वेदनीयं तु सातासातरूपं द्वेधा। मोहनीयं पुनर्द्विधा-द मोहनीयं चारित्रमोहनीयं च, तत्र मिथ्यात्वमिश्रसम्यक्त्वभेदात् दर्शनमोहनीयं त्रिधा, अनन्तानुबन्धिप्रभृतिकषायपोडशकहास्यादिषट्ठवेदत्रिकभेदाचारित्रमोहनीयं पञ्चविंशतिविधमित्युभयमीलनेऽष्टाविंशतिभेदम् । आयुर्नरकादिभेदाच्चतर्धा । नामकर्म तु द्विचत्वारिंशद्भेदं, तत्र गतिजात्यादिपिण्डप्रकृतयश्चतुर्दश, प्रत्येकप्रकृतयोऽष्टी, सादिविंशतिरिति मीलिता द्विचत्वारिंशत् । तथा गोत्रमुच्चैनीचैर्भेदावेधा । दानादिभेदादन्तराय (कर्म) पञ्चविधमिति । यद्यपि केनापि अभिप्रायेण सप्तनवतिः प्रतिपादिता तथापि बन्धप्रस्तावाविंशत्यधिकं शतं ग्राह्यम् । तच्च नाम्नः कथंचित्पिण्डप्रकृ(ग्रं० २०० )तिविस्तारे पदसप्तति (पष्टि) भवति, तस्याः सप्तकर्मप्रकृतिमध्यप्रक्षेपे सम्यक्त्वमिश्रद्वयापनये च विंशत्यधिकं शतं भवति । तदुक्तम्-"चउ गइ ४ जाई ५ तणु पण ५ अंगोवंगाई ३ छच्च संघयणा ६। छागिइ ६ चउ वन्नाई ४ चउ अणुपुष्वि ४ दुह विहगगई २॥१॥ इय गुणचत्ता ३९ सेसऽवीस २८ मिय सत्तसहि ६७ नामस्स । सेससगकम्म ५५ जोगे सम्मामीस विणु वीससयं ॥२॥" विस्तारतः प्रकृतिवर्णनाद्यन्यतोऽवसेयमिति । अन्ये त्वेवमाहुः-पञ्च नव यष्टाविंशतिश्चतुरित्यादिपाठान्तरमाश्रित्य यथा पञ्च नवेति पदद्वयं प्रथमाबहुवचनान्तम् , ततश्चाग्रेतनभेदशब्दोऽन्यशब्दसम्बद्धोऽपि इत्थं योज्यते-पञ्च भेदा ज्ञानावरणस्य नव भेदा दर्शनावरणस्य ।द्वा (भ्यां) वेदनी (या)भ्यां युक्ता अष्टाविंशतिः२ सा तथा। ततो द्वौ भेदौ वेद्यस्य अष्टाविंशतिर्भदा मोहनीयस्य । तथा चत्वारश्च षट्सप्तगुणश्च २ ते भेदा यस्य बन्धस्य स तथा । ततश्च चत्वारो भेदा आयुषः, षट्सप्तगुणो
E-RELEA
Mainelibrary.org
Jain EducationK
For Private Personal Use Only
anal
K
Page #97
--------------------------------------------------------------------------
________________
SARANASANCES
द्विचत्वारिंशद्देदा नाम्नः, द्वौ वारौ द्विः द्विश्च पञ्च च २ ते तथा भेदा यस्य स तथा । तत्र भेदद्वयं गोत्रस्य पञ्च भेदा कर्मभेदाः अन्तरायस्येति ॥ ३५॥
अथ प्रकृतिबन्धस्वरूपपुरःसरमेतासामेवानन्तरोक्तमूलोत्तरप्रकृतीनां स्थितिबन्धादीनाश्रित्य तीव्रादिवन्धोदयानाहप्रकृतिरियमनेकविधा स्थित्यनुभावप्रदेशतस्तस्याः। तीब्रो मन्दो मध्य इति भवति बन्धोदयविशेषः॥३६॥
प्रकृतिरिति जातावेकवचनम् । इयं पूर्वोक्तस्वरूपा अनेकविधा-बहुप्रकारा, मूलोत्तरभेदतो वर्तत इति शेषः । अनेन प्रकृतिबन्ध इति प्रतिपादितं भवति । तस्याः प्रकृतेः स्थित्यादीनामृत्य तीव्रादिभेदो बन्धोदयविशेषो भवतीति संटंकः । तत्र स्थितिः प्रकृतेर्बद्धायाः सत्या अविनाशेनावस्थानम् । अनुभावस्तु तस्या एव कटुककटुकतरादिभावेन वेदनम् । प्रदेशस्तु कर्मपुद्गलानामात्मप्रदेशैः सह संश्लेषः । ततो इन्द्रः, ते तथा तेभ्यः-ततः सकाशात्, तानाश्रित्येत्यर्थः। तस्या इति योजितमेव। किम?-तीवो-गाढस्तथा मन्दः-स्तोकः तथा मध्यो-मध्यवर्तीत्येवं भवति-जायते बन्धः-संग्रह उदयः-अनुभवनम्, तयोर्विशेषो-भेदो यः स तथा, बन्धविशेषः उदयविशेषश्चेत्यर्थ इति । किमुक्तं भवति ?-यदा प्रकृतेः स्थितिरुत्कृष्टा भवति । तदा अनुभावप्रदेशावप्युत्कृष्टौ भवतः, ततस्तस्यामुत्कृष्टस्थितौ तीव्रौ बन्धोदयौ स्याताम् , एतदनुसारेण मन्दमध्यौ तौ भावनीयाविति ॥ उत्कृष्टा स्थितियथा-"आइल्लाणं तिण्हं चरिमस्स य तीस कोडिकोडीओ।अयराण मोहणिजस्स सत्तरी होइ विन्नेया ॥१॥नामस्स य गोत्तस्स य वीसं उक्कोसिया ठिई भणिया। तेत्तीस सागराई परमा आउस्स बोद्धबा ॥२॥ जघन्या तु-चेयणियस्स उ बारस नामगोयाण अट्ठ उ मुहुत्ता । सेसाण जहन्नठिई भिन्नमुहुत्तं विणिहिट्ठा ॥३॥"
RESUPERRORE
Jain Education
For Private
Personel Use Only
ujainelibrary.org
Page #98
--------------------------------------------------------------------------
________________
बन्धो
प्रशमरतिः तदनयाऽऽर्यया प्रकृतिबन्धः स्थितिबन्धोऽनुभागबन्धः प्रदेशबन्धश्च प्रकृत्युदयः स्थित्युदयोऽनुभावोदयः प्रदेशोदय-80 हारि. वृत्तिः । |श्चोक्तो ज्ञेय इत्यार्यार्थः॥३६॥
लेश्याश्च ___ साम्प्रतमस्य चतुर्विधबन्धस्य यथासम्भवं हेतूनाह॥८॥
| तन्त्र प्रदेशवन्धो योगात् तदनुभवनं कषायवशात् । स्थितिपाकविशेषस्तस्य भवति लेश्याविशेषेण ॥ ३७॥ २ तत्र-तेषु प्रकृतिबन्धादिषु मध्ये प्रदेशबन्ध उपलक्षणत्वात् प्रकृतिबन्धश्च योगात्-मनोवाक्कायरूपात् शुभात् शुभ इतरस्मा|दितरो भवतीति । तथा तस्य प्रदेशबन्धप्रकृतिबन्धोपात्तस्य कर्मणोऽनुभवनम्-अनुभावो-वेदनं कषायवशात् । तथा स्थितेः | पाकविशेषो-जघन्यमध्यमोत्कृष्टस्थितिनिवर्तनं तस्य कर्मणो भवति-जायते लेश्याविशेषेण 'कषायपरिणामो लेश्या' इति वच
नात् परमार्थत इत्यार्यार्थः॥ ३७॥ । एतासां नामानि सदृष्टान्तं कर्मबन्धस्थितिविधातृत्वं चाह। ताः कृष्णनीलकापोततैजसीपद्मशक्लनामानः । श्लेष इव वर्णवन्धस्य कर्मबन्धस्थितिविधायः॥ ३८॥ 31 इति प्रथमार्धे षट् नामानि कृतद्वन्द्वसमासानि, पञ्चानां हृस्वत्वं “याकारौस्त्रीकृतौ ह्रस्वी क्वचित्" इति सूत्रे क्वचिन्द्रहणाद्,
इत एव तैजस्या न ह्रस्वत्वमिति, तथा नामानोऽत्र विकल्पेनेकार इति । आसां स्वरूपमन्यतोऽवधारणीयम् । श्लेष इव-वज्रलेपादिवद्वर्णवन्धस्य-चित्रे हरितालादिवर्णकदाढयस्य कर्मबन्धस्थितिविधायो-ज्ञानावरणादिबन्धनस्थानकारिका इत्यार्यार्थः३८
इत्यार्यापञ्चकेन कर्मोक्तमिति कर्माधिकारः॥४॥
८
॥
Jain Education
a
l
For Private Personal Use Only
M
ainelibrary.org
Page #99
--------------------------------------------------------------------------
________________
तदुदयाद्धेतुहेतुमद्भावेन यद्भवति तदार्याद्वयेनाह -
कर्मोदयाद्भवगतिर्भवगतिमूला शरीरनिर्वृत्तिः । देहादिन्द्रियविषया विषयनिमित्ते च सुखदुःखे ॥ ३९ ॥ कर्मोदयाद् - उदिते कर्मणि भवगतिः, तन्मूला शरीरनिर्वृत्तिः, देहादिन्द्रियनिर्वृत्तिः, तस्यां विषयसक्तिः, विषयनिमित्ते च सुखदुःखे जीवस्य भवतः ॥ ३९ ॥
ततः किमित्याहु:
दुःखद्विट् सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोषः । यां यां करोति चेष्टां तया तया दुःखमादत्ते ॥ ४० ॥ दुःखद्वि- अशर्मद्वेषी सुखलिप्सुः - शर्माभिलाषी जीवो मोहेनान्धो - विवेकलोचनविकलः स तथा तस्य भावस्तत्त्वं तस्मात् किमित्याह- अदृष्टगुणदोषो - अज्ञातगुणदोषो यां यां करोति-विधत्ते चेष्टां - अशुभक्रियां तया तया दुःखमादत्तेगृह्णातीत्यार्याद्वयार्थः ॥ ४० ॥
Jain Educationtentional
‘देहादिन्द्रियविषया' इत्युक्तं प्राकू, तदासक्तस्यापायानार्यापञ्चकेनाह
कलरिभितमधुरगान्धर्वतूर्ययोषिद्विभूषणरवाद्यैः । श्रोत्रावबद्धहृदयो हरिण इव विनाशमुपयाति ॥ ४१ ॥ गतिविभ्रमेङ्गिताकारहास्यलीलाकटाक्षविक्षिप्तः । रूपावेशितचक्षुः शलभ इव विपद्यते विवशः ॥ ४२ ॥ स्नानाङ्गरागवर्तिकवर्णकरूपाधिवासपटवासैः । गन्धभ्रमितमनस्को मधुकर इव नाशमुपयाति ॥ ४३ ॥ मिष्टान्नपानमांसौदनादिमधुररसविषयगृद्धात्मा । गलय पाशबद्धो मीन इव विनाशमुपयाति ॥ ४४॥
कर्मजन्यादिपरम्परा
jainelibrary.org
Page #100
--------------------------------------------------------------------------
________________
विषयदोषाः
प्रशमरतिः ₹ शयनासनसम्बाधनसुरतलानानुलेपनासक्तः । स्पर्शव्याकुलितमतिर्गजेन्द्र इव बध्यते मूढः ॥ ४५॥ हारि. वृत्तिः
___ कलं-मनोज्ञं श्रूयमाणम् , रिभितं-घोलनासारम् , मधुरं-श्रोत्रसुखदायकम् । ततः पदत्रयस्य कर्मधारयः। तच्च तद् गान्धर्व॥९॥ गीतं तत्तथा । तूर्याणि-वादित्राणि, योषिद्विभूषणानि-नूपुरादीनि तेषां कृतद्वन्द्वानां रवो-हृदयाह्लादको घोषः स आद्यो येषां
वीणादीनां ते तथा। तैः किमित्याह-श्रोत्रावबद्धहृदयः-श्रवणासक्तचित्तो हरिण इव विनाशमुपयातीति व्यक्तम् ॥४१॥ गतिविभ्रमः-सविकारगमनम् , यद्वा पृथग्द्धे पदे, ततो गतिः-मण्डनतारूपा, विभ्रमो-मनोहराभरणानामङ्गेषु रचनात्मकः । | यद्वा विभ्रमः-चिरकालात् प्रियदर्शने प्रीत्या सोत्सुकमुत्थानम् , इङ्गितं तु-स्निग्धावलोकनम् , यद्वा महामतिज्ञेयं गूढं मनश्चेष्टितम्, आकारस्तु-स्तनमुखोरसन्निवेशो, यद्वा सर्वशरीरस्य हृद्यं संस्थानम् । हास्यं तु-सविलासं सलीलं हसनम् । लीलापदं | सर्वक्रियासु प्रवर्तनम् । कटाक्षः-सराग तिर्यनिरीक्षणम् , यद्वा चित्रा दृष्टिसंवरा, एतैर्गत्यादिभिर्विक्षिप्तो-विह्वलीकृतः सः, तथा रूपावेशितचक्षुः वनितारूपादौ निवेशितदृष्टिः शलभ इव विपद्यते, विवशः-पतङ्गवद्विनश्यत्य शरण इति ॥४२॥ स्नान-सुगन्धिजलदेहधावनम् अङ्गरागस्तु कुङ्कुमादिः, सुरभिद्रव्यनिष्पन्ना दीपवर्त्याकारा वर्तिका, वर्णकः-चन्दनम्,
धूपस्तु प्रतीतः, अधिवासस्तु-कस्तूरिकादि, पटवासस्तु-वस्त्रसौरभ्यकारी गन्धविशेषः, एषां सप्तानां द्वन्द्वः तैः, 'याकारा'से विति क्वचिद्हणात् इस्वत्वं वर्तिकायाः। गन्धभ्रमितमनस्को-गन्धविह्वलचित्तो मधुकर इव नाशमुपयाति-भ्रमरवद्वि
नश्यतीति ॥४॥
SSSSS
॥ ९
॥
Jain Education
a
l
For Private Personal Use Only
Mainelibrary.org
Page #101
--------------------------------------------------------------------------
________________
विषयदोषाः
मिष्टाश्च तेऽनपानमांसौदनादयश्च प्रसिद्धास्ते तथा, ते च मधुररसाश्च-लौल्यास्वादा द्राक्षाखण्डादयस्त एव विषयो
एव विषयो- त रसनायाः गोचरस्तत्र गृद्ध आत्मा यस्य स तथा । गलो-लोहमयोऽङ्कुशः यन्त्रं-जालं पाशो-वालादिमयस्तित्तिरादिग्रहण
हेतुस्तेषां द्वन्द्वस्तबद्धो-वशीकृतो मीन इव-मत्स्यवद्विनाशमुपयातीति ॥ ४४ ॥ शयनं-शय्या, आसनं-मसूरकादि, 18 सम्बाधनं-विश्रामणा, सुरतं-मैथुनसेवा, स्नानम्-अङ्गप्रक्षालनम् , अनुलेपनं-कुङ्कुमादिसमालम्भनम् , तेषां द्वन्द्वस्तेष्वासक्तः। स्पर्शेत्यादि व्यक्तमिति ॥४५॥
एतदासक्तानां वा दोषा बाधाकरा भवन्तीत्यावेदयन्नाहएवमनेके दोषाः प्रणष्टशिष्टेष्टदृष्टिचेष्टानाम् । दुर्नियमितेन्द्रियाणां भवन्ति बाधाकरा बहुशः॥४६॥ एवम्-उक्तप्रकारेण दुर्नियमितेन्द्रियाणां जीवानामनेके दोषा बाधाकरा भवन्तीति योगः। कीदृशानाम् ?-दृष्टिश्च-ज्ञानम् , चेष्टा च-क्रिया ते तथा । शिष्टानां-विवेकिनामिष्टे-प्रिये ते च दृष्टिचेष्टे च २ ते तथा । ततःप्रनष्टे-अपगते शिष्टेष्टदृष्टिचेष्टे येषां ते तथा।पाठान्तरं तु दृष्टचेष्टानां, तबेष्टा चासौ दृष्टा च-अवलोकिता २सा चासौ चेष्टा चेष्टदृष्टचेष्टा शिष्टानामिष्टदृष्टचेष्टा २ सा तथा, ततः प्रनष्टा शिष्टेष्टदृष्टचेष्टा येषां ते तथा तेषां । पुनः कीदृशानाम् ?-दुनियमितानि-दोषं ग्राहितानीन्द्रियाणि-हृषीकाणि यैस्ते तथा तेषां बाधाकरा:-पीडाविधायकाः । कथम् ?-बहुशः-अनेकधेति ॥ ४६॥
एवमेकैकासक्ता विनाशभाजो जाताः, यः पुनः पञ्चस्वासक्तः स सुतरां विनश्यतीति प्रकटयन्नाहएकैकविषयसङ्गादागद्वेषातुरा विनष्टास्ते । किं पुनरनियमितात्मा जीवः पश्चेन्द्रियवशातः॥४७॥
Jain Education in
For Private & Personel Use Only
ainelibrary.org
Page #102
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥ १० ॥
Jain Education
एकैकविषयसङ्गात्-शब्दाद्येकैकाभिष्वङ्गाद् रागद्वेषातुरा विनष्टाः सन्तस्ते हरिणादयः । किमिति प्रश्ने । पुनरिति वितर्के । अनियमितात्मा जीवः पञ्च च तानीन्द्रियाणि च २ तेषां वशोऽत एवार्त :- पीडितः स पञ्चेन्द्रियवशार्तो न विनश्यति ?, अपितु विनश्यतीति ॥ ४७ ॥
किंच-न सकश्चिद्विषयोऽस्ति येन जीवस्तृप्तो भवतीत्यावेदयन्नाह -
नहि सोऽस्तीन्द्रियविषयो येनाभ्यस्तेन नित्यतृषितानि । तृप्तिं प्राप्नुयुरक्षाण्यनेक मार्गप्रलीनानि ॥ ४८ ॥ नैवास्ति स इन्द्रियविषयो येनाभ्यस्तेन - पुनः पुनरासेवितेन नित्यतृषितानि -सर्वदा पिपासितानि, किं ? - तुष्टिं प्राप्नुयुः -तुष्टिमागच्छेयुः । कानि ? - अक्षाणि - इन्द्रियाणि । कीदृशानि ? - अनेक मार्गप्रलीनानि - बहुविषयासक्तानि, पुनः पुनः स्ववि षयानाकाङ्क्षन्तीत्यर्थ इति ॥ ४८ ॥
अपिच - एतानि स्वविषयेष्वपि नैकस्वरूपाणी त्यावेदयन्नाह -
कश्चिच्छुभोsपि विषयः परिणामवशात्पुनर्भवत्यशुभः । कश्चिदशुभोऽपि भूत्वा कालेन पुनः शुभी भवति ॥ ४९ ॥ कश्चिद्विषय: शुभोsपि - इष्टोऽपि परिणामवशात्- विरूपादिपरिणतिवशात् अनिष्टो भवति । कश्चित्पुनरशुभोऽपि - अनिष्टो |ऽपि भूत्वा - सम्पद्य कालेन पुनः शुभीभवति-प्रियः सम्पद्यते इत्यनवस्थितानि प्रेमाणि, अतस्तज्जन्यं सुखमनित्यमिति ॥४९॥
ईदृशश्च भावः परिणामवशात्, स च न निर्निबन्धन इत्यावेदयन्नाह -
कारणवशेन यद्यत् प्रयोजनं जायते यथा यत्र । तेन तथा तं विषयं शुभमशुभं वा प्रकल्पयति ॥५०॥
अतृप्तिः अनियतत्वं
॥ १० ॥
ainelibrary.org
Page #103
--------------------------------------------------------------------------
________________
कारणवशेन रागाद्यायत्ततया यद्यत् प्रयोजनं मधुरशब्दाकर्णनादि जायते - भवति यथा - येन प्रकारेण यत्र वस्तुनि तेनैव कारणेन हेतुना तथा - तेनैव प्रकारेण तं विषयं - (ग्रं. ३००) शब्दादिकमिष्टानिष्टतया प्रकल्पयति-पर्यालोचयतीति । अत्र भावना-यथा विषं अशुभमपि शत्रुविनाशकत्वेनेष्टं तथा मिष्टान्नमपि पित्तनमिति मत्वा द्वेष्टीति ॥ ५० ॥
अस्यैवार्थस्य भावनामाह -
अन्येषां यो विषयः खाभिप्रायेण भवति पुष्टिकरः । स्वमतिविकल्पाभिरतास्तमेव भूयो द्विषन्त्यन्ये ॥ ५१ ॥ अन्येषां विवक्षित पुरुषापेक्षया अपरेषां यो विषयः - शब्दादिः स्वाभिप्रायेण - रागान्निजाकूतेन भवति पुष्टिकरः तुष्टिकरो वा- पोषोत्पादकस्तोषोत्पादको वा स्वमतेः स्वमत्या वा विकल्पो - विकल्पनं तत्राभिरता - आसक्ताः स्वमतिविकल्पाभिरताः द्वेषवशात् तमेव विषयं पुनरनिष्टतया द्विषंत्यन्य इति ॥ ५१ ॥
एवं च सति अस्य जीवस्य नैकान्तेन किंचिदिष्टमनिष्टं वाऽस्तीति दर्शयन्नाह
तानेवार्थान् द्विषतस्तानेवार्थान् प्रलीयमानस्य । निश्चयतोऽस्यानिष्टं न विद्यते किञ्चिदिष्टं वा ॥ ५२ ॥ तावार्थान्-शब्दादीन् द्विषः- अप्रीयमाणस्यास्य जीवस्येतियोगः । तानेवार्थान् प्रलीयमानस्य - आश्रयतो निश्चयतोनिश्चयमाश्रित्यास्येति योजितमेवानिष्टम् - असुन्दरं नैव विद्यते किंचित् किमपि वस्त्विष्टं वा - प्रीतमिति ॥ ५२ ॥
तत एवंविधजीवस्य यत्स्यात्तदाह
रागद्वेषोपहतस्य केवलं कर्मबन्ध एवास्य । नान्यः खल्पोऽपि गुणोऽस्ति यः परत्रेह च श्रेयान् ॥ ५३ ॥
Jain Education notional
परिणामवैचित्र्यं
Jainelibrary.org
Page #104
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि, वृत्तिः
॥ ११ ॥
Jain Education
स्पष्टमेवेति ॥ ५३ ॥
इदमेव भावयन्नाह -
यस्मिन्निन्द्रियविषये शुभमशुभं वा निवेशयति भावम् । रक्तो वा द्विष्टो वा स बन्धहेतुर्भवति तस्य ॥ ५४ ॥ यस्मिन्निन्द्रियविषये - शब्दादिके, शुभं भव्यम्, अशुभम् - अभव्यम्, निवेशयति- स्थापयति, भावं- परिणामम्, रक्तो वा- प्रीतः, द्विष्टो वा अप्रीतः, स भावो बन्धहेतुर्भवति - ज्ञानावरणाद्यष्टविधकर्मबन्धनकारणं स्यात्तस्य जीवस्येति ॥ ५४ ॥
अथ कथं पुनरात्मप्रदेशस्य कर्मपुद्गला लगन्तीत्याह
स्नेहाभ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम् । रागद्वेषक्लिन्नस्य कर्मबन्धो भवत्येवम् ॥ ५५ ॥ स्नेहेन-तैलादिना अभ्यक्तं- वक्षितं शरीरं वपुर्यस्य जीवस्य स तथा तस्य रेणुना धूल्या श्लिष्यते - आश्लिप्यते यथा| येन प्रकारेण गात्रं - वपुरिति दृष्टान्तः, रागद्वेषक्लिन्नस्य - आर्द्रस्य कर्मबन्धो भवत्येवमिति व्यक्तमिति ॥ ५५ ॥
ional
सम्प्रति रागद्वेषप्रधानान् कर्मबन्धहेतून् समस्तानेवोपसंहरन्नाह
एवं रागो द्वेषो मोहो मिथ्यात्वमविरतिश्चैव । एभिः प्रमादयोगानुगैः समादीयते कर्म ॥ ५६ ॥ एवं रागादिभिः पञ्चभिः प्रतीतैः कीदृशैः ? - प्रमादो - मद्यादिः पञ्चधा योगो - मनोयोगादित्रिकं २ ते तथा ताननुगच्छन्तिअनुसहायीभवन्ति २ तैः प्रमादयोगानुगैः समादीयते ? - गृह्यते, किं ? - कर्मेति ॥ ५६ ॥
रागद्वेषौ कर्महेतू
॥ ११ ॥
ww.jainelibrary.org
Page #105
--------------------------------------------------------------------------
________________
प्रशममहिमा
ततश्च
कर्ममयः संसार संसारनिमित्तकं पुनर्दुःखम् । तस्माद्रागद्वेषादयस्तु भवसन्ततेर्मूलम् ॥ ५७ ॥ | कर्ममयः-अदृष्टनिष्पन्नः । कः?-संसारः, ततः किम् ?-तन्निमित्तकं-तत्कारणं पुनर्दुःखम् , तस्माद्रागद्वेषादयो भवसततेर्मूलमिति ॥ ५७॥
ननु कथमेतन्निर्जेतुं शक्यमत आह| एतद्दोषमहासञ्चयजालं शक्यमप्रमत्तेन । प्रशमस्थितेन घनमप्युद्वेष्टयितुं निरवशेषम् ॥५८॥
एतत् रागादिदोषसञ्चयजालं जालमिव जालं यथा मत्स्यादीनामादायकं तद्वदेतदपि, दुःखहेतुत्वात्, शक्यमुद्वेष्टयितुम्अपनेतुं विनाशयितुमिति सम्बन्धः । केन ?-जीवेन । कीदृशेन?-अप्रमत्तेन-उद्यतेन । तथा प्रशमस्थितेन-उपशमपरेण ।। जालं तु कीदृशम् ?-घनमपि-गहनमपि, तथा निरवशेष-समस्तमिति ॥ ५८ ॥ तदुद्वेष्टने चास्य जीवस्य एवंविधा चिन्ता उपजायते इत्याद्यार्यापञ्चकेनाहअस्य तु मूलनिबन्धं ज्ञात्वा तच्छेदनोद्यमपरस्य । दर्शनचारित्रतपःखाध्यायध्यानयुक्तस्य ॥ ५९॥ प्राणवधानृतभाषणपरधनमैथुनममत्वविरतस्य । नवकोट्युद्गमशुद्धोंछमात्रयात्राधिकारस्य ॥६॥ जिनभाषितार्थसद्भावभाविनो विदितलोकतत्त्वस्य । अष्टादशशीलसहस्रधारणे कृतप्रतिज्ञस्य ॥ १॥ परिणाममपूर्वमुपागतस्य शुभभावनाऽध्यवसितस्य । अन्योऽन्यमुत्तरोत्तरविशेषमभिपश्यतः समये ॥२॥
Jain Education
H
a
For Private & Personel Use Only
I
mjainelibrary.org
Page #106
--------------------------------------------------------------------------
________________
पात्रं
प्रशमरतिः
वैराग्यमार्गसम्मस्थितस्य संसारवासचकितस्य । स्वहितार्थाभिरतमतेः शुभेयमुत्पद्यते चिन्ता ॥६॥ । शुभचिन्ताहतर वृत्तिः । अस्य रागादिदोपजालस्य मूलनिबन्धं प्रमादयोगरूपं ज्ञात्वा-बुद्धा जीवस्येति शेषः । शुभा-प्रशस्येयमेवोपपद्यते-जायते |
चिन्ता-चित्तवृत्तिरिति पञ्चमार्यापर्यन्ते, इति संटङ्कः । ततो जीवस्य विशेषणत्रयोदशकमाह-तस्य-दोषजालस्य छेदने-घाते ॥१२॥
उत्साहस्तत्र परः-प्रकृष्टः तस्य, तथा दर्शनं-तत्त्वश्रद्धानम् , चारित्रं-सामायिकादि पञ्चधा, ध्यान-धादि द्विधा, ततो द्वन्द्वस्तैर्युक्तस्येति ॥५९॥ प्राणवधेत्यादिप्रथमार्धेन सुखबोधेन मूलगुणयुक्तस्येति कथितम् । अथोत्तरगुणयुक्ततामाह-नव च ताः कोटयश्च-अग्रभागा अंशा अश्रयो नवकोट्यः, ताश्चैवं-न स्वयं हन्ति १ नान्येन घातयति २ घ्नन्तमन्यं नानुमोदयति ३, एवं न पचति १ न पाचयति २ पचन्तं नानुमोदयते ३, एवं न क्रीणाति १ न क्रापयति २ क्रीणन्तं नानुमोदयते ३, एता मीलिता नव कोट्यः, पुनरिमा द्विधा-आद्याः षट् अविशुद्धकोटयोऽन्त्यास्तिस्रो विशुद्धकोटयः। तथोद्गमः-उत्पत्तिः, यथा 'उग्गमं से य पुच्छे|जा' इत्यादि, ततो नवकोटीभिरुद्गमस्तेन शुद्धो-निर्दोषस्तथोंछ इवोंछः-शुद्धाहारः स एवोंछमात्रम् । ततश्च नवकोट्युद्गमशुद्धं 8 च तदुंछमात्रं च तत्तथाभूतं-निर्दोष आहारस्तेन यात्रायां-संयमे अधिकारो-नियोगो यस्य स तथा तस्येति ॥ ६॥ जिनभाषितार्थानां-जीवादिवस्तुनां सद्भावान्-परमार्थान् भावयति स तथा तस्येति । विदितलोकतत्त्वस्य-ज्ञातलोकस्वरूपस्य । लोकश्च-जीवाजीवाधारक्षेत्रं । अष्टादशानां शीलानाम्-अवयवे समुदायोपचारात् शीलाङ्गानां-चारित्रांशानां वक्ष्यमाणानां
॥१२॥ सहस्राणि तेषां धारणं-परिपालनं तस्मिन् कृता-विहिता प्रतिज्ञा-अङ्गीकारो येन स तथा तस्येति ॥६१॥ उपागतस्य-प्रातस्य । कम्?-परिणाम-धर्माध्यवसायम् । कीदृशम् ?-अपूर्व शुद्धिप्रकर्षयोगात्, शुभभावनासु-द्वादशविधासु महाव्रतसत्कपश्च
RSSROOMSECRECRUARCSC
Jain Education
For Private & Personel Use Only
ainelibrary.org
Page #107
--------------------------------------------------------------------------
________________
SALOPESCOLARSHI
विंशतिप्रमाणासु वाऽध्यवसितस्य-कृताध्यवसितस्येति समासः। अभिपश्यतः-पर्यालोचयतो जानानस्यैवेत्यर्थः। किम्?-उत्तरो
हितचिन्ता त्तरविशेष,कथम् ?-अन्योऽन्यं,यथा सामायिकचारित्रं तावन्मूलं विशुद्धिमत् , ततोऽपिछेदोपस्थापनीयचारित्रं विशुद्ध्या विशेष-18 वदित्यादि । मूलवस्त्वपेक्षयाऽग्रेतनाग्रेतनानि वस्तूनि प्रधानानीति तात्पर्यम्।क्क?-समये-जिनशासनस्य विषये इति ॥१२॥वैराग्यमार्गसंप्रस्थितस्य-विरागतापथाश्रितस्य संसारवासचकितस्य-भववसनत्रस्तस्य स्वहित-आत्मपथो मोक्षः स एवार्थः-प्रयोजनं तत्राभिमुख्येन रता-प्रीता मतिः-बुद्धिर्यस्य स तथा,तस्यैवंविधस्य शुभेयमुपपद्यते चिन्तेति व्याख्यातमेवेति सूत्रपञ्चकार्थः॥६३॥
तामेव चिन्तां स्पष्टयन्नाहभवकोटीभिरसुलभं मानुष्यं प्राप्य का प्रमादो मे? । न च गतमायुर्भूयः प्रत्येत्यपि देवराजस्य ॥ ६४॥ भवा-नारकाद्यास्तेषां कोटीभिः संख्याविशेषः असुलभं-दुर्लभमेव मानुष्यं-मनुजजन्म तदेवंविधमतिदुष्प्रापं प्राप्य कोऽयं मम प्रमादः?,नच-नैव गतं-क्षीणमायुः-जीवितं भूयः-पुनरपि प्रत्येति-समागच्छति देवराजस्यापि-शक्रस्यापि, किंपुनरन्यस्येति ॥ ६४ ॥ किंच
आरोग्यायुर्बलसमुदयाश्चला वीर्यमनियतं धर्मे । तल्लब्ध्वा हितकार्ये मयोद्यमः सर्वथा कार्यः॥६५॥
आरोग्य-नीरोगता, आयुः-जीवितम् , बलं-सामर्थ्यम् , समुदायो-लक्ष्मीस्ततो द्वन्द्वस्ते चलाः-चञ्चलाः, वीर्यम्-उत्सादहस्तदनियतं-विनश्वरं धर्मे-क्षान्त्यादिके, तत्-प्राक्तनं आरोग्यादि लब्ध्वा-प्राप्य हितकार्ये-शास्त्राध्ययनादौ मयोद्यम-उत्साहः
सर्वथा-सर्वप्रकारैः कार्यो-विधातव्य इति ।। ६५॥
GREGORIAS RAQUOSE
प्र.र.३
Jain Educatio
n
al
For Private & Personel Use Only
A
njainelibrary.org
Page #108
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥ १३ ॥
Jain Educatio
'हितकार्ये शास्त्राध्ययनादा' वित्युक्तं तच्च विनयमृते न भवत्यतो विनीतेन भाव्यमित्यावेदयन्नाह - शास्त्रागमादृते न हितमस्ति न च शास्त्रमस्ति विनयमृते । तस्माच्छास्त्रागमलिप्सुना विनीतेन भवितव्यम् ॥६६॥ शास्त्रम् - आचारादि गुरुपरम्परागतं तदेवागमः - शास्त्रमेवागमस्तस्मादृते - विना न हितमस्ति । न च शास्त्रमस्ति विनयमृते, तस्माच्छास्त्रागमलिप्सुना - शास्त्रागमलाभमिच्छता विनीतेन भवितव्यमिति ॥ ६६ ॥ सत्स्वपि कुलादिषु अविनीतो न शोभत इत्याह
कुलरूपवचनयौवनधनमित्रैश्वर्यसंपदपि पुंसाम् । विनयप्रशमविहीना न शोभते निर्जलेच नदी ॥ ६७ ॥ कुलम् - उद्यादि, रूपं - शरीरावयवसमताजनितं सौन्दर्य, वचनं- मधुरत्वादिगुणभाक्, यौवनं - युवावस्था, धनं हिरण्यादि गणिमादि चतुष्पदादि वा, मित्र-सखा, ऐश्वर्यम्-ईश्वरभावः, प्रभुत्वमित्यर्थः, ततो द्वन्द्वसमासस्तेषां सम्पत्-प्रकर्षवि - शेषः । सम्पच्छब्दः प्रत्येकं योज्यते । साऽपि पुंसां नृणां । कीदृशी ? - विनयप्रशमविहीना न शोभते-न भाति । केवेत्याहनिर्जला - जलहीना नदीव - सरिदिवेति ॥ ६७ ॥ अस्यैवार्थस्योपचयार्थमाह
न तथा सुमहाघैरपि वस्त्राभरणैरलंकृतो भाति । श्रुतशीलमूलनिकषो विनीतविनयो यथा भाति ॥ ६८ ॥ न च - नैव तथा भाति - शोभते इति सम्बन्धः । कैः १ - वस्त्राभरणैः । कीदृशैः ? - सुमहार्थैरपि अलंकृतो - विभूषितो यथा भाति । कीदृशः पुमान् ? - श्रुतं - आगमः, शीलं - मूलोत्तरगुणभेदं चरणं तयोर्मूलनिकषो - निकष इव, कषपट्टकः - परीक्षास्थानं, विनीतो - विशेषेण प्राप्तो विनयो येन स तथेति ॥ ६८ ॥
tional
विनयवर्णनम्
॥ १३ ॥
w.jainelibrary.org
Page #109
--------------------------------------------------------------------------
________________
विनयवर्णनम्
अपिच-गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद्गाराधनपरेण हितकांक्षिणा भाव्यम् ॥ ६९॥ | शास्त्रारंभाणां गुर्वायत्ततो गुराधनपरेण-आचार्याद्यासेवापरेण हितकाविणा-मोक्षाभिलाषिणा शिष्येण भाव्यं-भवितव्यमित्यर्थः॥ ६९॥
गुरौ वोपदिशति सति एतत् परिभावयतो बहु मन्तव्यमेव, नोद्वेगः कार्य इति दर्शयन्नाहधन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी । गुरुवदनमलयनिमृतो वचनरसश्च(सरसच)न्दनस्पर्शः॥७॥ | धन्यस्य-पुण्यवत उपरि निपतति च वचनरसश्च(सरसच)न्दनस्पर्शः इति सम्बन्धः । कीदृशः ?-अहितसमाचरणधर्मनिर्वापी-अपथ्यासेवनतापापनोदनकर्ता गुरूणां वदनं-वत्रं तदेव मलयः पर्वतस्तस्मानिसृतो-विनिर्गतो गुरुवदनमलयनिसृतो वचनं-वाक्यं तदेव सरसचन्दनस्पर्शः-साश्रीखण्डस्पर्शनमिति ॥ ७॥ | किमित्येवं गुरुवचनमभिमन्यत इत्याहदुष्पतिकारौ मातापितरौ खामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्रच सुदुष्करतरप्रतीकारः॥७९॥ (ग्रं०४००)
दुष्प्रतिकारौ-अशक्यप्रत्युपकारौ मातापितरौ भवत इति शेषः । तथा स्वामी-राजादिकः पोषकश्च गुरु:-धर्माचार्यः च समुच्चये । लोके-मर्त्यनिवहेऽस्मिन्-अत्र, तत्रापि विशेषमाह-तत्र-तेषु चतुर्यु मध्ये गुरुरिह-अत्र जन्मन्यमुत्र च-परस्मिन् भवे सुदुष्करतरो-महाकष्टेनाप्यशक्यः प्रत्युपकारो यस्य स तथेति ॥ ७१॥
Jain Education
VR
For Private Personel Use Only
Goldjainelibrary.org
Page #110
--------------------------------------------------------------------------
________________
विनय
प्रशमरतिः हारि. वृत्तिः
वर्णनम्
॥१४॥
अथ विनयादेवोत्तर(रोत्तरफल)मार्यात्रयेणाहविनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चास्रवनिरोधः॥७२॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्मात् क्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥७३॥ योगनिरोधावसंततिक्षयः संततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः ॥७४॥
दृष्टमितिपदं वक्ष्यमाणं सर्वत्र योज्यम् । विनयफलं दृष्टम् । किं ?-शुश्रूषा-श्रोतुमिच्छा, यदाचार्य उपदिशति तत् सम्यक शुश्रूषते । श्रुत्वा चानुतिष्ठति । गुरुशुश्रूषाफलं श्रुतज्ञानं-आगमलाभो, ज्ञानस्य फलं विरतिः-नियमो, विरतिफलं | आस्रवनिरोध-आस्रवद्वारस्थगनं, संवर इत्यर्थः, इति ॥ ७२ ॥ संवरफलं तपोबलं-तपःसामर्थ्य, अथ तपसो निर्जरा फलं दृष्ट, कर्मपरिशाटनं, तस्मात् क्रियानिवृत्तिः-अक्रियत्वं, क्रियानिवृत्तेरयोगित्वं-योगनिरोध इति ॥ ७३ ॥ सुगम इति ॥७॥
ये पुनरविनीतास्तेषां स्वरूपमाहविनयव्यपेतमनसो गुरुविद्वत्साधुपरिभवनशीलाः । त्रुटिमात्रविषयसङ्गादजरामरवनिरुद्विग्नाः ॥ ७ ॥ विनयाद् व्यपेतं-नष्टं मनः-अन्तःकरणं येषां ते तथा । तथा गुरुविद्वत्साधुपरिभवनशीला:-आचार्यपण्डितयतिपराभवस्वभावाः। त्रुटि:-अल्पशब्दवाच्यः पदार्थः कालविशेषो वा स एव त्रुटिमात्रं त्रुटिमात्राश्च ते विषयाश्च-शब्दादयस्तेषु सङ्ग:सम्बन्धः तस्माद्धेतोः, किमित्याह-अजरामरवत्-जरामरणरहिता वयमिति विकल्पपरा लौकिकसिद्धाइव निरुद्विग्नाः-निर्भया। वर्तन्ते । न कदाचिदस्माकं जरामरणादि भविष्यतीति मन्यन्त इति ॥ ७५ ॥
॥१४॥
in Education Intematonai
For Private & Personel Use Only
Page #111
--------------------------------------------------------------------------
________________
गौरवदोषा:
एतदेव सदृष्टान्तं स्पष्टयन्नाहकेचित् सातर्द्धिरसातिगौरवात् सांप्रतेक्षिणः पुरुषाः । मोहात् समुद्रवायसवदामिषपरा विनश्यन्ति ॥७६॥
केचिदेवाविदितपरमार्थाः सातं-सुखं ऋद्धिः-विभवः रसा-मधुरादयः, तेषु अतिगौरवम्-अत्यादरस्तस्माद्धेतोः सांप्रतेक्षिणो-वर्तमानकालदर्शिनः, त एवंविधाः पुरुषाः किं?-मोहाद्-अज्ञानात् समुद्रवायसवदामिषपरा विनश्यन्ति, मृतकरिकलेवरापानप्रविष्टमांसास्वादगृद्धकाकवत् वृष्टिजलपूरेण जलधिमध्यमागते कलेवरे निर्गत्य तेनैवापानमार्गेण सकलदिग्मण्डलमवलोक्य विश्रामस्थानमपश्यन् निलीयमानश्च पयसि निधनमुपगत इति ॥ ७६ ॥
एते च यत् कुर्वन्ति तदाहते जात्यहेतुदृष्टान्तसिद्धमविरुद्धमजरमभयकरम् । सर्वज्ञवाग्रसायनमुपनीतं नाभिनन्दन्ति ॥ ७७॥ त एवं सातादिगुरुका जात्यहेतुदृष्टान्तसिद्धादिगुणोपेतमपि सर्वज्ञवाग्रसायनमुपनीतं नाभिनन्दन्तीति सम्बन्धः।। तत्र हेतवश्च-साध्याविनाभाविन उत्पत्तिमत्त्वादयः, दृष्टान्ताश्च-अङ्गल्यादयः साध्यस्य उपमाभूताः, जात्याश्च-ते | निष्कृत्रिमत्वेन प्रधाना हेतुदृष्टान्ताश्च जात्यहेतुदृष्टान्ताः तैः सिद्धं-निष्पन्नं प्रतिष्ठितमव्याहतमित्यर्थः । यथा सन्ति जीवादयः पदार्थी उत्पत्तिमत्त्वाद्विनाशवत्त्वास्थितिमत्त्वाच्च यथाऽङ्गल्यादयो, यथाऽङ्गुलिरेकस्मिन्नेव काले मूर्तत्वेनावस्थिता वक्रत्वेन विनष्टा ऋजुत्वेन तत्पन्नेत्युत्पाद १ स्थिति २ व्यय ३ वती वर्तते तथाऽऽत्मादयोऽपि सर्वे पदार्था इति । तथा अविरुद्धं-सङ्गत विरोधाभावात् , तथा न विद्यते जरा यत्र तदजरं, तथा अभयं करोतीत्यभयकरमित्येवं विशेषणचतुष्कोपेतं, किमत आह
Jain Education
a
l
For Private & Personel Use Only
Mainelibrary.org
OM
Page #112
--------------------------------------------------------------------------
________________
गौरवदोषाः
प्रशमरतिः सर्वज्ञवागेव-जिनवचनमेव रसायनं-परमौषधं तत्तथा। अत्र भावना-यथा रसायनं हेतुदृष्टान्तसिद्धं तथाऽविरुद्धं सम्यग विधिहारि. वृत्तिः नोपयुज्यमानं वपुरजरं करोति, वलीपलितविवर्जितमित्यर्थः। तथा अभयकर-क्षुद्रोपद्रवादिभीतिरहितं, सर्वज्ञवागपि हेतु
दृष्टान्तसिद्धाऽविरुद्धा सती सम्यगासेविता जरामरणभयापहंत्री भवति ॥ ७७॥
अथैनमेवार्थ दृष्टान्तेन समर्थयतेयद्बत् कश्चित् क्षीरं मधुशर्करया सुसंस्कृतं हृद्यम् । पित्तार्दितेन्द्रियत्वाद्वितथमतिर्मन्यते कटुकम् ॥ ७८॥
यद्वत्-यथा कश्चित्-कोऽपि क्षीरं-दुग्धं मन्यते कटुकमिति संटङ्कः । कीदृशम् ?-मधुना-क्षौद्रेण युक्ता शर्करामत्स्यण्डी तया सुसंस्कृतमिति-कथितं कृतानेकसुगन्धिसंस्कारं वा । तथा हृद्य-हृदयेष्टं । कुत इत्याह-पित्सार्दितेन्द्रिय६त्वात्-पित्तव्याप्तकरणत्वात् वितथमतिः-विपरीतबुद्धिः मन्यते-जानाति कटुकम्-अमृष्टं मधुरमपि सदिति ॥७८॥ _____ अथ दृष्टान्तेन दाान्तिकमर्थ समीकुर्वन्नार्याद्वितयमाह
तद्वनिश्चयमधुरमनुकम्पया सद्भिरभिहितं पथ्यम् । तथ्यमवमन्यमाना रागद्वेषोदयोवृत्ताः ॥७९॥ 8 जातिकुलरूपबललाभबुद्धिवाल्लभ्यकश्रुतमदान्धाः । क्लीवाः परत्र चेह च हितमप्यर्थं न पश्यन्ति ॥८॥
तद्वत्-तथा हितमप्यर्थ न पश्यन्तीति सम्बन्धः। कीदृशमर्थम् ?-निश्चयमधुरं-परिणामसुन्दरं, तथा अभिहितं-प्रतिपादितं ढौकितमित्यर्थः । कै?-सद्भिः-सत्पुरुषः । कया ?-अनुकम्पया-कृपया । तथा पथ्यं योग्यं, तथा तथ्यं-सत्यं । किं कुर्वाणास्ते ?-अवमन्यमाना-अनाद्रियमाणाः । कीदृशाः ?-रागद्वेषोदयेनोद्वत्ताः-स्वच्छन्दचारिण इति ॥ ७९ ॥ पुनः
॥१५॥
Jain Education
TEtional
For Private & Personel Use Only
Sujainelibrary.org
Page #113
--------------------------------------------------------------------------
________________
Jain Education
कीदृशाः ? - जात्याद्यष्टमदस्थानान्धाः, तत्र जातिर्मातृसमुत्था कुलं पितृसमुद्भवं रूपं - सुशरीराकृतिः बलं - शरीरप्राणः लाभः - प्रार्थितार्थप्राप्तिः बुद्धिः - औत्पादिकीप्रभृतिमतिः, सा चैवम् - "उप्पत्तिया वेणइया, कम्मया परिणामिया । वुद्धी चउविहा वुत्ता, पंचमा नोवल भए ॥ १ ॥” इति । वाल्लभ्यकं - प्रियत्वं श्रुतं - आगमस्तेषां तान्येव वा मदो - गर्वस्तेनान्धा - हिताहितवस्तुविचारादर्शनालोचन विकलास्ते तथा । तथा क्लीवा - अधृष्टाः । कस्मिन्नित्याह – परत्र च - परभवे इह च - अत्र जन्मनि हितमप्यर्थं न पश्यन्ति - उपकारकं सर्वज्ञवागुरूपं नावलोकयन्तीति ॥ ८० ॥
॥ इति धारणार्थाधिकारद्वयम् ॥
अथैनामेवानन्तरोक्तमदस्थानप्रतिपादिकामार्यां विवरीषुर्जातिमदाद्यष्टमदस्थान व्युदासमार्याषोडशकेन विभणिषुः प्रथमं
जातिमदत्यागमाह
ज्ञात्वा भवपरिवर्ते जातीनां कोटिशतसहस्रेषु । हीनोत्तममध्यत्वं को जातिमदं बुधः कुर्यात् ? ॥ ८१ ॥ नैकान् जातिविशेषानिन्द्रियनिर्वृत्तिपूर्वकान् सत्त्वाः । कर्मवशाद् गच्छन्त्यत्र कस्य का शाश्वती जातिः ? ॥८२॥ ज्ञात्वा - विज्ञाय भवपरिवर्ते - नारको भूत्वोद्धृत्य तिर्यग् मनुष्यो वा भवतीत्यादिपरिभ्रमणरूपे जातीनाम् - एकेन्द्रियजातिप्रभृतीनां कोटिशतसहस्रेषु मध्ये हीनोत्तममध्यत्वं - जघन्य प्रधानमध्यवर्तिभावं ज्ञात्वेति सम्बन्धः । ततः किं ? - को
गौरवदोषाः
Jainelibrary.org
Page #114
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥ १६ ॥
Jain Education
जातिमदं बुधः कुर्यादिति व्यक्तमिति ॥ ८१ ॥ गच्छन्ति यान्तीति क्रिया । के ? - सत्त्वाः । कान् ? - नैकान्- प्रचुरान् । जातिविशेषान् - एकेन्द्रियजात्यादि । कीदृशान् ? - इन्द्रियनिर्वृत्तिः - करणनिष्पत्तिः पूर्व-आद्यं येषां ते तथा तान् । शेषाद्वा कप्रत्ययः । कुतः ? - कर्मवशात् - स्वकीयादृष्टपरतन्त्रतया गच्छन्तीति योजितमेव । अत्र-भवे कस्य सत्त्वस्य का?, न काचित् शाश्वती - स्थिरा जातिरिति ॥ ८२ ॥
अथ कुलमदव्युदासार्थमाह
रूपबलश्रुतिमतिशीलविभवपरिवर्जितांस्तथा दृष्ट्वा । विपुलकुलोत्पन्नानपि ननु कुलमानः परित्याज्यः ॥८३॥ यस्याशुद्धं शीलं प्रयोजनं तस्य किं कुलमदेन ? | स्वगुणाभ्यलंकृतस्य हि किं शीलवतः कुलमदेन ? ॥ ८४ ॥ रूपादिभिः पूर्वोक्तैः षड्डिर्विवर्जितांस्तथा तेन प्रकारेण अत्यन्तकारुण्यस्वरूपेण दृष्ट्वा - अवलोक्य । कीदृशानपि ? - विपुल - कुलोत्पन्नानपि - विस्तीर्णान्वयजातानपि ननु-निश्चयेन कुलमानः - अन्वयाहङ्कारः परित्याज्यः - परिहरणीय इति ॥ ८३ ॥ अपिच—यस्य जीवस्याशुद्धम् - असच्छीलं असदनुष्ठानं प्रयोजनं तस्य किं कुलमदेनेति व्यक्तम् । पक्षान्तरमाह — स्वगुणैः शीलपरिपालन रूपैरभ्यलंकृतो - भूषितस्तस्य हि यस्मात्किं शीलवतः कुलमदेनेति ॥ ८४ ॥
अथ रूपमदपरिहारमाह
कः शुक्रशोणितसमुद्भवस्य सततं चयापचयिकस्य । रोगजरापाश्रयिणो मदावकाशोऽस्ति रूपस्य ॥८५॥ नित्यपरिशीलनीये त्वङ्मांसाच्छादिते कलुषपूर्णे । निश्चयविनाशधर्मिणि रूपे मदकारणं किं स्यात् ? ॥ ८६ ॥
मदव्युदासः
॥ १६ ॥
Jainelibrary.org
Page #115
--------------------------------------------------------------------------
________________
को मदावकाशोऽस्ति ?; न कोऽपि गर्वप्रसरो. विद्यते । कस्य सम्बन्धी ?-रूपस्य । कीदृशस्य ?-शुक्रशोणिताभ्यां- मदव्युदासः | पितृमातृजुगुप्सनीयशरीरावयवाभ्यां सकाशात् समुद्भवस्य-प्रादुर्भूतस्य । तथा सततम्-अनवरतं चयोपचयिकस्य-चित्यप-18 चितिधर्मकस्य । तथा रोगजरयोः पूर्वोक्तयोरपाश्रयिंणः-स्थानस्येति ॥ ८५ ॥ नित्यपरिशीलनीये-सदा संस्कर्तव्ये त्वग्मांसाच्छादिते-चर्मपिशितस्थगिते कलुषपूर्णे-अशुच्यादिवृते निश्चयविनाशधर्मिणि-एकान्तविनश्वरस्वरूपे शरीराकृतिलक्षणे, एवं पूर्वोक्तविशेषणे मदकारणं- दर्पहेतुः किं स्यादिति ॥८६॥
अथ बलमदत्यागमाहबलसमुदितोऽपि यस्मान्नरःक्षणेन विबलत्वमुपयाति । बलहीनोऽप्यथ बलवान् संस्कारवशात् पुनर्भवति ॥८७॥ तस्मादनियतभावं बलस्य सम्यग विभाव्य बुद्धिबलात् । मृत्युबले चाबलतां मदं न कुर्याद्वलेनापि ॥ ८८॥
बलसमुदितोऽपि-प्राणसमुपपन्नोऽपि यस्मान्नरः क्षणेन-स्वल्पकालेन विबलत्वं-प्राणहीनतामुपयाति-व्रजति, तथा बलहीनोऽपि च बलवान् भवतीति सम्बन्धः। कुतः?-संस्कारवशात्-प्रणीताहाराभ्यवहारसामर्थ्याद्वीर्यान्तरायक्षयोपशमविशेषाद्वेति | ॥४जी तस्मादनियतभावं-कादाचित्कत्वं बलस्य सम्यग् विभाव्य-पर्यालोच्य । कुतः ?-बुद्धिबलात्-मतिसामर्थ्यात् । तथा मृत्युबले च-मरणप्राणे अबलतां विभाव्येति योगः। अतो मदं न कुर्यादलेनापीति ॥ ८८॥ . अथ लाभमदत्यागमाहउदयोपशमनिमित्तौ लाभालाभावनित्यको मत्वा । नालामे वैक्लव्यं न च लाभे विस्मयः कार्यः ॥ ८९॥
For Private & Personel Use Only
Page #116
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥ १७ ॥
Jain Education
परशक्त्यभिप्रसादात्मकेन किंचिदुपयोगयोग्येन । विपुलेनापि यतिवृषा लाभेन मदं न गच्छन्ति ॥ ९० ॥ उदयो - लाभान्तरायस्याभवनं, उपशमशब्देनावयवे समुदायोपचारात् क्षयोपशमो लभ्यते, तत्र कियतो लाभान्तरायस्य क्षयः कियतस्तूपशमः, तत उदयश्च क्षयोपशमश्च २ तौ निमित्तं कारणं ययोस्तौ तथा, उदयनिमित्तक्षयोपशमनिमित्ताविति ( ग्रं० ५०० ) तत्र कावेवंविधावित्याह- लाभालाभाविति पदव्यत्ययादलाभलाभौ, अयमर्थः-अलाभो लाभान्तरायोदय| निमित्तो लाभश्च तस्यैव क्षयोपशमनिमित्त इति पदद्वयस्य विपर्ययः, तौ अनित्यकौ - कादाचित्कौ मत्वा - ज्ञात्वा किं कार्यमित्याह - नालाभे वैक्लव्यं - दैन्यं न च लाभे विस्मयो - हर्षः, कार्य इति उभयत्र योज्यमिति ॥ ८९ ॥ शक्तिश्च अभिप्रसादश्च शक्त्यभिप्रसादौ परस्य सम्बन्धिनौ शक्त्यभिप्रसादौ तौ तथा तावेवात्मा स्वरूपं यस्य स तथा तेन, लाभेन वक्ष्यमाणेनेतियोगः । तत्र परो - दाता तस्य दानान्तरायक्ष योपशमजनिता शक्तिः अभिप्रसादस्तु तस्यैव दातुर्यद्यभिप्रसन्नं चेतो भवति साधून् प्रति यदुत मुक्तिसाधका एते तत एतेभ्यो दत्तं बहुफलं भवतीति । तथा किंचिदुपयोगयोग्येन - स्तोककालमुपयोगसाधकेन, न पुनराजीवितान्तं विपुलेनापि - विस्तीर्णेनापि यतिवृषाः - साधुप्रधानाः लाभेन मदं न गच्छन्ति ॥ ९० ॥
बुद्धिमदत्यागमाह
ग्रहणोद्राहणनवकृतिविचारणार्थावधारणाद्येषु । बुद्ध्यङ्गविधिविकल्पेष्वनन्तपर्यायवृद्धेषु ॥ ९१ ॥ पूर्वपुरुषसिंहानां विज्ञानातिशयसागरानन्त्यम् । श्रुत्वा सांप्रतपुरुषाः कथं स्वबुद्ध्या मदं यान्ति ? ॥ ९२ ॥ कथं - केन प्रकारेण यान्ति । के ? - सांप्रतपुरुषाः । कं ? - मदं । कया ? - स्वबुद्ध्या । किं कृत्वा ? - श्रुत्वा । किं तत् ? -
मदद्व्युदासः
॥ १७ ॥
jainelibrary.org
Page #117
--------------------------------------------------------------------------
________________
SHARMASSACRACT
ज्ञानातिशयस्य सागरानन्त्यं । केषां?-पूर्वपुरुषसिंहानां। केषु विषये-बुद्ध्यङ्गविधिविकल्पेषु, किंविधेषु ?-अनन्तपर्यायवृद्धेष्विति
मदव्युदासः क्रियाकारकघटना । तत्र ग्रहणम्-उपाध्यायादिभिरक्तस्य सूत्रादेरुपादानं उदाहणं-प्रमाणोपन्यसनं नवकृतिः-नूतनकाव्यकरणं विचारणं-जीवादिपदार्थविषयं अवधारणम्-अभिधेयनिर्णयस्ततो ग्रहणादिपञ्चपदानां द्वन्द्वः। तानि आदीनि येषां विधिविकल्पानां ते तथा तेषु, बुद्धीनां पूर्वोक्तस्वरूपाणां चतसृणां अङ्गानि-शरीराणि । “सुस्सूसइ पडिपुच्छइ सुणेइ गिण्हेइ ईहए वावि । तत्तो अपोहए वा धारेइ करेइ वा सवं ॥७॥" एवंरूपाणि तेषां विधयः-कारणानि तेषां विकल्पा-भेदास्तेषु । तथा किंविशिष्टेषु ?-अनन्ता-बहवः पर्यायाः-स्वरेतरस्य विशेषास्ते वृद्धा-वृद्धिमुपगता येषु ते तथा तेष्विति, पूर्व-17 | पुरुषा-गौतमादयस्त एव सिंहा इव सिंहाः शौर्येणोपमानं परीषहकषायादिकुरङ्गनिहननात् पूर्वपुरुषसिंहास्तेषां विज्ञानातिशयःअवबोधप्रकर्षः स एव सागरः-सिन्धुर्विस्तीर्णत्वात्तस्यानन्त्यं-बहुत्वं, अथवा विज्ञाने सति वैक्रियतेजोनिसर्गाकाशगमनसंभिन्नश्रोत्रादयोऽतिशयास्त एव सागर इति । शेषं तथैवेति ॥ ९१ ॥ ९२॥ वाल्लभ्यकमदत्याग उच्यतेद्रमकैरिव चटुकर्मकमुपकारनिमित्तकं परजनस्य । कृत्वा यद्वाल्लभ्यकमवाप्यते को मदस्तेन ? ॥१३॥ गर्व परप्रसादात्मकेन वाल्लभ्यकेन यः कुर्यात् । तद्वाल्लभ्यकविगमे शोकसमुदयः परामृशति ॥ ९४॥ को मदस्तेन, यत्किम् ?-अवाप्यते-लभ्यते। किं तत् ?-वालभ्यकं-बल्लभता। किं कृत्वा?-कृत्वा-विधाय। किंवत्-बटुकर्मकं-कुत्सितं चटुकर्म चटुकर्मकं-कुत्सितं प्रियभाषणं "चटु चाटु प्रियं वाक्यं” इति वचनात् । कीदृशम् १-उपकारो
UCARRIAGRA
Jain Education
l
Mainelibrary.org
a ता
Page #118
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः ॥१८॥
निमित्तं यस्य तत्तथा तदेवोपकारनिमित्तक । कस्मात्?, आह-परजनस्य-गृहस्थादिलोकस्य । कैरिव ?-द्रमकैरिव-रङ्कवदिति दमदव्यदासः ॥९३॥ गर्व-दर्प यः कोऽपि विदध्यात्-कुर्यात् । केन?-वाल्लभ्यकेन । कीदृशेन?-परेषां-गृहस्थादीनां प्रसादः-तुष्टिः स आत्मा यस्य स तथा तेन, तं पुरुषं वाल्लभ्यकगर्वितं कर्मताऽऽपन्नं वाल्लभ्यकविगमे शोकसमुदयो-दैन्यसमूहः परामृशतिआश्लिष्यति, शोकेनासौ गृह्यत इत्यर्थः इति ॥ ९४ ॥ __ श्रुतमदव्युदासमार्याद्वयेनाहमाषतुषोपाख्यानं श्रुतपर्यायमरूपणं चैव । श्रुत्वाऽतिविस्मयकरं च विकरणं स्थूलभद्रमुनेः ॥ ९५॥ सम्पर्कोद्यममुलभं चरणकरणसाधकं श्रुतज्ञानम् । लब्ध्वा सर्वमदहरं तेनैव मदः कथं कार्यः ? ॥ ९६॥ मदः कथं कार्य इति द्वितीयार्यायां सम्बन्धः। किं कृत्वा ?-माषतुष इतिपदेन समयप्रसिद्धेनोपलक्षितः साधुस्तस्योपाख्यानंकथानकं तत्तथा । तस्य हि माषतुषसाधोः श्रुतरहितस्यापि निवृतिर्जातेति श्रुत्वेति योगः । तथा श्रुतस्य-आगमस्य पर्याया-भेदा यथा-कश्चिदेकार्थवादी कश्चिद्बह्वर्थवादी एकस्यैव सूत्रस्य, तेषां प्ररूपणा-वर्तना तां, चैवेति समुच्चये । श्रुत्वाआकर्ण्य तथाऽतिविस्मयकर-स्वाश्चर्यविधायकं । किं तत् ?-विकरणं च । चस्यात्र सम्बन्धः । विक्रियाकृतशेषश्रुतदाननिषेधमिति शेषः । श्रुत्वा । कस्य ?-स्थूलभद्रमुनेः । यथा तेन निजभगिन्या आत्मा सिंहकरणगर्वेण दर्शित इति ॥ ९५ ॥ सम्पर्कश्च-पण्डितसंसर्गः उद्यमश्च-प्रोत्साहस्तौ तथा ताभ्यां सुलभं-सुप्रापं । तथा चरणकरणयोः प्रसिद्धयोःसाधक-निर्वर्तक ।
तस्यायव सूत्रस्य, तेषां प्ररूपण सम्बन्धः । विक्रियातहात ॥ ५ ॥
AAAACARE
८॥
Jain Education in
For Private Personel Use Only
M
ainelibrary.org
Page #119
--------------------------------------------------------------------------
________________
मदत्याग
RECRबल
किमेवंविधम् ?-श्रुतज्ञानं । ततस्तल्लब्ध्वा सर्वमदहरं तेनैव मदः कथं कार्यः । सर्वथा गर्वो न विधेयः । यत उक्तम्-"ज्ञानं मददर्पहरं माद्यति यस्तेन तस्य को वैद्यः? । अमृतं यस्य विषायति तस्य चिकित्सा कथं क्रियते ? ॥१॥” इति ॥९६ ॥
तदेवं प्रत्येकमार्याद्वयेनाष्टमदस्थानानां व्युदासमभिधाय सांप्रतं (तैः)सहितानामार्याद्वयेन फलमाहएतेषु मदस्थानेषु निश्चये न च गुणोऽस्ति कश्चिदपि । केवलमुन्मादः खहृदयस्य संसारवृद्धिश्च ॥९७ ॥ जात्यादिमदोन्मत्तः पिशाचवद्भवति दुःखितश्चेह । जात्यादिहीनतां परभवे च निःसंशयं लभते ॥९८॥ एतेषु मदस्थानेषु निश्चये-परमार्थचिन्तायां न च गुणोऽस्ति कश्चिदपि ऐहिकादिः, केवलमुन्मादो भवति । कस्य ?स्वहृदयस्य । तथा संसारवृद्धिश्चेति सुगममिति ॥९७॥ तथा जात्याद्यष्टप्रकारेण मदेनोन्मत्तः-परवशः स तथा । पिशाचवत् सूचकत्वात्सूत्रस्य शुचिपिशाचाभिधानद्विजवद् भवति-जायते दुःखितो-दुःखभाक् इह-अत्रैव जन्मनि । कथानकं चैवं-यथा क्वापि स्थाने शुचिपिशाचाभिधो द्विजः, अत्र वसतामशुचिरेवेति मत्वा जनाकीर्णदेशमुत्सृज्य समुद्रवर्तिद्वीपमनुप्रविष्टः । तत्र चैको वणिक् भिन्नपोतः प्रथमतरं गत आस्ते । तत्र चेक्षुवाटाः प्रचुराः सन्ति । तद्रसपानात् केवलाद्गुडशकलानीव गुदमुखेन तेन निसृष्टानि पुरीषरूपाणि । तानि चालोक्य स चोक्षकः शुचिपिशाचश्चखाद । तृप्तश्चास्ते प्रत्यहं ।
दृष्टश्च कालान्तरेण हिण्डमानो वणिक, पृष्टश्च किमत्रागमनप्रयोजनम् ? । वणिजाऽभ्यधायि-पोतभङ्गादत्रायातः । पुनः ल पृष्टः कथं तव भुक्तियुक्तिः ?, वणिजोक्तं-इक्षुरसास्वादनेन । पुनरुक्तं-भवान् कथमायातः । तेनाप्युक्तं-जनाकीर्णेऽशुचि
रितिकृत्वाऽत्रायातः, अपर उवाच-कथमाहारमन्तरेणात्र स्थीयते । ततस्तेनाभाणि-प्रत्यहमिक्षुफलानि भक्षयंस्तिष्ठामि ।
Jain Education in
final
For Private Personel Use Only
|
Mainelibrary.org
Page #120
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि वृत्तिः ॥१९॥
BESTSESS
मदफलं
HOSPHORUS
ततश्चाश्चर्यसम्पन्नेन तेनोक्तं-ममापि तानि दर्शयेति । ततो वणिनिसृष्टानि पुरीषाणि दर्शितवान् । ततो विहस्य वणिजोतं-ममेदं पुरीष भवता प्रत्यहं भक्ष्यते । अहो शोभनः शुचिवादस्तव । ततश्चोद्विग्नमानसस्तस्मादपि स्थानाद्विनिर्गतो द्वीपान्तरं गतः। तत्रापि वल्गुल्यादिचूषितानि फलानि भक्षितवान् । एवं यत्र यत्र याति तत्र तत्र दुःखभाक जात इति । तथा परभवे च निःसंशयं जात्यादिहीनतां लभते-प्राप्नोतीति ॥९८॥ ततश्च-.
. सर्वमदस्थानानां मूलोद्घातार्थिना सदा यतिना । आत्मगुणैरुत्कर्षः परपरिवादश्च सन्त्याज्यः॥१९॥ सर्वमदस्थानानां पूर्वोक्तस्वरूपाणां मूलोद्घातार्थिना-आदित एव विनाशमभिलषता सदा-सर्वदा यतिना-साधुना। किं कार्यमित्याह-आत्मगुणैरुत्कर्षः परपरिवादश्च संत्याज्यः इति प्रकटमिति ॥ ९९ ॥ . किमेतौ संत्याज्यावित्याह
परपरिभवपरिवादादात्मोत्कर्षाच बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ॥ १०॥ | परिभवो-न्यक्कारः परिवादः-अवर्णवादभाषणं ततः समाहारद्वन्द्वः । परेषाम्-आत्मव्यतिरिक्तानां परिभवपरिवादं २
ति तस्मात्, तथा आत्मोत्कर्षात्-स्वबहुमानाच्च बध्यते कर्म । कीदृशम् ?-नीचैर्गोत्रं-सप्तमं कर्म, इदं च मुख्यवृत्त्योकं, गौणवृत्त्या त्वन्यान्यपि यथाऽनुरूपं बध्यन्ते । किमेकस्मिन्नेव भवे ?, नेत्याह-प्रतिभवं-प्रतिजन्म यथा भवति । पुनः कीदृशम् ?-अनेकाभिः-प्रभूताभिः भवानां-जन्मनां कोटीभिः-संख्याविशेषैर्दुर्मोच-दुस्त्यजमिति ॥१०॥
॥१९॥
Jain Education
anal
P
ujainelibrary.org
Page #121
--------------------------------------------------------------------------
________________
वैराग्यहेतुः
ततश्च किं भवतिकर्मोदयनिवृत्तं हीनोत्तममध्यमं मनुष्याणाम् । तद्विधमेव तिरश्चां योनिविशेषान्तरविभक्तम् ॥ १०१॥ कर्मणः-क्रमाद्गोत्रस्य उदयेन-नीचैस्तथोच्चैस्तथा मध्यमतया च विपाकेन निवृत्तं-निष्पन्नं यत्तत् तथेति । किं तदेवंविधमित्याह-हीनोत्तममध्यममिति समाहारद्वन्द्वः तस्य भावस्तत्त्वं, त्वप्रत्ययो लुप्तो द्रष्टव्यः । केषां ?-मनुष्याणां, भवतीत्यत्रोत्तरवाक्ये च शेषो दृश्यः। तथा तद्विधमेव-तत्प्रकारमेव । केषाम्?-तिरश्चाम्-एकेन्द्रियादीनां च, हीनत्वादीति योज्यम् । कथंभूतमित्याह-योनिः-उत्पत्तिस्थानं तस्या विशेषाः,तिरश्चामेकद्वित्रिचतुष्पञ्चेन्द्रियाख्याः मनुष्याणां तु सम्मूर्छजगर्भजरूपाः, उपलक्षणत्वाद्देवनारकाणां च, तेषां अंतरम्-अन्यत्वं तेन विभक्तं-कृतविभागमिति समासः ॥ १०१॥
तथा अपरमपि वैराग्यनिमित्तमाख्यातम्देशकुलदेहविज्ञानायुबलभोगभूतिवैषम्यम् । दृष्टा कथमिह विदुषां भवसंसारे रतिर्भवति? ॥१०२॥ अपरिगणितगुणदोषः स्वपरोभयबाधको भवति यस्मात् । पश्चेन्द्रियबलविबलो रागद्वेषोदयनिबद्धः॥१३॥ तस्माद्रागद्वेषत्यागे पश्चेन्द्रियप्रशमने च । शुभपरिणामावस्थितिहेतोयत्नेन घटितव्यम् ॥१०४॥ तत्कथमनिष्टविषयाभिकांक्षिणा भोगिना वियोगो वै । सुव्याकुलहृदयेनापि निश्चयेनागमः कार्यः ॥१०५॥
देशादीनामष्टानां पदानां कृतद्वन्द्वसमासानां सुबोधानां वैषम्य-विसदृशतां शुभाशुभतामित्यर्थों दृष्ट्वा-अवलोक्य कथमिह विदुषां भवसंसारे-नरकादिसंसृतौ रतिर्भवति ?, न भवत्येवेत्यर्थः॥१०२॥ तथा-अपरिगणिता-अनादृता गुणदोषा. येन
Jain Education
For Private & Personel Use Only
Mainelibrary.org
Page #122
--------------------------------------------------------------------------
________________
प्रशमरतिःस तथा । ईदृशः सन् किमित्यत आह-स्वश्च-आत्मा परश्च-अन्यस्तौ तथा तावेवोभयं तस्य बाधकः-पीडाकारी भवति || वैराग्यहेतु: हारि वृत्ति यस्मात्कारणात् , तथा पञ्चेन्द्रियवलेन विबलो-विगतबलः स तथा । पञ्चेन्द्रियाणि जेतुं न शक्त इत्यर्थः । तथा रागद्वेषयोः
पूर्वोक्तयोरुदयः-अनुभवनं तेन निबद्धो-नियन्त्रितः स तथा । सदोत्कृष्टरागद्वेष इत्यर्थः ॥१०३॥ यस्मादित्युक्तं तस्मात॥२०॥
ततः कारणात् घटितव्यं-घटना कार्या । व?-रागद्वेषत्यागे तथा पञ्चेन्द्रियप्रशमने च । किमर्थम् ?-शुभपरिणामावस्थितिहेतोः-शुभपरिणत्यवस्थाननिमित्तं इति ॥ १०४ ॥ तत्कथं घटितव्यमिति पूर्वोक्कार्यया संबन्धः ( ० ६०० ) केन?-भोगिना-भोगासकेन । कीदृशेन?-अनिष्टाश्च ते वक्ष्यमाणन्यायेन विषयाश्च प्रसिद्धस्वरूपास्ते तथा तानधिकांक्षति-1 अभिलषति तेनेत्येका पृच्छा । कथमात्यन्तिको वियोगो-विरहः स्यादेभिः सहेति शेषोऽत्र, एतत्तरण इति द्वितीया पृच्छा। तत्रोत्तरमाह-तेन भोगिना कीदृशेन ?-सुष्ठ व्याकुलितहृदयेनापि-बाढं व्यग्रचित्तेनापि सता निश्चयेन-एकान्तेन, किम् ?आगमः-सिद्धान्तः कार्यः-अभ्यसितव्यः, ततस्तेषामात्यन्तिकः प्रलयः स्यादिति । यद्वा तत् कथं वियोगः स्यादिति शेषः।। कयोः ?-रागद्वेषयोः प्रक्रमगम्ययोर्दै पूर्ववदिति प्रश्ने निर्वचनमाह-आगमः कार्य इति पूर्ववत् । केन कार्यः?-भोगिना । कीदृशेन ?-अनिष्टविषयाभिकाविणा । तथा सुव्याकुलहृदयेनापि निश्चयेनेति पदानां व्याख्या पूर्ववदिति । अन्ये त्वेवं
।। २० ॥ |अनिष्टविषयाभिकानिणां भोगिनामिति पाठान्तरं व्याख्यान्ति यथा इतिविशेषणानां जीवानां सुव्याकुलहृदयेन सह अपिः। पूरणे विरहस्तत्र तस्मात् कथं स्यादिति प्रश्ने प्रत्युत्तरं निश्चयेनागमः कार्यः ॥१०५॥
ॐॐॐ
Join Education
For Private
Personal Use Only
ahelibrary.org
Page #123
--------------------------------------------------------------------------
________________
विषयाणा मनिष्टता
परितुष्टिकारका विपसंयुक्तं मु
पि दुःखावा.
SAMSUNSAHASREMARKAR
कथं पुनरनिष्टा विषया इत्याहआदावत्यभ्युदया मध्ये शृङ्गारहास्यदीप्तरसाः। निकषे विषया बीभत्सकरुणलज्जाभयप्रायाः॥१०६॥ यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः। किंपाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः ॥१०७॥ यदच्छाकाष्टादशमन्नं बहुभक्ष्यपेयवत् स्वादु । विषसंयुक्तं भुक्तं विपाककाले विनाशयति ॥१०८॥ तदुपचारसंभृतरम्यकरागरससेविता विषयाः। भवशतपरम्परास्वपि दुःखविपाकानुबन्धकराः ॥१०९॥
आदौ-प्रथमतः कुतूहलादुत्सुकतया अत्यभ्युदया-उत्सवभूता भवन्ति इति द्वितीयायां सम्बन्धः। मध्ये-विषयप्राप्ती शृङ्गारहास्याभ्यां-वेषाभरणसमस्तशरीरावयवस्पर्शनप्रहासाभ्यां दीप्तरसा-अत्युत्कटानुभवाः, सैव क्रिया पूर्वपदेषु योज्या। निकषे-संयोगोत्तरकालं विषयाः-स्पर्शादयो बीभत्सकरुणलज्जाभयानि कृतद्वन्द्वानि तानि तथा तै रसैः प्राया-बहुलास्ते तथा, तत्र बीभत्सो-विरूपता तथाविधाङ्गदर्शनात् करुणो निर्दयदन्तनखक्षतावलोकनात् लज्जा झगिति वस्त्रग्रहणात् भयं तु
मा केनचिदृष्टः स्यादिति ॥१०६॥ यद्यप्यत्यभ्युदया एते तथापि पर्यन्तेऽतिदारुणा इति दृष्टान्तेन विशदयन्नाह-यद्यपीत्याधि ६ स्पष्टार्थ, किंपाकफलान्यादौ मृष्टान्यन्ते मारणात्मकानि तेषामदन-भक्षणं तद्वद्भवन्ति । पश्चादतिदुरन्ता इति च व्यक्तमिति ॥ १०७॥ अथ निदर्शनान्तरमाह-'यद्वेत्यादि, यद-यथा शाकं-तीमनमष्टादशं यस्य तत्तथा । किं तदित्याहअन्नं-आहारः, अष्टादश भेदास्त्वेते-"सूवो १ यणो २ जवन्नं ३ तिन्नि य मंसाणि ६ गोरसो ७ जूसो ८। भ(द)क्खा ९ गुललावणिया १० मूलफला ११ हरियगो १२ डाओ १३ ॥१॥ होइ रसालू य तहा १४ पाणं १५ पाणीय १६ पाणगं
Jain Education
na
For Private & Personel Use Only
Khjainelibrary.org
Page #124
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
SCAP
विषयाणामनिष्टता
॥२१॥
चेव १७। अट्ठारसमं सागं १८ निरुवहओ लोइओ पिण्डो ॥२॥” तथा बहूनि-अनेकानि भक्ष्याणि-मोदकादीनि पेयानिपानकविशेषा विद्यन्ते यत्र तद्बहुभक्ष्यपेयवत् , तथा स्वादु-मधुरं, एवंविधमपि विषसंयुक्तं-गरमिश्रं भुक्तम्-अभ्यवहृतं सत् विपाककाले-परिणतिप्रस्तावे, किमित्याह-विनाशयति-मारयति, भोक्तारमिति शेष इति ॥१०८॥ दाष्टोन्तिकमाह-तद्वत्तथा उपचारेण-चटुकर्मविनयप्रतिपत्त्यादिना संहृतः-पिण्डीकृतः संभृतो वा-बह्वीकृतो रम्यको-रमणीयः स चासौ रागश्चप्रीतिस्तस्य रसः-अतिशयानुभवनं तेन सेविता-भुक्ताः, क एवंविधा इत्याह-विषयाः-शब्दादयः, एवंभूताः सन्तः । कासु कीदृशा इत्याह-भवशतानां-जन्मशतानां अनन्तानां परम्पराः-पद्धतयस्तासु। अपिशब्दः सम्भावने । दुःखस्य-असातस्य विपाकः-अनुभवनं तस्य-अनुबन्धः सातत्यं तत्करा-विधायकास्ते तथा, अत्रुटितदुःखार्पका भवन्तीति शेष इति ॥ १०९॥ | अथ विषयासक्तानामुपायेन शिक्षामाह| अपि पश्यतां समक्षं नियतमनियतं पदे पदे मरणम् । येषां विषयेषु रतिर्भवति न तान् मानुषान् गणयेत्॥११०॥ | अपेव्यत्ययेन सम्बन्धः। ततः पश्यतामपि समक्ष-प्रत्यक्षं मरणमिति सम्बन्धः । कीदृशम् ?-नियतं देवनारकाणां, तथा अनियतं तिर्यग्मनुष्याणां, पदे पदे-स्थाने स्थाने, अथवा नियतं-सर्वकालमेवावीचीमरणरूपं, समये समये आयुःक्षयात्, येषां विषयेषु रतिर्भवति-स्वास्थ्यं जायते न तान् मानुषान् गणयेत् कुशलः।तिर्यञ्च एव हि ते, निर्बुद्धिकत्वादिति ॥११०॥
तेषामेवोपदेशमाहविषयपरिणामनियमो मनोऽनुकूलविषयेष्वनुप्रेक्ष्यः। द्विगुणोऽपिच नित्यमनुग्रहोऽनवद्यश्च संचिन्त्यः ॥१११॥
॥२१॥
Jain Education
Khanal
For Private Personel Use Only
R
jainelibrary.org
Page #125
--------------------------------------------------------------------------
________________
विषयनियमः
SAGARSHSAASARAM
*I विषयेषु-शब्दादिषु परिणामः-अध्यवसायस्तस्य नियमो-निवृत्तिः सोऽनुप्रेक्ष्यः-पर्यालोचनीयः, कर्तव्य इति तात्प
यम् ।जीवेनेति शेषः। केषु विषयेषु?-मनसोऽनुकूलविषयेषु, विषयाधारत्वाद्विषयाः-स्यादयस्तेष्वित्यर्थः । अर्थवशेन विभक्तिपरिणामात् तत्र विषयपरिणामनियमे किम् ?-अनुग्रहो-गुणयोगो नित्यं संचिन्त्यः-परिभावनीय इति योगः। कीदृशः?द्विगुणो-द्वाभ्यां लोकालोकाकाशाभ्यां गुण्यत इति द्विगुणोऽनन्तगुण इत्यर्थः । तथा अनवद्यश्च । अपिचेत्यभ्युच्चय इति । अन्ये त्याहुः-विषयाणां परिणामः-शुभानामशुभत्वेनाशुभानां शुभत्वेन भवनं तस्मिन् सति नियमो न मयैते भोक्तव्या इत्येवंरूपोऽनुप्रेक्ष्यः-अनुप्रेक्षणीयः, कर्तव्य इत्यर्थः । इति योगः। केषु केषु विषयेषु नियमः?-मनोऽनुकूलविषयेषु । तत्र च विषयपरिणामनियमे सत्यनुग्रहश्च द्विगुणोऽनवद्यः संचिन्त्यः-संचिन्तनीय इति
॥इति मदस्थानाधिकारः॥ इत्थं शिक्षितोऽप्यात्मा येषां शिक्षा न गृह्णाति तैस्तस्य यद्विधेयं तदाहइति गुणदोषविपर्यासदर्शनाद्विषयमूञ्छितो ह्यात्मा । भवपरिवर्तन भीरुभिराचारमवेक्ष्य परिरक्ष्यः ॥११२॥
इति-इत्थं पूर्वोक्तन्यायेन गुणाश्च दोषाश्च गुणदोषाः तेषु ज्ञातेष्वपि विपर्यासो-गुणान् दोषरूपेण पश्यति दोषांश्च गुणरूपेणेति तस्य दर्शनं तस्मात् विषयमूर्छितः-तन्मयतां गत आत्मा स्वः परिरक्ष्यः-परिपालनीय इत्यन्तपदेन सम्बन्धः । कैः?-भवपरिवर्तनभीरुभिः-संसारमरणबिभ्यद्भिः। किं कृत्वा?-अवेक्ष्य-ज्ञात्वा । कं?-आचार-प्रथमानार्थ, हि-स्फुटमिति ॥ ११२ ॥
रक्षाहेतः
804-NCR
Jain Education in
S
nelibrary.org
Page #126
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥ २२ ॥
Jain Education In
आचारस्तु पञ्चघेति दर्शयति
सम्यक्त्वज्ञानचारित्रतपोवीर्यात्मको जिनैः प्रोक्तः । पञ्चविधोऽयं विधिवत् साध्वाचारः समधिगम्यः ॥११३॥ सम्यक्त्वादि पञ्च पदानि सुबोधानि कृतद्वन्द्वसमासानि तान्यात्मा - स्वरूपं यस्य स तथा जिनैः प्रोक्तः पञ्चविधःपञ्चप्रकारोऽयं - पूर्वोक्तो विधिवद् - यथावत् । क्रियाविशेषणम् । साध्वाचारः - अहोरात्राभ्यन्तरेऽनुष्ठेयः क्रियाकलापः समधिगम्यो-विज्ञेय इति ॥ ११३ ॥
एवं सामान्यतः प्रथमाङ्गार्थमाश्रित्य पश्चधाऽऽचार उक्तः, अथ तस्यैवाध्ययनान्याश्रित्य बहुविधमाचारं विभणिषुस्तावत्तस्य प्रथमश्रुतस्कन्धे नवाध्ययनानि सन्तीति तान्याश्रित्य नवविधत्वमार्याद्वयेनाह -
षड्जीवकाययतना लौकिकसन्तानगौरवत्यागः । शीतोष्णादिपरीषह विजयः सम्यक्त्वमविकरूप्यम् ॥ ११४॥ संसारादुद्वेगः क्षपणोपायश्च कर्मणां निपुणः । वैयावृत्त्योद्योगस्तपोविधिर्योषितां त्यागः ॥ ११५ ॥ षड्जीवकाययतना कार्येति शेषः । साधुनेति सर्वत्र प्रक्रम इति । शस्त्रपरिज्ञाख्ये प्रथमेऽध्ययन उक्तम् । तथा लोकेगृहस्थजने जातो लौकिकः स चासौ सन्तानश्च पितृपितामहपरम्परा तस्य गौरवम् - अभ्युत्थानादि तस्य त्यागः - परिहारः स तथा कार्य इति शेषः, इति लोकविजयाख्ये द्वितीयेऽध्ययने उक्तम् । तथा शीतोष्णादिपरीषहः, आदिशब्दस्य प्रकारवचनार्थत्वात् द्वाविंशतिपरीषहा ग्राह्यास्तेषां विजयः - सहनेनाभिभवनं यः सः तथा, शीतोष्णाख्ये तृतीयेऽध्ययने भणितमिदमिति । तथा सम्यक्त्वमविकम्प्यम् - अविचलं धार्य इति चतुर्थे सम्यक्त्वाख्येऽध्ययने उक्तं इति ॥ ११४ ॥ संसारादुद्वेगः
आचारां
गार्थः
॥ २२ ॥
ainelibrary.org
Page #127
--------------------------------------------------------------------------
________________
आचारांगार्थः
कार्य इति लोकविजयाख्ये द्वितीयनाम्ना आवन्तीनामकेऽध्ययने प्रतिपादितं । तथा क्षपणोपायश्च, केषां?-कर्मणां, निपुणः-I सूक्ष्मोऽभिधीयत इति धूताख्ये षष्ठेऽध्ययने उक्तम् । तथा वैयावृत्त्योद्योगः-गुर्वादीनां भक्कानयनादिक्रियायामुद्यम इति | महापरिज्ञाख्ये सप्तमेऽध्ययने भणितं । तपोविधिरिति मोक्षाख्येऽष्टमे उक्तं । योषितां त्यागः-स्त्रीपरिहार इत्युपधानश्रुताख्ये नवमेऽध्ययने उकं इति । इति प्रथमश्रुतस्कन्धः॥
सांप्रतं द्वितीये श्रुतस्कन्धे षोडशाध्ययनात्मकेऽध्ययनस्वरूपमार्याद्वयेनाहविधिना भक्ष्यग्रहणं स्त्रीपशुपण्डकविवर्जिता शय्या । ईर्याभाषाऽम्बरभाजनैषणावग्रहाः शुद्धाः ॥११६॥ स्थाननिषद्याद्युत्सर्गशब्दरूपक्रियापरान्योऽन्याः। पञ्चमहाव्रतदाढ्यं विमुक्तता सर्वसङ्गेभ्यः॥११७ ॥ साध्वाचारः खल्वयमष्टादशपदसहस्रपरिपठितः। सम्यगनुपाल्यमानो रागादीन मूलतो हन्ति ॥११८॥ आचाराध्ययनोक्तार्थभावनाचरणगुप्तहृदयस्य । न तदस्ति कालविवरं यत्र कचनाभिभवनं स्यात् ॥११९॥ ॥ विधिना भक्ष्यग्रहणं इति द्वितीयश्रुतस्कन्धे पिण्डैषणाध्ययने प्रथमे उक्त । तथा स्त्रीपशुपण्डकविवर्जिता शय्या ग्राह्येति शय्याख्ये द्वितीयेऽध्ययने उक्तं । द्वितीयश्रुतस्कन्धेऽध्ययने इति पदद्वयं इत ऊर्ध्व सर्वत्र द्रष्टव्यम् । तथा ईया-चंक्रमणं, भाषा तु जल्पनं, अम्बरभाजनयोः-वस्त्रपात्रयोरेषणा, तथाऽवग्रहो-देवेन्द्रराजगृहपतिसागारिकसाधर्मिकेभ्यो विहारादेमुत्कलापनं, तत एतेषां पञ्चानां पदानां द्वन्द्वसमासस्ते तथा। कीदृशाः?-शुद्धाः-शुद्धिमन्तः। शुद्धशब्दः पञ्चस्वपि योज्यः। | संप्रति यथासंख्यमध्ययनेषु योज्यते-ताशुद्धिर्याख्ये तृतीये ३ भाषाशुद्धिर्भाषाख्ये ४ अम्बरशुद्धिर्वस्वैपणाख्ये ५
lain Education memasonal
For Private & Personel Use Only
Page #128
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥ २३ ॥
Jain Education
पात्रशुद्धिः पात्रैषणाख्ये ६ देवेन्द्राद्यवग्रहशुद्धिरवग्रहाख्ये ७ सप्तमे ॥ ११६ ॥ पूर्वोक्तार्यया द्वितीयश्रुतस्कन्धसप्ताध्ययनानि निजनिजनामान्युक्तानि । अत ऊर्ध्वं सप्ताध्ययनानि सप्तसप्तकनामानि भावना विमुक्तिश्चेति नवाध्ययनानि द्वितीयार्ययोच्यन्त इति सम्बन्धः । स्थानादिषु कृतद्वन्द्वसमासेषु विषये क्रिया सा तथा । कार्येति सर्वत्र शेषः । परा क्रिया, अन्योऽन्या क्रिया । प्राक्तनपदात् क्रियाशब्दः समस्तोऽप्यत्रापि पदद्वये योज्यः । तत्र स्थानं कायोत्सर्गादीनामालोचनीयमिति प्रथमसप्तकेऽष्ट| मेऽध्ययने, ८ निषद्या स्वाध्यायभूमिः ९ व्युत्सर्ग उच्चारादीनां १० शब्देषु श्रूयमाणेषु रागद्वेषत्यागः कार्यः ११ रूपेषु दृष्टिगो चरागतेषु रागद्वेषत्यागो विधेयः १२ तथा परा क्रिया - आत्मव्यतिरिक्तः परस्तस्य हस्तात् पादधावनादिका १३ तथा अन्योऽन्यक्रिया - परस्परं पादधावनादिका १४ तथा पञ्चमहात्रतेषु दाय-दृढता १५ तथा विमुक्तता कार्या । केभ्यः ? -सर्वसङ्गेभ्यः ॥ ११७ ॥ अस्यैव फलमाह - साध्वाचारः पूर्वोक्ताध्ययनरूपकथितस्वरूपः । खलु निश्चयेनायं प्रत्यक्षः । कथंभूतः ? - अष्टादशेति संख्या पदानां - सुप्तिङन्तानामर्थ समाप्तिरूपाणां वा सहस्राणि - संख्याविशेषाः, ततोऽष्टादश च तानि पदसहस्राणि च २ तैः परिपठितः - अधीतः, प्रतिपादित इत्यर्थः । तानि वा परिपठितानि यत्र स तथा । अष्टादशसहस्रप्रमाण | इत्यर्थः । किं करोतीत्याह- सम्यग् - अवितथं समनुपाल्यमानः - पठनादिभिरासेव्यमानो रागादीन् मूलतः - ( ग्रं० ७००) सर्वथा हन्ति - विनाशयतीति ॥ ११८ ॥ अस्यैवासेव्यमानस्य फलान्तरमाह - आचारस्य - आचाराङ्गस्याध्ययनानि - तदन्तर्गता अर्थपरिच्छेदविशेषास्तेषूक्तः स चासावर्थश्च - अभिधेयं तस्य भावना - वासना तया चरणं - चारित्रं व्रतादि तेन गुप्तं व्याप्तं
tional
आचारांगार्थः
॥ २३ ॥
w.jainelibrary.org
Page #129
--------------------------------------------------------------------------
________________
संयमादिव्यग्रता
SOSSEGOROCOLOSTOCK
वासितमितियावत् हृदयं-चित्तं यस्य स तथा । तस्य किं भवतीत्याह-न-नैव तत्किमप्यस्ति-विद्यते कालविवरम्-अद्धाक्षण इत्यर्थः यत्र-यस्मिन् क्वचन-कस्मिंश्चित् कालविवरेऽभिभवनं-परिभवो, रागादिभिरिति शेषः, स्याद्-भवेदिति ॥ ११९॥
तथा आचारार्थव्यग्रस्य न कदाचिद्विमतिर्मुक्तिपरिपन्थिनी साधोर्भवतीत्याहपैशाचिकमाख्यानं श्रुत्वा गोपायनं च कुलवध्वाः । संयमयोगैरात्मा निरन्तरं व्यावृतः कार्यः॥१२०॥ केनचिद्वणिजा मन्त्रबलेन पिशाचो वशीकृतः । पिशाचेनोक्तं-ममाज्ञादानमनवरतं च कार्य, परं यदैवाऽदेश न लप्स्ये तदैवाहं भवन्तं विनाशयिष्यामीति । प्रतिपन्नं वणिजा । आज्ञा च दत्ता गृहकरणधनधान्यानयनकनकादिविभूतिसम्पादनविषया । सम्पादिता च पिशाचेन । पुनश्चाज्ञा मार्गिता । वणिजा चाभिहितो-दीर्घवंशमानीय गृहाङ्गणे निखाय आरोहणमवरोहणं च कुर्वीथाः तावद्यावदन्यस्याज्ञादानस्यावकाशो भवति इति । न चास्ति छिद्रं किंचिद्वणिजो यत्राभिभवः स्यादिति मन्यमानेन पिशाचेनोक्तं-छलितोऽहं त्वया, न तु मया त्वमिति । ततो मुत्कलय मां, कार्यकाले स्मरणीय इत्यभिधाय स्वस्थानमगमत्पिशाच इति । एवं साधोरप्यहोरात्राभ्यन्तरानुष्ठेयासु क्रियासु वर्तमानस्य नास्ति छिद्रं यत्र विषयेच्छायां प्रवृ. त्तिरिति । तथा द्वितीयं कुलवध्वाख्यानं कथ्यते-यथा काचित् कुलवधूर्देशान्तरगतभर्तृका । तया सखी भणिता-कंचन युवानमानय।तयोक्तम्-एवं करोमि धृत्या स्थेयमित्यभिधाय परिणामसुखदं सर्व शोभनमिति चिन्तयन्त्या श्वशुरस्य निवेदितं। ततस्तेन द्वितीयेऽहि निजभार्यया सह शब्दराटीकृता-यथा त्वं स्फेटयसि गृहं । तयोक्तं-न शक्नोम्यहं निर्वाहयितुं गृहमिदं, मुक्तोऽयं संप्रति मयाऽधिकारः। ततः श्वशुरेण सा वधूहन्यापारेषु नियुक्ता, सर्व गृहन्यापारं करोति, तत आकुलमनाः
Jain Education
a
l
For Private Personel Use Only
jainelibrary.org
Page #130
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि.वृत्तिः
विषयेच्छा
निरास:
॥२४॥
कष्टेन स्वप्तुं लभते, ततः श्वशुरेण प्रयुक्ता तत्सखी-भण मम वधूं यथा आनयामि युवानं । तया च सा प्रोक्ता सती प्राह- स्वप्तुमपि मे न कालोऽस्ति, किमनया दुष्टजनोचितया कथयेति ? । पैशाचिकमाख्यानं श्रुत्वा कुलवध्वा गोपायनं च श्रुत्वा अतः संयमयोगैरात्मा निरन्तरं व्यावृतः कार्य इत्युक्तम् ॥ १२०॥
इत्थं च विहितक्रियानुष्ठानव्यग्रः सन् ऐहिकभोगकारणेषु भावयेदनित्यतामित्याह| क्षणविपरिणामधर्मा मानामृद्धिसमुदयाः सर्वे । सर्वे च शोकजनकाः संयोगा विप्रयोगान्ताः॥१२१ ॥
क्षणेन-स्तोककालेनापि । विशब्दः कुत्सायां । विपरिणामः-कुत्सितपरिणतिर्धर्मः-स्वभावो येषां ते तथा, प्रीता अप्यप्रीता जायन्ते, स्तोककालेनान्यस्वभावा भवन्तीति भावना। केषाम् ?-मानां-मनुष्याणाम् । क एवंविधा भवन्ति?ऋद्धिसमुदया-विभूतिनिचयाः सर्वे-अशेषाः। सर्वे च शोकजनकाः-शोकहेतवः। तथा संयोगाः-सम्बन्धाः पुत्रपत्नीप्रभृतिभिर्विप्रयोगान्ता-विरहान्ता भवन्तीति शेष इति ॥ १२१॥ । यस्मादेवं तस्मान्न किंचिद्विषयसुखाभिलाषेणेति दर्शयन्नाह
भोगसुखैः किमनित्यैर्भयबहुलैः कांक्षितैः परायत्तः । नित्यमभयमात्मस्थं प्रशमसुखं तत्र यतितव्यम् ॥१२२॥ ___भोगसुखैः-विषयसातैः किं?, न किंचित् । कीदृशैः?-पूर्वोक्तन्यायेन भयबहुलैः-भीतिप्रचुरैः, कांक्षितैः भोगसुखैः-विषयसातैरभिलषितैः परायत्तैः-स्यादिपदार्थसार्थाधीनः, तस्मात्तेष्वभिलाषमपहाय नित्यम्-आत्यन्तिकमभयम्-अविद्यमानभीतिकमात्मस्थं-स्वायत्तं । किमेवंविधमित्याह-प्रशमसुख-उपशमसातं,यत्तदेवंविधं तत् तत्र यतितव्यं-तस्मिन् यत्नः कार्य इति॥१२२॥
॥२४॥
Jain Education
a
l
For Private & Personel Use Only
Mainelibrary.org
Page #131
--------------------------------------------------------------------------
________________
शमिनो
दुःखाभाव:
तद्यत्नश्चेन्द्रियजययत्नेन भवतीति दर्शयतियावत् खविषयलिप्सोरक्षसमूहस्य चेष्ट्यते तुष्टौ । तावत्तस्यैव जये वरतरमशठं कृतो यत्नः॥१२३ ॥ अक्षसमूहस्य-इन्द्रियग्रामस्य स्वविषयलिप्सोः-शब्दादिगोचराभिलाषिणस्तुष्टौ-तोषे कर्तव्ये यावत् चेष्ट्यते-प्रयासः क्रियते तावत् तस्यैव जये-अक्षसमूहस्य निग्रहे वरतरं-शोभनतरं अशठं-मायारहितं यथा भवत्येवं कृतो-विहितो यत्नःआदर इति ॥ १२३ ॥
तथा प्रशमसुखं सुलभमित्याहयत् सर्वविषयकांक्षोद्भवं सुखं प्राप्यते सरागेण । तदनन्तकोटिगुणितं मुधैव लभते विगतरागः ॥१२४ ॥ इष्टवियोगप्रियसंप्रयोगकांक्षासमुद्भवं दुःखम् । प्राप्नोति यत् सरागोन संस्पृशति तद्विगतरागः॥१२५॥ प्रशमितवेदकषायस्य हास्यरत्यरतिशोकनिभृतस्य। भयकुत्सानिरभिभवस्य यत् सुखं तत् कुतोऽन्येषाम् ११२६
प्राप्यते सरागेण । कीदृशं?-सर्वविषयकांक्षोद्भव-समस्तशब्दाद्यभिलाषावाप्युपपन्नं तदेव सुखमनन्ताभिः कोटिभिःसंख्याविशेषैर्गुणितम्-अभ्यस्तं मुधैव-मूल्येन विना लभते-प्राप्नोति, को ?-विगतराग इति ॥ १२४ ॥ तथाइष्टस्य-वल्लभवस्तुनो वियोगो-वियोजनं अप्रियसंप्रयोगः-अनिष्टप्राप्तिस्तयोः कांक्षा-चिन्ता तस्याः सकाशात् समु. जवा-उत्पत्तिर्यस्य तत्तथा । तदेवंविधं किं ?-दुःखं प्रामोति-लभते यत् सरागो न संस्पृशति वीतरागस्तदिति ॥ १२५ ॥ तथा-प्रशमिता वेदकषायाः पूर्वोकस्वरूपा यस्य जीवस्य स तथा तस्य, हास्यादिषु निभृतस्य-स्वस्थस्य, हास्यादि
AALANA
प्र.र.५
Jain Education
For Private & Personel Use Only
A
ainelibrary.org
Page #132
--------------------------------------------------------------------------
________________
प्रशमरतिः | हारि. वृत्तिः
11| 34 ||
Jain Education
कारणेष्वपि तदकरणादित्यर्थः, भयकुत्साभ्यां - भीतिजुगुप्साभ्यां निरभिभवस्य - अनभिभूतस्य यत् सुखं प्रशान्तचेतसस्तत् कुतोऽन्येषामिति ॥ १२६ ॥
पुनर्विषयसुखात् प्रशमसुखस्योत्कर्षं निदर्शयन्नाह—
सम्यग्दृष्टिर्ज्ञानी ध्यानतपोबलयुतोऽप्यनुपशान्तः । तं न लभते गुणं यं प्रशमगुणमुपाश्रितो लभते ॥१२७॥ सम्यग्रदृष्टिर्ज्ञानीति व्यक्तं, ध्यानतपोबलयुतोऽपि सन् प्राणी अनुपशान्तस्तं न लभते गुणं यं प्रशमगुणमुपाश्रितो लभते - प्राप्नोतीत्यतः प्रशमसुखायैव यतितव्यमिति ॥ १२७ ॥
भूयोऽप्यस्यैवोत्कर्षमाह -
नैवास्ति राजराजस्य तत् सुखं नैव देवराजस्य । यत् सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥ १२८ ॥ स्पष्टमेव, किंतु राजराजः - चक्री, देवराजः - शक्र इति ॥ १२८ ॥
इदमेव पुनः स्पष्टयति
सन्त्यज्य लोकचिन्तामात्मपरिज्ञानचिन्तनेऽभिरतः । जितलो भरोषमदनः सुखमास्ते निर्ज (व)रः साधुः ॥ १२९॥ सन्त्यज्य - मुक्त्वा लोकचिन्तां - स्वजनादिजनस्मृतिं सुखमास्ते - स्वस्थ स्तिष्ठति साधुरिति सम्बन्धः । कीदृश: ? - आत्मपरिज्ञानचिन्तनेऽभिरतः - परकार्यविमुखः, तथा जिताः - पराभूता रोपलोभमदना येन स तथा । अत एव निर्ज्वराः - अरोगाः,
शमिनः
सुखं
॥ २५ ॥
jainelibrary.org
Page #133
--------------------------------------------------------------------------
________________
OSSESSUSTUS
यतो रोपादयो ज्वर इव ज्वरस्तद्रहितत्वात् , यद्वा पाठान्तरे निर्गता जरा-हानिः, सा च प्रस्तावात् प्रशमामृतस्य यस्यासौ|४|लोकवाचानिर्जर इति ॥ १२९॥
विरोधः अनन्तरं 'सन्त्यज्य लोकचिन्ता'मित्युक्तं, तत् कथं परित्यक्तलोकचिन्तस्य साधोराहारादिभिनिर्वाहः?, ततः कथं सद्धमचरणवृत्तिः स्यादित्याशङ्याह___ या चेह लोकवार्ता शरीरवार्ता तपखिनां या च । सद्धर्मचरणवार्तानिमित्तकं तद्वयमपीष्टम् ॥ १३०॥
या काचित् , चकारौ परस्परं समुच्चयार्थों, इहलोकवार्ता-कृष्यादिभिर्लोकनिर्वाहः, इह वर्तनं वृत्तिः सैव स्वार्थिकाण्प्रत्लयाद्वार्ता । तथा या च शरीरवार्ता-देहसंधारणं । केषां ?-तपस्विनां-साधूनां, एतद्वयमपि सद्धर्मचरणवाानिमित्तकशोभनक्षान्त्यादिधर्मव्रतादिनिर्वाहहेतुकं । समासस्तु सती च ते धर्मचरणे चर तयोर्वार्ता २ तस्या निमित्तं तत्तथा, तदिष्टम्अभिमतमिति ॥ १३०॥ ___अपिच-लोकवार्ताऽन्वेषणाप्रयोजनमिदमपरम्
लोकः खल्वाधारः सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं धर्मविरुद्धं च संत्याज्यम् ॥१३१॥ लोकः खलु-जनपद एवाधारः-आश्रयो, वर्तत इति शेषः, सर्वेषां धर्मचारिणां-संयमिनां यस्मात्कारणात् तस्मात्कारणात् लोके-पृथगजनपदे विरुद्धं-जातमृतसूतकनिराकृतगृहेषु भिक्षाग्रहणमसंगतं तत्तथा । तथा धर्मविरुद्धं-मधुमांसादिग्रहणं । चः समुच्चये। संत्याज्यं-परिहार्यमिति ॥ १३१॥
Jain Education
a
l
For Private Personal Use Only
Khjainelibrary.org
Page #134
--------------------------------------------------------------------------
________________
प्रशमरतिः
लोकवार्चाविरोध
अथ लोकानुवृत्तिमेव समर्थयतेहारि. वृत्तिः देहो नासाधनको लोकाधीनानि साधनान्यस्य । सद्धर्मानुपरोधात्तस्माल्लोकोऽभिगमनीयः ॥ १३२ ॥ ॥२६॥
देहः-शरीरं नासाधनकः, किंतु ससाधन एव । लोकाधीनानि-जनायत्तानि साधनानि-आहारोपधिप्रभृतीन्यस्य-देहस्य, तत् किं?-धर्मानुपरोधिनः(धतः)-सद्धर्मस्य-क्षमादेरविरोधाल्लोकोऽभिगमनीयः, धर्मविरुद्धत्यागेनानुवर्तनीय इति ॥१३२॥
लोकानुवर्तने उपायमाहदोषेणानुपकारी भवति परो येन येन विद्विष्टः । स्वयमपि तद्दोषपदं सदा प्रयत्नेन परिहार्यम् ॥ १३३ ॥ दोषेण-दूषणेन करणभूतेन उपकाररहितो भवति परो-लोको येन येन, दोषेणेति योगः । कीदृशः?-विद्विष्ट:-क्रुद्धः , पर इति सम्बन्धः। स्वयं-आत्मनैव तद् दोषपदं-दूषणस्थानं सदैव प्रयत्नेन परिहार्य-साधुना त्याज्यमिति ॥१३३॥
'तत्परिहार्य मित्युक्तं प्राक्, तद्विपक्षभूतस्य विधिविशेषमाहहा पिण्डैषणानिरुक्तः कल्प्याकल्प्यस्य यो विधिः सूत्रे । ग्रहणोपभोगनियतस्य तेन नैवामयभयं स्यात् ॥१३४॥
पिण्डस्यैषणा-गवेषणादिरूपा सा पिण्डैषणा, तत्प्रतिपादकत्वेनोपचारात् पिण्डैषणाध्ययनमुच्यते, तत्र निरुक्तो-निश्चयेन भणितः स तथा, को?-विधिरिति योगः। कस्य ?-कल्प्या-ग्राह्यः अकल्प्यः-परिहार्यःसमाहारात्तस्य, पिण्डस्येति सामर्थ्यग-| ६ म्यम् । यः कश्चिद्विधिः-उपभोगानुपभोगात्मकः सूत्रे-सिद्धान्ते, तेन-विधिना ग्रहणोपभोगयोः-आदानसेवनयोर्नियतः-परि
LAPORACIOSAS
|॥ २६ ॥
Jan Education
For Private Personal Use Only
R
Enelibrary.org
Page #135
--------------------------------------------------------------------------
________________
Jain Education
मितवृत्तिः स तथा तस्य, नियतग्रहणस्य नियतोपभोगस्य च सतः साधोरित्यर्थः । किमित्याह - नैवामयभयं स्यात्-न रोगभीतिर्भवेदिति ॥ १३४ ॥
अनन्तरोक्तं पिण्डाभ्यवहारं दृष्टान्तचतुष्केण स्पष्टयन्नाह -
व्रणलेपाक्षोपाङ्गवदसङ्गयोगभरमान्नयात्रार्थम् । पन्नग इवाभ्यवहरेदाहारं पुत्रपलवच्च ॥ १३५ ॥
- गंडे लेपः स तथा अक्षस्य - धुरः उपाङ्गं चक्षणादिखरंटनं तत्तथा ततो द्वन्द्वः, ते इव तद्वद्, व्रणलेपवदक्षोपाङ्गवच्चेत्यर्थः । अभ्यवहरेद् आहारमित्यस्यात्रापि योगः । किमर्थमित्याह - असङ्गाः - साधवस्तेषां योगाः - संयमाः तेषां भरःसंघातः स एव तन्मात्रं तस्य यात्रा - निर्वाहस्तदर्थं तत्तथा, धर्मानुष्ठाननिर्वाहार्थमिति निष्कर्षः, इदं निमित्तपदमप्रेतन(ग्रं० ८००) दृष्टान्तद्वयेऽपि योज्यम् । तथा पन्नग इव- सर्पवदभ्यवहरेद्-भुञ्जीताहारं - पिण्डम्, यथा हि पन्नगो भक्ष्यं तृप्यर्थ रसमगृह्णन् ग्रसते, न चर्वति, एवं साधुरपि । तथा पुत्रशब्दोऽपत्यपर्यायः, पुत्रस्य पलं - मांसं तदिव पुत्रिकाया वा, तद्वद्, भावना पूर्ववद्, दृष्टान्तवस्तु चिलातिपुत्रव्यापादितदुहितृमांसं यथा हि पितुर्भ्रातॄणां च भक्षयतां तन्मांसं न तत्रास्ति रसगार्ध्यं, किंतु शरीरधारणार्थमेव, एवं साधुनाऽपि रसेष्वगृद्धेनाप्यभ्यवहार्यमन्नमिति ॥ १३५ ॥
पुनरेनमेवार्थ सविशेषमाह -
गुणवदमूर्च्छितमनसा तद्विपरीतमपि चाप्रदुष्टेन । दारूपमधृतिना भवति कल्प्यमास्वाद्यमाखाद्यम् ॥१३६॥ अत्रास्वाद्यशब्दद्वयं विद्यते, तत्रैकस्याशनादि वाच्यं अपरस्य तु अभ्यवहरणक्रिया । ततश्चैवं योज्यते - भवति - जायते,
व्रणलेपाद्युपमाः
jainelibrary.org
Page #136
--------------------------------------------------------------------------
________________
कल्प्यविधिः
S
प्रशमरतिः
किं तद् ?-आस्वाद्यं-भोक्तव्यं, किम्?-आस्वाद्यम्-अशनादिकं, अत्र द्वावपि कर्मसाधनावास्वाद्यशब्दावित्यर्थः। कीदृशम्?हारि.वृत्तिः गुणवत्-स्वादुगुणोपेतं, तथा कल्प्यं-कल्पनीयं । केनात आह-अमूञ्छितमनसा-अमृदुचित्तेन, साधुनेति प्रक्रमः । तथा
तद्विपरीतमपि च-अन्यथाभूतम्-अगुणवदपि च अविद्यमानास्वादं कल्प्य-शुद्धं इदं चाप्रदुष्टेन-साधुना द्वेषरहितेन। पुनः ॥ २७॥
६ कीदृशेन ?-दारुणा-काष्ठेनोपमा-उपमानं सर्वत्रैकस्वभावतातुल्यता यस्याः सा तथा, सा धृतिर्यस्य स तथा तेन, दारुकम-13
चेतनत्वाच्चन्दनादिभिः अभ्यर्च्यमानं न रागं न तु वास्यादिभिस्तक्ष्यमाणं द्वेष करोति, किं तर्हि ?-एकस्वरूपमेव तिष्ठति, एवं साधुरपि शुभाशुभाहारविषये रागद्वेपं न यायादिति ॥१३६॥ दू तत्र भोजनं कालाद्यपेक्षमभ्यवह्रियमाणं नाजीर्णादिदोषकरं स्यादित्यत आह| कालं क्षेत्रं मात्रां खात्म्यं द्रव्यगुरुलाघवं खबलम् । ज्ञात्वा योऽभ्यवहार्य भुंक्ते किं भेषजैस्तस्य ? ॥ १३७ ॥ ___ कालं-ग्रीष्मादिकं दुर्भिक्षादिकं वा, तथा क्षेत्रं-रूक्षादिकं तथा मात्रां-स्वकीयमाहारगमन]प्रमाणं स्वात्म्यं यद्यस्य प्रियं पथ्यं च, द्रव्यं माहिषं दधि (क्षीरं) गुरु, गव्यादि दधिक्षीरं लघु । इह समासः कार्यः स्यात् । तथा स्वबलं-निजसामर्थ्य ज्ञात्वा-बुद्धा योऽभ्यवहार्य-अन्नादि भुते किं भेषजैस्तस्येति ? ॥ १३७ ॥
एवं पिण्डशय्यादिग्रहणे कथं निष्परिग्रहता स्यादित्याशङ्कयाहपिण्डः शय्या वस्त्रैषणादि पात्रैषणादि यच्चान्यत् । कल्प्याकल्प्यं सद्धर्मदेहरक्षानिमित्तोक्तम् ॥ १३८॥ पिण्डादि प्रसिद्धं 'पिण्डं यच्चान्यत् सेजं च वत्थं च, चउत्थं पायमेव येति । यच्चान्यत-औपग्रहिकं दण्डकादि उत्सर्गतः
॥२७॥
ACC***
Join Educati
o
nal
For Private Personel Use Only
M
ainelibrary.org
Page #137
--------------------------------------------------------------------------
________________
कल्प्यं - कल्पनीयं अपवादतो गाढालम्बनेनाकल्प्यमपि ग्राह्यम् । किमर्थमित्याह-सन् -शोभनो धर्मो यस्य स तथा स चासौ देहश्च तस्य रक्षा तस्या निमित्तं कारणं तेनोक्तं- भणितं, न चैतत्परिग्रहः तत्रामूच्छितत्वादिति ॥ १३८ ॥
एषैव निष्परिग्रहता स्पष्टीक्रियते -
कल्प्याकल्प्यविधिज्ञः संविग्नसहायको विनीतात्मा । दोषमलिनेऽपि लोके प्रविहरति मुनिर्निरुपलेपः ॥ १३९ ॥ कल्प्याकल्प्यं-शुद्धाशुद्धं पिण्डादि तस्य विधिः- विधानं तं जानाति कल्पयाकल्प्यविधिज्ञः, तथा संविग्नाः - सद्धर्माण: सहाया यस्य स तथा । तथा विनीतात्मा - स्वभावविनीतः । दोषमलिनेऽपि दूषण दूषितेऽपि लोके - जने प्रविहरति आस्ते मुनिः - साधुर्निरुपलेपो - रागादिविरहित इति ॥ १३९ ॥
कथं पुनर्दोषवल्लोकान्तःपाती दोषैर्न लिप्यत इत्याह
यद्वत् पङ्काधारमपि पङ्कजं नोपलिप्यते तेन । धर्मोपकरणधृतवपुरपि साधुरलेपकस्तद्वत् ॥ १४० ॥ यद्वद्-यथा पङ्काधारं-कर्दममध्यादुत्पन्नमपि पङ्कजं पद्मं नोपलिप्यते न स्पृश्यते तेन - कर्दमेन । दान्तिकमाह-धर्मोपकरणेन - वस्त्रपात्रादिना धृतं वपुर्यस्य स तथा साधुरलेपकः तद्वत्-तथा, लोभेन न स्पृश्य ते शुद्धाशयत्वादिति ॥ १४० ॥
तथा अपरोऽपि दृष्टान्तः-
Jain Educational
यद्वत्तुरगः सत्खप्याभरणविभूषणेष्वनभिषक्तः । तद्वदुपग्रहवानपि न सङ्गमुपयाति निर्ग्रन्थः ॥ १४१ ॥ यद्वत्-यथा तुरगो-घोटकः सत्स्वपि - विद्यमानेष्वप्याभरणविभूषणेषु - वालव्यजनादिष्वश्वमण्डनेषु अनभिषक्तः-अमू
उपकरणस्यासंगता
ainelibrary.org
Page #138
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
उपकरणस्यासंगता
॥२८॥
छितः, तद्वदिति दृष्टान्तः, उपग्रहवानपि-धर्मोपकरणयुक्तोऽपि न सङ्गमुपयाति-न स्नेहमुपगच्छति निर्ग्रन्थो-वक्ष्यमाणपरिग्रहरहित इति ॥ १४१॥
कः पुनरयं ग्रन्थ इत्याहग्रन्थः कर्माष्टविधं मिथ्यात्वाविरतिदुष्टयोगाश्च । तज्जयहेतोरशठं संयतते यः स निम्रन्थः ॥१४२॥ प्रथ्यते-वेष्ट्यते येन स ग्रन्थः सोऽष्टविधं कर्म मिथ्यात्वाविरतियोगाश्च पूर्वोक्ताः, तज्जयहेतोः-कर्मादिनिराकरणनिमित्तमशठं-मायारहितं यथा भवति (तथा) संयतते-सम्यगुद्यच्छति यः स निर्ग्रन्थो भवतीति ॥ १४२॥ ___ संप्रति कल्प्यमकल्प्यं वा किं तत् साधूनामित्यावेदयन्नाहयद् ज्ञानशीलतपसामुपग्रहं निग्रहं च दोषाणाम् । कल्पयति निश्चये तत् कल्प्यमकल्प्यमवशेषम् ॥१४॥
यद्वस्तु ज्ञानादीनां त्रयाणां प्रसिद्धस्वरूपाणामुपग्रहम्-उपष्टम्भं तथा निग्रहं च-निवारणं दोषाणां-क्षुदादीनां रागादीनां वा कल्पयति-करोति तद्वस्तु, व?-निश्चये-निश्चयनये विचार्य एतत् कल्प्यं-कल्पनीयं । यदित्थंभूतं वस्तु न भवति तदकल्प्यमवशेषम्-अन्यदिति ॥ १४३ ॥
विपर्ययमाहयत्पुनरुपघातकरं सम्यक्त्वज्ञानशीलयोगानाम् । तत्कल्प्यमप्यकल्प्यं प्रवचनकुत्साकरं यच्च ॥ १४४ ॥ किंचित् शुद्ध कल्प्यं स्यात् स्यादकल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्रं पात्रं वा भेषजाद्यं वा ॥१४५।।
॥२८॥
Jain Education Inter
For Private & Personel Use Only
YKAmelibrary.org
Page #139
--------------------------------------------------------------------------
________________
उपकरणस्यासंगता
Sortarnos
यदित्यार्याध कंठ्यम् । तत् कल्प्यमपि-शुद्धमपि पिण्डाद्यकल्प्यं, यच्च वस्तु प्रवचनकुत्साकर-शासननिन्दाविधायक तदप्यकल्पनीयमिति ॥ १४४॥ किंचिद्वस्तु शुद्धं-कल्प्यमकल्प्यं स्याद्, अतिस्निग्धादि, विकारहेतुत्वादनापत्तेः परिहार्य । तथा अकल्प्यमपि कल्प्यं स्याद्, वातविकारिणामिति । किं तदेवं स्यादित्याह-पिण्ड इत्यादि, स्पष्टं ॥ १४५ ॥
कदा कल्प्यं कदा वा अकल्प्यमिति विभजतेदेशं कालं पुरुषमवस्थामुपयोगशुद्धिपरिणामान् । प्रसमीक्ष्य भवति कल्प्यं नैकान्तात् कल्पते कल्प्यम् ॥ १४६॥
देश-ग्रामादिकं तथा कालं-दुर्भिक्षादिकं पुरुष-प्रबजितराजपुत्रादि अवस्थां-सहिष्णुत्वप्रभृतिकां प्रसमीक्ष्येति योगः, तथोपयोगश्च-गुणः, पाठान्तरे तु उपघातश्च-सक्तुकादिषु जीवसंसक्तिदोषः, शुद्धिः-चित्तनैर्मल्यं परिणामश्च-भावस्यान्यथाभवनं ते तथा तान् , क्वापि समाहारो दृश्यते ततस्तत् , असमीक्ष्य-पर्यालोच्य भवति-जायते कल्प्यं-ग्राह्यं, भवति कल्प्यं | शुद्धं पिण्डादि ।न-नैवैकान्तात्-निश्चयेन कल्पते-ग्राह्यं भवति कल्प्यं-शुद्ध पिण्डादि, देशाद्यपेक्ष्य अकल्प्यमपि कल्प्यं भवतीति भावनेति ॥ १४६॥ ___एवमनैकान्तिकं कल्प्याकल्प्यविधि निरूप्य योगत्रयनियमनायाहतचिन्त्यं तद्भाष्यं तत्कार्यं भवति सर्वथा यतिना । नात्मपरोभयबाधकमिह यत् परतश्च सर्वाद्धम् ॥ १४७ ॥ तत् चिन्त्य-चित्तेन चिन्तनीयं तद् भाष्यं वचनेन भणनीयं तत् कार्य-शरीरेण विधेयं भवति-जायते सर्वथा-सर्वेः
Jain Education Homelonal
For Private Personel Use Only
Krjainelibrary.org
Page #140
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥ २९ ॥
Jain Education
प्रकारैः केन ? - यतिना - साधुना, न-नैव आत्मा च परश्चोभयं च २ तेषां बाधकं - दुःखकारकमिह - इह लोके यत् परतश्चपरलोके सर्वाद्धं-सकलकालमिति ॥ १४७ ॥
इत इन्द्रियनियन्त्रणमाचष्टे -
सर्वार्थेष्विन्द्रियसंगतेषु वैराग्यमार्गविघ्नेषु । परिसंख्यानं कार्यं कार्यं परमिच्छुना नियतम् ॥ १४८ ॥ सर्वार्थेषु - शब्दादिषु कीदृशेषु ? - इन्द्रियैः सङ्गताः - इन्द्रियाणां गोचरतां गतास्तेषु, तथा वैराग्यमार्गविघ्नेषु सम्यग्ज्ञानक्रियान्तरायेषु, किमित्याह - परिसंख्यानं - तत्त्वाव लोचनं कार्य, यत एते शब्दादय इत्वरा आयतावहिता इति ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानं विधेयं । कस्मात् पुनः परिसंख्यायन्ते गोचरमागताः शब्दादय इति ? - कार्य - प्रयोजनं परं - प्रकर्षवद् मो - क्षपदप्राप्तिलक्षणमिच्छता - अभिलषता नियतं शाश्वतम् ॥ १४८ ॥
॥ इत्याचाराधिकारः ॥
तच्चेच्छता भावना भाव्या इत्याहभावयितव्यमनित्यत्वमशरणत्वं तथैकताऽन्यत्वे । अशुचित्वं संसारः कर्मास्रवसंवरविधिश्च ॥ १४९ ॥ निर्जरणलोकविस्तर धर्मखाख्याततत्त्वचिन्ताश्च । बोधिः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः ॥ १५० ॥ भावयितव्यं - चिन्तनीयं । किं तत् ? - अनित्यत्वं १ तथा अशरणत्वं - जन्माद्यभिभूतस्य नास्ति त्राणं २ 'तथैकताऽन्यत्वे' तत्रैकत्वम् - एक एवाहमित्यादि ३ अन्यत्वम् - अन्य एवाहं स्वजनेभ्यः ४ अशुचित्वं शुक्रशोणितादीनामादि (द्युत्तर) कारणाना
योगेन्द्रिय
वशता
॥२९॥
jainelibrary.org
Page #141
--------------------------------------------------------------------------
________________
Jain Education
मशुचिरूपत्वात् ५ संसार इति भवभावना 'माता भूत्वा' इत्यादिका ६ कर्मास्रवश्च संवरश्च २ तयोर्विधिः, तत्र कर्मास्रवविधिना आस्रवद्वाराणि विवृतानि कर्मास्रवन्तीति भावयेत् ७ संवर विधेश्वास्रवद्वाराणां स्थगनमिति ८ ॥ १४९ ॥ सुष्वाख्यातः स्वाख्यातो धर्मश्चासौ स्वाख्यातश्च २, निर्जरणं लोकविस्तरश्च धर्मस्वाख्यातश्च २ तेषां तत्त्वचिन्ताश्च २, तत्र निर्जरणंतपसा कर्मक्षपणं ९ लोकविस्तरो - लोकायामादिः १० धर्मस्वाख्यातश्च - शोभनोऽयं धर्मो भव्यहिताय जिनैः कथितः, एषां | तत्त्वचिन्तनानि ११ बोघे ः सुदुर्लभत्वं चेति १२ भावना द्वादश विशुद्धा इति स्पष्टम् ॥ १५० ॥
तत्रानित्यत्वमाह
इष्टजनसंप्रयोगर्द्धिविषयसुखसंपदस्तथाऽऽरोग्यम् । देहश्च यौवनं जीवितं च सर्वाण्यनित्यानि ॥ १५१ ॥ इष्टजनसंप्रयोगश्च ऋद्धिसम्पच्च विषयसुखसम्पञ्च २, सम्पच्छन्दः प्रत्येकं सम्बध्यते, ता अनित्याः, तथा आरोग्यादीनि सर्वाण्यनित्यानीति ॥ १५१ ॥
अशरणभावनामाह -
जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं कचिल्लोके ॥ १५२ ॥ लोके क्वचिन्नास्ति शरणमिति योगः । कीदृशे ? - अभिद्रुते - अभिभूते । कैः ? - जन्मजरामरणेभ्यो भयानि २ तैः, तथा व्याधिवेदनाग्रस्ते । ततः किं ? - नास्ति न विद्यते । किं तत् ? - शरणं त्राणं
।
क्व ? - अन्यत्र । कस्मात् ? - जिनवरवचनात् -
सर्वज्ञागमादिति ॥ १५२ ॥
lainelibrary.org
Page #142
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥ ३० ॥
Jain Education In
एकत्व भावनामाह
एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् ॥ १५३ ॥
एकस्य जीवस्य जन्ममरणे भवत इति शेषः । तथा गतयश्च शुभाशुभाः, तत्र देवमनुष्यगती शुभे नरकतिर्यग्गती अशुभे भवतः । क्व ? - भवावर्ते -संसारे पुनः पुनभ्रमणे । तस्मादाकालिकं - सदाभावि हितं - पथ्यमेकेनैव जीवेनात्मनः - स्वस्य कार्यकरणीयं तच्च हितं संयमानुष्ठानमित्यर्थ इति ॥ १५३ ॥
अन्यत्वभावनामाह
अन्योऽहं खजनात्परिजनाच्च विभवाच्छरीरकाच्चेति । यस्य नियता मतिरियं न बाधते तं हि शोककलिः ॥ १५४॥ न बाधतेन पीडयति । कः ? - शोककलिः - कलिकालस्वरूपं, कं ? - तं जीवम् । हिशब्दः स्फुटार्थो, यस्य नियता- निश्चिता, काऽसौ ? - मतिः- बुद्धिरियमेवेति अन्यतोल्लेखेन, अन्योऽहं ( ग्रं० ९०० ) स्वजनात् पित्रादेः परिजनाद्-दासादेर्विभवात्कनकादेः शरीराद्-देहात् एतेभ्यो भिन्नोऽहमिति ॥ १५४ ॥
अशुचित्वमाह
अशुचिकरणसामर्थ्यादाद्युत्तरकारणाशुचित्वाच्च । देहस्याशुचिभावः स्थाने स्थाने भवति चिन्त्यः ॥ १५५ ॥ भवति - जायते चिन्त्यः - चिन्तनीयः । कः ? - अशुचिभावः - जुगुप्सनीयत्वं । क्व ? -स्थाने स्थाने - शिरःकपालादिषु । कस्य ? - देहस्य-तनोः । कस्मात् ? - अशुचिकरणसामर्थ्यात्, शुचिनोऽपि द्रव्यस्य कर्पूरादेरशुचिकरणसामर्थ्यमस्त्येव । तथा
एकत्वान्य
त्वाशुचित्वानि
11 30 11
nelibrary.org
Page #143
--------------------------------------------------------------------------
________________
प्र. र. ६
| आद्युत्तरकारणाशुचित्वाच्च, कारणशब्दस्य प्रत्येकं योजनाद् आदिकारणोत्तर कारणयोरशुचित्वात्, तंत्रादिकारण शुक्रशोणितादि उत्तरकारणं तु जनन्याऽभ्यवहृतस्याहारस्य रसहरण्योपनीतस्य रसस्यास्वादनमत्यन्ताशुचिरिति ॥ १५५ ॥
संसारभाव नामधिकृत्याह -
माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव ॥ १५६ ॥ माता भूत्वा दुहिता - पुत्रिका भवति । तथा भगिनी च-सहोदरी भार्या भवति । क्व ? - संसारे । तथा ब्रजति - याति । सुतः पुत्रः । कां ? - पितृतां - जनकत्वं भ्रातृतां बन्धुत्वं । पुनः शत्रुतां वैरित्वं चैवेति ॥ १५६ ॥
आस्रवभावनामुररीकृत्याह
मिथ्यादृष्टिरविरतः प्रमादवान् यः कषायदण्डरुचिः । तस्य तथाssस्रवकर्मणि यतेत तन्निग्रहे तस्मात् ॥ १५७॥ मिथ्यादर्शनादयः पञ्चापि पूर्वोक्ताः । यच्छन्दः पञ्चस्वपि योज्यः । ततो मिथ्यादृष्टिर्यो जीवः तथा अविरतः प्रमादवान् । रुचिशब्दोऽपि प्रत्येकं योज्यः । ततः कषायरुचिर्दण्डरुचिः । तस्य जीवस्य आस्रवकर्मणि-कर्मास्रवे सति तथा तेन प्रकारेण तन्निग्रहे - आस्रवनिग्रहे यतेत - यत्नं कुर्वीत, यतिरिति शेषः । यत्तदोर्नित्याभिसम्बन्धात् यथाऽऽस्रवविशेषा न भवन्तीत्यर्थः । कस्मात् ? - तस्माद्भावनाबलादिति ॥ १५७ ॥
संवरभावनामाह
या पुण्यपापयोरग्रहणे वाक्कायमानसी वृत्तिः । सुसमाहितो हितः संवरो वरददेशितश्चिन्त्यः ॥ १५८ ॥
संसाराश्रवसंवराः
Page #144
--------------------------------------------------------------------------
________________
प्रशमरतिः
हारि. वृत्तिः
॥ ३१ ॥
Jain Education
यत्तदोर्नित्याभिसम्बन्धात् संवरः- आस्रवनिरोधलक्षणश्चिन्त्यः- चिन्तनीयो भवति । या किमि (के) त्याह- या वृत्तिः - व्यापारः, पाठान्तरे गुप्तिः - गोपनं । कीदृशी ? - वाक्कायमानसी, एतद्भावात्, का ? - अग्रहणे - अनुपादाने । कयोः ? - पुण्यं कर्म - सातादिद्विचत्वारिंशद्भेदं पापं कर्म-ज्ञानावरणीयादि व्यशीतिभेदं, उभयमपि वक्ष्यमाणं, ततो द्वन्द्वः, तयोरग्रहणं च संवृतास्रवद्वारस्य भवति, ततो न पुण्यमादत्ते, न पापमिति । कीदृशः संवरः ? - सुसमाहितः - सुष्वात्मन्यारोपितः । तथा हित आयत्यां । तथा वरदाः - तीर्थकरास्तैर्देशितः - कथित इति समासः ॥ १५८ ॥
निर्जराभावनामाह—
यद्वद्विशोषणादुपचितोऽपि यत्नेन जीर्यते दोषः । तद्वत् कर्मोपचितं निर्जरयति संवृतस्तपसा ॥ १५९ ॥
यद्वद् यथा शोषणात्-लङ्घनादिकाद् यत्लेन - महादरेण उपचितोऽपि - पुष्टोऽपि ज्वरादिदोषो जीर्यते-हानिं याति, दृष्टान्तः । दान्तिक माह - तद्वत्-तथा कर्म - ज्ञानावरणादिकमुपचितं - बद्धादि निर्जरयति - क्षपयति संवृतो - निरुद्धास्रवद्वारो जीवः । केन ? - तपसा - अनशनादिनेति ॥ १५९ ॥
लोकभावनामाह
लोकस्यास्तिर्यग विचिन्तयेदूर्ध्वमपि च बाहल्यम् । सर्वत्र जन्ममरणे रूपिद्रव्योपयोगांश्च ॥ १६० ॥ लोकस्य-जीवाजीवाधारक्षेत्रस्याधस्तिर्यगूर्ध्वमपि च बाहल्यं विस्तरं विचिन्तयेत् । तत्राधः सप्तरज्जुप्रमाणो लोकः, तिर्यग् रज्जुप्रमाणः, ऊर्ध्वं ब्रह्मलोके पञ्चरज्जुप्रमाणः, पर्यन्ते रज्जुप्रमाणः, चशब्दादूर्ध्वाधश्चतुर्दशरज्जुप्रमाणः । सर्वत्र जन्म
निर्जरालोकभावने
॥ ३१ ॥
jainelibrary.org
Page #145
--------------------------------------------------------------------------
________________
Jain Education I
1
मरणे समनुभूते, नास्त्येकोऽप्याकाशप्रदेशो यत्र न जातं न मृतं वा मयेति । रूपिद्रव्योपयोगांश्च-रूपाणि च तानि द्रव्याणि च - परमाणुप्रभृतीन्यनन्तानन्तस्कन्धपर्यवसानानि तेषामुपयोगाः - परिभोगाः (णामाः) मनोवाक्कायादिभिः कृतास्तांश्च । न च तैस्तृप्त इति चिन्तयेदिति ॥ १६० ॥
स्वाख्यातधर्मभावनामाह
धर्मोऽयं खाख्यातो जगद्धितार्थं जिनैर्जितारिगणैः । यत्र रतास्ते संसारसागरं लीलयोत्तीर्णाः ॥ १६९ ॥ इति व्यक्तम् ॥ १६९ ॥
दुर्लभवोधिकभावनामाह —
मानुष्यकर्मभूम्यार्यदेशकुलकल्पताऽऽयुरुपलब्धौ । श्रद्धाकथकश्रवणेषु सत्स्वपि सुदुर्लभा बोधिः ॥ १६२ ॥ मानुष्यं-नरत्वं कर्मभूमिः-भरतादि पञ्चदशधा आर्यदेशो - मगधादिः कुलं - उग्रादि कल्पता - नीरोगता आयुः - दीर्घायुष्कं तेषां षण्णां कृतद्वन्द्वानामुपलब्धिः - प्राप्तिस्तत्र, तथा श्रद्धा च धर्मजिज्ञासा कथकश्च - आचार्यादिः श्रवणं च - आकर्णनं तानि २ तेष्वप्येतेषु नवस्वप्युत्तरोत्तरदुष्प्रापेषु दुर्लभा बोधिः- दुष्प्रापः सम्यक्त्वलाभ इति ॥ १६२ ॥
अथ स रागादिविजय दशविधधर्मासेवनद्वारेण साध्य इति विभणिषुस्तमन्वयव्यतिरेकाभ्यामाह-तां दुर्लभां भवशतैर्लब्ध्वाऽप्यतिदुर्लभा पुनर्विरतिः । मोहाद्रागात् कापथविलोकनाद् गौरववशाच्च ॥ १६३ ॥ तत् प्राप्य विरतिरत्नं विरागमार्गविजयो दुरधिगम्यः । इन्द्रियकषायगौरव परीषहसपत्नविधुराणाम् (रेण )|| १६४||
धर्मखा
ख्यातता
बोधेदल
भ्यं च
ainelibrary.org
Page #146
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
निर्जरालोकभावने
॥३२॥
तस्मात परीषहेन्द्रियगौरवगणनायकान् कषायरिपून् । क्षान्तिबलमार्दवार्जवसन्तोषैः साधयेद्धीरः ॥१६५॥ संचिन्त्य कषायाणामुदयनिमित्तमुपशान्तिहेतुं च । त्रिकरणशुद्धमपि तयोः परिहारासेवने कार्ये ॥ १६६॥
तां-बोधिं दुर्लभां भवशतैर्लब्ध्वाऽप्यतिदुर्लभा पुनर्विरतिः-देशविरतिः सर्वविरतिश्च अथ कुतो दुष्प्रापा विरतिरित्याहमोहाद्-अज्ञानात् , तथा रागात्-पत्त्यादिस्नेहरागात्, कापथविलोकनात्-कुत्सितमार्गचित्तविभ्रमात् , गौरववशाच्च-ऋद्धिरससातायत्ततायाश्चेति॥१६३॥ दुष्पापां तां विरतिं प्राप्य ततः किं कार्यमत आह-तत्-पूर्वोक्तस्वरूपं विरतिरेव रत्नं २ तत् प्राप्य-लब्ध्वा विरागमार्गस्य-विरागतापथस्य विजयः-परिचयोऽभ्यसनं स तथा, किं?-दुरधिगम्यो-दुष्प्रापः। केनेत्याहइन्द्रियादयः प्रतीतार्थास्त एव सपत्ना-वैरिणस्तैर्विधुरः-आकुलीकृतस्तेनेति ॥१६४॥ तस्मात् कषाया एव रिपवारतान्। कीडशान् ?-परीपहेन्द्रियगौरवाणां गणः-समूहस्तस्य नायकास्तान्, गणशब्दः प्रत्येकमभिसम्बध्यते। साधयेत्-विजयेत। कः?धीर:-बुद्धिमान्। कैरित्याह-शान्तिबलादिभिरिति व्यक्तम् ॥१६५॥ संचिन्त्य-आलोच्य । केषाम् ?-कषायाणां । किं तत् ?उदयनिमित्तं-प्रादुर्भावकारणमुपशान्तेर्हेतुः-कारणं स तथा तं च, तयोः परिहारासेवने कार्य, अयमर्थः-कषायाणामुदयनिमित्तं परिहार्यमुपशान्तिहेतुरासेवनीयः । कथं?-त्रिकरणशुद्धं यथा भवति कायवाड्मनोनिर्दोष, अपिरभ्युच्चय इति ॥१६६॥
॥इति भावनाधिकारः॥ अथ दशविधधर्म उद्देशनिर्देशाभ्यामभिधीयतेसेव्यःक्षान्तिार्दवमाजवशौचे च संयमत्यागौ। सत्यतपोब्रह्माकिंचन्यानीत्येष धर्मविधिः॥१६७॥
| ॥३२॥
Jain Education
a
l
For Private Personel Use Only
ainelibrary.org
Page #147
--------------------------------------------------------------------------
________________
Jain Education
सेव्यः - आसेवनीयः एष धर्मविधिः - क्षान्त्यादिपुण्यविधानं, कथमिति ?, एवंप्रकारः, क्षान्तिः - कोपाभावः मार्दवं मानविजयः । आर्जवं च शौचं च ते तथा, तत्रार्जवं - मृदु (ऋजुता शौचं - संयमनिर्लेपता अदत्तादान परिहारो वा । चः समुच्चये । संयमत्यागौ, तत्र संयमः - सप्तदशभेदः त्यागस्तु द्रव्यभावग्रन्थत्यजनं ततो द्वन्द्वस्तौ सेन्यौ, सत्यादिपदचतुष्टयस्येतरेतरयोगः, तत्र सत्यं - मृषावर्जनं तपः - अनशनादि ब्रह्म-मैथुननिवृत्तिः आकिंचन्यं - निष्परिग्रहत्वं एतानि सेव्यानीति ॥ १६७ ॥ क्षान्तेः प्राधान्यदर्शनार्थमाह
धर्मस्य दया मूलं न चाक्षमावान् दयां समाधत्ते । तस्माद्यः क्षान्तिपरः स साधयत्युत्तमं धर्मम् ॥१६८॥ धर्मस्य दशप्रकारस्य दया मूलं । न चाक्षमावान् दयां समाधत्ते - करोति । तस्मात् यः क्षान्तिपरः स साधयत्युत्तमं धर्ममिति ॥ १६८ ॥
मार्दवमाह
विनययत्ता गुणाः सर्वे विनयश्च मार्दवायत्तः । यस्मिन् मार्दवमखिलं स सर्वगुणभाकूत्वमाप्नोति ॥ १६९ ॥ विनयायत्ता-गुर्वभ्युत्थानाद्यधीना गुणा-ज्ञानादयः सर्वे, विनयश्च मार्दवायत्तो - मृदुत्वाधीनो, यस्मिन् मार्दवमखिलंसमस्तं स प्राणी सर्वगुणभाक्त्वं समस्तज्ञानाद्याश्रयतामाप्नोति-लभते, तस्मान्मार्दवं कार्यमिति ॥ १६९ ॥
आर्जवमाह
नानार्जवो विशुध्यति न धर्ममाराधयत्यशुद्धात्मा । धर्मादृते न मोक्षो मोक्षात् परमं सुखं नान्यत् ॥ १७० ॥
क्षान्तिमा
देवे
jainelibrary.org
Page #148
--------------------------------------------------------------------------
________________
आर्जवशौचसंयमा:
प्रशमरतिः हारि.वृत्तिः ॥३३ ॥
SARKARISRANA
यत् नानार्जवो-मायावान् विशुध्यति, न च धर्ममाराधयति-निष्पादयत्यशुद्धात्मा-संक्लिष्टजीवो, धर्माहते न मोक्षोधर्म विना न मुक्तिः, ऋते अत्रापि योगात् मोक्षाहते परमं सुखं नास्ति न विद्यतेऽन्यदिति ॥ १७॥
शौचमाहयद् द्रव्योपकरणभक्तपानदेहाधिकारकं शौचम् । तद् भवति भावशौचानुपरोधाद्यत्नतः कार्यम् ॥१७॥
यच्छौचं द्रव्योपकरणभक्तपानदेहाधिकारकं तद्भवति कार्य भावशौचानुपरोधादिति सम्बन्धः। तत्र द्रव्यरूपं-पुद्गलात्मकं तच्च तदुपकरणं च-रजोहरणादि तच्च भक्तपाने च देहश्च तथा, तानाश्रित्याधिकारो-गोचरो यस्य तत्तथा। अयमत्र भावार्थः-एतान्युपकरणादीनि समस्तान्यशुच्यादिना रुधिरादिना(वा)खरण्टितानि प्रक्षालनीयानि, पूर्वयतिवरैरेवं कृतत्वाद् , भावशौचानुपरोधात्-संयमाक्षतेरिति ॥ १७१॥
संयममाहपञ्चास्रवाद्विरमणं पञ्चेन्द्रियनिर्जयः(ग्रहः)कषायजयः । दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः॥१७२॥ पञ्चभ्यः प्राणातिपातादिभ्यः आस्रवः-कर्मग्रहणं तस्माद्विरमणं-विरतिः, पञ्चेन्द्रियनिग्रहः कषायजयः दण्डत्रयविरतिश्चेति |
M पदत्रयमपि सुगमम् । संयमः सप्तदशभेदः, पृथिव्यादिरक्षणरूपो वेति ॥ १७२ ॥
त्यागमाहबान्धवधनेन्द्रियसुखत्यागात्त्यक्तभयविग्रहः साधुः । त्यक्तात्मा निर्ग्रन्थस्त्यक्ताहंकारममकारः ॥ १७३ ॥
॥३३॥
Jain Education
For Private & Personel Use Only
M
ainelibrary.org
Page #149
--------------------------------------------------------------------------
________________
बान्धवाः-स्वजनाः धनं-कनकादि इन्द्रियसुख-शब्दादिसातं तानि तथा तेषां त्यागः। तस्मात्किमित्याह-साधुः- त्यागसत्ययतिर्भवतीति शेषः। कीदृशः?-त्यक्तभयविग्रहः-परिहृतभीतिकलहः, तथा त्यक्तो-विषयादिपरिहारेण परिहृत आत्मा- तपांसि स्वदेहो येन स तथा, निर्ग्रन्थः-परिहतद्रव्यः, तथा त्यक्ताहंकारममकार इति प्राग्वदिति ॥ १७३ ॥
सत्यमाहअविसंवादनयोगः कायमनोवागजिह्मता चैव । सत्यं चतुर्विधं तच्च जिनवरमतेऽस्ति नान्यत्र ॥१७४॥ विसंवादनम्-अन्यथा स्थितस्यान्यथात्वभाषणं, गां अश्वं अन्वं गामिति भाषते, तेन योगः-सम्बन्धो, न विसंवादनयोगोऽविसंवादनयोगः, सत्यं यथादृश्यमानवस्तुभाषणं, तथा कायमनोवाचामजिह्मता-अकुटिलतेति समासः । सत्यं चतुर्विधं जिनवरमतेऽस्ति नान्यत्रेति व्यक्तम् ॥ १७४ ।।
तप आह
अनशनमूनोदरता वृत्तेः संक्षेपणं रसत्यागः । कायक्लेशः संलीनतेति बाह्यं तपः प्रोक्तम् ॥ १७५॥ तत्र देशतोऽनशनं चतुर्थभक्तादि षण्मासान्तं, तथा अपरं सर्वतो भक्तप्रत्याख्यानमिगिनीमरणं पादपोपगमनं चेति । ऊनोदरता-द्वात्रिंशत्कवलेभ्यो यथाशक्ति न्यूनयत्याहारं यावदष्टकवलाहारः २, अत्र गाथा-"अप्पाहार ८ अवड्डा १२|| (ग्रंथ १०००) दुभाग १६ पत्ता २४ तहेव किंचूणा ३१ । अट्ठदुवालससोलसचउवीस तहेक्कतीसा य ॥१॥" वृत्तिः
CROSISRUSSIOSESSIOS
Jain Education
a
l
For Private & Personel Use Only
K
ainelibrary.org
Page #150
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः ॥ ३४ ॥
Jain Education Int
वर्तनं भिक्षा तस्याः संक्षेपणं- मयैतावत्सु गृहादिषु भिक्षा अद्य ग्राह्या ३ । रसत्यागो - दुग्धादिपरिहारः ४ । कायक्लेशः - केशोत्पाटनादिः ५ । संलीनता - इन्द्रियनोइन्द्रियसंवृतत्वं ६ । बाह्यं तपः प्रोक्तं इति ॥ १७५ ॥
अथाभ्यन्तरमाह -
प्रायश्चित्तध्याने वैयावृत्त्यविनयावथोत्सर्गः । स्वाध्याय इति तपः षट्प्रकारमभ्यन्तरं भवति ॥ १७६ ॥ प्रायश्चित्तं-कृताती चारस्यालोचनादिदानं दशधा १ । ध्यानं चतुर्धा, तत्रार्तरौद्रत्यागेन धर्मशुक्लध्यानविधानं, ततः पदद्वयस्य द्वन्द्वः २ | वैयावृत्त्यविनयौ - गुरुभक्तदानादि ३ । गुर्वभ्युत्थानादिकरणरूपौ ४ । तथोत्सर्गः - कायोत्सर्गः ५ । स्वाध्यायोवाचनादिः पञ्चधा ६ । इति तपः षट्प्रकारमाभ्यन्तरं भवतीति ॥ १७६ ॥
ब्रह्म प्राह
दिव्यात् कामरतिसुखात्रिविधं त्रिविधेन विरतिरिति नवकम्। औदारिकादपि तथा तद् ब्रह्माष्टादशविकल्पम् ॥ १७७
दिव्यात्-भवनपत्यादिदेवीसम्भवात् कामरति सुखात् - मदनासक्तिसातात्, त्रिविधं त्रिविधेन मनसा न करोति न कारयति नानुमन्यते एवं वाचा कायेन चेति विरतिरिति नवकं, औदारिकादपि मानुषतिर्यक् स्त्रीसम्भवात् विरतिरिति नवकं, तथा तद्ब्रह्माष्टादशविकल्पमिति ॥ १७७ ॥
आकिंचन्यमाह -
अध्यात्मविदो मूर्च्छा परिग्रहं वर्णयन्ति निश्चयतः । तस्माद्वैराग्येप्सोराकिंचन्यं परो धर्मः ॥ १७८ ॥
ब्रह्माकिं•
चन्ये
॥ ३४ ॥
inelibrary.org
Page #151
--------------------------------------------------------------------------
________________
कलं
अध्यात्मम्-अध्यात्मक्रियामागर्म वा विदन्ति-जानन्तीत्यध्यात्मविदः-तीर्थकरादयो मूग-गृद्धिं परिग्रहं वर्णयन्तिप्रतिपादयन्ति निश्चयतः-परमार्थतः, तस्मात्-ततः कारणाद्वैराग्येप्सोः-विरागताभिलाषिणः साधोराकिंचन्यं-मूछोरूपपरिग्रहपरिहारस्वभावं परः-प्रधानो धर्म इति ॥ १७८ ॥ __ अथास्य धर्मस्य फलमार्याद्वयेनाहदशविधधर्मानुष्ठायिनः सदा रागदोषमोहानाम् । दृढरूढघनानामपि भवत्युपशमोऽल्पकालेन ॥ १७९॥
ममकाराहंकारत्यागादतिदुर्जयोद्धतप्रबलान् । हन्ति परीषहगौरवकषायदण्डेन्द्रियव्यूहान् ॥१८॥ दशविधधर्मानुष्ठायिनः-क्षान्त्यादिदशधाश्रेय परिपालकस्य सदा-सर्वदा रागदोषमोहानां कृतद्वन्द्वानां दृढरूढघनानां, तत्र दृढा-दुर्भेदाः रूढाः-प्राप्तस्थैर्याः घना-बहुलाः तेषामपि भवत्युपशमोऽल्पकालेनेति व्यक्तं, साधोरिति प्रकृतमिति ॥ १७९ ॥ हन्तीति क्रिया। कः?-साधुरिति शेषः। कान्?-परीषहादीन् कृतद्वन्द्वान् पूर्वोक्तस्वरूपान् । कीदृशान् ?अतिदुर्जयान्-अतीव दुःखाभिभवनीयान् । उद्धताः-सावष्टम्भाः प्रबलाः-प्रकृष्टसामर्थ्याः, ततः पदत्रयस्य कर्मधारयः तान् । कुतः१-ममकाराहङ्कारत्यागात् पूर्वव्याख्यातादिति ॥ १८०॥ - यथा वैराग्यस्थैर्य स्यात्तथा यतेतेत्याहप्रवचनभक्तिः१ श्रुतसंपदुद्यमो२व्यतिकरश्च संविग्नः३।वैराग्यमार्ग१सद्भावरभावधीस्थैर्यजनकानि ॥१८१॥ प्रवचनभक्तिः-चतुर्विधसङ्घप्रीतिः । तथा श्रुतसंपदि-विशिष्टागमसम्पत्तावुद्यमः-पठनादावुत्साहः स तथा । तथा न्यात
स्थैर्याः पनालापालकस्य सदा-सर्वदा कायदण्डेन्द्रियव्यूहान ॥
Jain Education
a
l
For Private Personel Use Only
Korijainelibrary.org
Page #152
--------------------------------------------------------------------------
________________
45
प्रशमरतिः ८ करः-परिचयः, कैः सह?-संविग्नैः-उद्यतविहारिभिः साधुभिः। तथा वैराग्ये-विरागतायां मार्गः-पन्थाः स तथा, तथा धर्मकथाहारि. वृत्तिः सन्तो-विद्यमाना भावा-जीवादिपदार्थाः, भावः-क्षायोपशमादिकः, तत्र धी:-बुद्धिः तस्याः स्थैर्यजनकानि-स्थिरतोत्पा
है चातुर्विध्यं दकानि भवन्तीति शेषः॥१८१॥ ॥३५॥
॥इति धर्माधिकारः॥ ___एतानि धर्मस्थैर्यजनकानीच्छता चतुर्विधा धर्मकथा अभ्यसनीयेत्याद्वयेनाहआक्षेपणिविक्षेपणि विमार्गबाधनसमर्थविन्यासाम् । श्रोतृजनश्रोत्रमनःप्रसादजननीं यथा जननी ॥१८॥ संवेदनी च निर्वेदनीं च धा कथां सदा कुर्यात् । स्त्रीभक्तचौरजनपदकथाश्च दूरात् परित्याज्याः ॥ १८३ ॥8 ___ आक्षिपति-आवर्जयति-अभिमुखीकरोतीत्याक्षेपणिः कथा, विक्षिपति-परदर्शनात् क्षोदाक्षमत्वेन वैमुख्यमापादयति विक्षेपणिः। ततः समाहारद्वन्दः । ताम् कुर्यादिति वक्ष्यमाणार्याक्रियायोगः । इति कथाद्वयं २, अत्राणिप्रत्यय औणादिकः ।
ततः प्रत्यासत्त्या व्याख्या, तत्र विक्षेपण्या विमार्गेत्यादिना आक्षेपण्याः श्रोतृजनेत्यादिना च, ततो विमार्गा-मिथ्यामार्गा है मोक्षविपरीतास्तस्य बाधनं-दोषवत्त्वख्यापनं तत्र समर्थः-शक्तो विन्यासो-रचना यस्यास्तां, शृणोतीति श्रोता स चासौ है
जनश्च २ तस्य श्रोत्रमनसी-श्रवणचित्ते तयोः प्रसादो-हर्षो जन्यते यया सा तथा। जननी-मातुरिव हितकारिणी सदुपदे- ॥ ३५॥ शदायिनी स्वापत्यानां, तथैषाऽपि भव्यानामिति भावना । अन्ये त्वत्रार्यायां चत्वार्यपि पदानि प्रथमाविभक्त्यन्तानि व्याख्यान्ति । संवेदनीमित्यार्यायां कुर्यादितिक्रियायाः कर्मपदानि योजयन्ति ॥ १८२ ॥ संवेदनीं-नरकादिदुःखकथनेन
HOROSTOCKISHAHAR
HainEducation
For Private Personal use only
R
ainelibrary.org
Page #153
--------------------------------------------------------------------------
________________
Jain Education
कामेभ्यो निवर्तनीं ३ निर्वेदन - भवत्रासान्मोक्षाभिलाषप्रवर्तिकां ४ इति चतुर्विधां धर्म्यं कथां कुर्यादिति, ख्यादिकथा ४ | दूरतस्त्याज्या इति सुगममिति ॥ १८३ ॥
अपिच
यावत् परगुणदोषपरिकीर्तने व्यावृतं मनो भवति । तावद्वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ॥ १८४ ॥ यावतं कालं परेषां - आत्मव्यतिरिक्तानां गुणदोषयोः प्रतीतयोः परिकीर्तनं तत्र व्यावृतं - व्याकुलं मनः - अन्तःकरणं भवति तावद्वरं वर्तते इति शेषः । विशुद्धे ध्याने व्यग्रं मनः कर्तुमिति ॥ १८४ ॥
तच्च ध्यानमीदृशम् -
शास्त्राध्ययने चाध्यापने च संचिन्तने तथाऽऽत्मनि च । धर्मकथने च सततं यत्नः सर्वात्मना कार्यः ॥ १८५ ॥
शास्त्राध्ययने च- आचारादिश्रुतपाठे अध्यापने च-पाठने, संचिन्तने, क्व ? - आत्मनि, पदव्यत्ययादात्मनि संचिन्तनेआत्मना शास्त्र चिन्तनिकायामित्यर्थः । धर्मकथने - धर्मदेशनायां । चकाराः समुच्चयार्थाः । सततम् - अनवरतं । यत्नः - आदरःसर्वात्मना - सर्वादरेण कार्यः - कर्तव्य इति ॥ १८५ ॥
शास्त्रशब्दस्य व्युत्पत्त्यर्थमाह
शास्त्रितिवाग्विधिविद्भिर्धातुः पापठ्यतेऽनुशिष्ट्यर्थः । त्रैङिति पालनार्थे विनिश्चितः सर्वशब्दविदाम् ॥ १८६॥ शास्थिति-‘शासु अनुशिष्टा’विति वागूविधिविद्भिः- चतुर्दश पूर्वधरैः धातुः पापठ्यते - अत्यर्थ पठ्यत इत्यर्थः । कीदृशः ? - अनु
ध्यानं
ainelibrary.org
Page #154
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि.वृत्तिः ॥३६॥
शास्त्रशब्दार्थः
RECENERALARAK
शिष्ट्यर्थः । त्रैडिति पालनार्थे विनिश्चितो-विशेषेण निर्णीतः । केषाम् ?-सर्वशब्दविदा-प्राकृतसंस्कृतादिशब्दज्ञानां, विनि-16 श्चित इति योग इति ॥ १८६॥
पूर्वोक्तमर्थ व्यक्तीकुर्वन्नाहयस्माद्रागद्वेषोद्धतचित्तान् समनुशास्ति सद्धर्मे । संत्रायते च दुःखाच्छास्त्रमिति निरुच्यते तस्मात् ॥ १८७॥
यस्माद्-यतः कारणाद्रागद्वेषोद्धतचित्तान्-प्रीत्यप्रीतिकोडीकृतहृदयान् समनुशास्ति-शिक्षयति, विपरीतमशुभं मा कुरु, शुभं चानवरतं कुरु, ततस्ते धर्मः, इत्यादिरूपां शिक्षा ददाति इत्यार्यार्धन 'शासु अनुशिष्टा'वयं धातुर्व्यक्तीकृतः, तथा संत्रायते च-रक्षति, कान् ?-सद्धर्मे-सदाचारे स्थितानिति शेषः, कुतः ?-दुःखात्, शास्त्रमिति निरुच्यते-निश्चितमभिधीयते | तस्मादित्यत्र योगः॥ १८७॥
शासनसामर्थ्येन तु संत्राणबलेन चानवद्येन ।युक्तं यत्तच्छास्त्रं तचैतत् सर्वविद्वचनम् ॥ १८८ ॥ शासनस्य-शिक्षणस्य सामर्थ्य-बलिष्ठता तेन । तुरवधारणे । संत्राणस्य-पालनस्य बलं-सामर्थ्य तेन । चः समुच्चये। | उभयेन कथंभूतेन ?-अनवद्येन-निर्दोषेण, युक्तं-सहितं यत्किमपि तच्छास्त्रं, उच्यत इति शेषः। तच्च शास्त्रमेतत्-जगत्प्र-| सिद्धं सर्वविद्वचन-जिनोक्तमिति ॥ १८८॥
॥ इति कथाधिकारः॥
Jain Education ine
mal
For Private Personel Use Only
Mainelibrary.org
Page #155
--------------------------------------------------------------------------
________________
प्र. र. ७
Jain Education
इदमेव वचनं संक्षेपत आह
जीवाजीवाः पुण्यं पापास्रवसंवराः सनिर्जरणाः । बन्धो मोक्षश्चैते सम्यक् चिन्त्या नव पदार्थाः ॥ १८९ ॥
जीवाः - चैतन्यलक्षणाः १ अजीवा - धर्मास्तिकायादयः २ अत्र द्वन्द्वः, पुण्यं वक्ष्यमाणं ३, पापमपि ४, एवमात्रवोऽपि ५ संवरोऽपि ६ अत्रापि द्वन्द्वः । सनिर्जरणा-निर्जरायुक्ता इत्यर्थः ७, बन्धः - कर्मोपादानं ८ मोक्षः - कर्माभावः ९, एते सम्यक् चिन्त्या नव पदार्था इति व्यक्तमिति । नन्वन्यत्रैते सप्त तत्त्वान्यभिहिताः कथमत्र नव पदार्था उक्ता इति ?, उच्यतेअन्यत्र पुण्यपापयोर्बन्धग्रहणेनैव ग्रहणं कृतं, इह तु तौ पृथग्विवक्षितौ इति न दोष इति ॥ १८९ ॥ (परस्परवैलक्षण्यभाजः सप्तेति तु तर्कः )
एतान् विवरीषुस्तावज्जीवानाह
जीवा मुक्ताः संसारिणश्च संसारिणस्त्वनेकविधाः । लक्षणतो विज्ञेया द्वित्रिचतुष्पञ्चषड्भेदाः ॥ १९० ॥ जीवा विज्ञेया इति योगः कीदृशाः ? - मुक्ताः सिद्धाः, तथा संसारिणो भवस्थाः । चः समुच्चये । तत्र संसारिणस्त्वनेकविधाः लक्षणतो विज्ञेयाः - चिह्नतो बोद्धव्याः, द्वित्र्यादयो भेदा येषां ते तथा, इति ॥ १९० ॥
प्रस्तावभेदा (वा) तू संसारिजीवा (वभेदा) नार्याद्वयेनाह -
द्विविधाश्चराचराख्यास्त्रिविधाः स्त्रीपुंनपुंसका ज्ञेयाः । नारकतिर्यग्मानुषदेवाश्च चतुर्विधाः प्रोक्ताः ॥ १९९ ॥ पञ्चविधास्त्वेकद्वित्रिचतुष्पश्ञ्चेन्द्रियास्तु निर्दिष्टाः । क्षित्यम्बुवह्निपवनतरवस्त्रसाश्चेति षड्भेदाः ॥ १९२॥
पदार्थ वर्क
jainelibrary.org
Page #156
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥ ३७ ॥
Jain Education In
एवमनेकविधानामेकैको विधिरनन्तपर्यायः । प्रोक्तः स्थित्यवगाह [न] ज्ञानदर्शनादिपर्यायैः ॥ १९३॥ द्विविधाः । केन द्वैविध्येन ! - चराः - त्रसाः अचराः - स्थावराः पृथिव्यादयः एवमाख्या-नाम येषां ते तथा । तथा त्रिविधाः स्त्रीपुंनपुंसकाः- नारीनरषंढा ज्ञेयाः । तथा नारकतिर्यग्मानुषदेवाश्चतुर्विधाः प्रोक्ता इति व्यक्तमिति ॥१९१॥ पंचेति०, ०, पञ्चविधास्त्वेकेन्द्रियादयो निर्दिष्टाः, तथा क्षित्यादयः षड् भेदाः प्रसिद्धस्वरूपा इति ॥ १९२॥ सर्वजीवभेदानां व्याप्तिमाह — एवमिति ०, अत्र द्वितीयार्यार्थे चतुर्थगणः पश्चमात्रः पश्चमगणस्तु त्रिमात्रो, यथा ज्ञानदर्शनादिपर्यायैः, एवमेकोत्तरवृद्ध्याऽनेकविधानां - बहुभेदानां एकैको विधिः- एकैको भेदोऽनन्तपर्यायः - अनेकभेदः प्रोक्तः - तीर्थकरैः प्रतिपादितः । कैः कृत्वेत्याह-स्थितिः - काय - स्थानरूपा "अस्संखोसप्पिणी "त्यादिका आयुष्करूपा च " बावीसई सहस्सा" इत्यादिरूपा । अवगाहस्तु अङ्गुलासंख्येयभागमात्रादारभ्य यावत् समस्तलोकावगाहः, ज्ञानं वस्तुविशेषावबोधो, दर्शनं वस्तुसामान्यावबोधः, आदिशब्दाद्यथासंभवं चारित्रसुखवीर्यादिग्रहस्तेषां पर्याया-अवस्थाविशेषाः, धर्मा इत्यर्थः, ते तथा तैरिति ॥ १९३ ॥
अनन्तरं जीवा उक्ताः, अतः सामान्यं तल्लक्षणमाह-
सामान्यं खलु लक्षणमुपयोगो भवति सर्वजीवानाम् । साकारोऽनाकारश्च सोऽष्टभेदश्चतुर्धा च ॥ १९४ ॥ सामान्यं खलु - साधारणमेव लक्षणं-चिह्नं सर्वजीवानां भवतीति योगः । यत्किमित्याह - उपयोगः - चेतना । उपयोगमेव स्पष्टयति- साकारो-विकल्परूपो ज्ञानोपयोगः तथा अनाकारः - तद्विपरीतो दर्शनोपयोगः । चः समुच्चये । अनयोर्भेदानाहसोऽष्टभेदश्चतुर्धा चेति यथासंख्येनेति ॥ १९४ ॥
| जीवभेदाः
॥ ३७ ॥
ainelibrary.org
Page #157
--------------------------------------------------------------------------
________________
भावमेदाः
SCHALLERS
एतदेव व्यक्तीकुर्वन्नाहज्ञानाज्ञाने पञ्चत्रिविकल्पे सोऽष्टधा तु साकारः। चक्षुरचक्षुरवधिकेवलहग्विषयस्त्वनाकारः॥ १९५॥ ज्ञानं चाज्ञानं च ते तथा, यथासंख्येन पञ्चत्रिविकल्पे, तत्र ज्ञानं मतिज्ञानादि पञ्चधा, अज्ञानं तु मत्यज्ञानादि विधा, भवतीति शेषः। तत्राद्यपञ्चकं सम्यग्दृष्टेः इतरन्मिथ्यादृष्टेः, एवं राशिद्वयमीलने सोऽष्टधा-अष्टप्रकारः। कीदृशः?साकारो-विशेषग्राही । चक्षुर्दर्शनादिरनाकार:-सामान्यग्राही चतुर्धेति ॥ १९५ ॥
एते द्वादशोपयोगा भावाः, अतः प्रस्तावादन्यानपि भावानादर्शयन्नाहभावा भवन्ति जीवस्यौदयिकः पारिणामिकश्चैव । औपशमिकः क्षयोत्थः क्षयोपशमजश्च पश्चेति ॥ १९६॥ ते त्वेकविंशतित्रिद्विनवाष्टादशविधास्तु विज्ञेयाः। षष्ठश्च सान्निपातिक इत्यन्यः पञ्चदशभेदः॥ १९७ ॥ भावाः-परिणतिविशेषाः, कस्य भवन्ति ?-जीवस्य जायन्ते । कीदृशाः?-औदयिकः पारिणामिकः औपशमिकः क्षायिकः क्षायोपशमिकश्च पञ्चैते, कर्मणामुदयोपशमक्षयक्षयोपशमनिवृत्ताश्चत्वारः, पारिणामिकस्तु जीवाजीवानां परिणतिरिति ॥१९॥ एतेषां क्रमेण भेदानाचष्टे ते पुनरेकविंशतिश्च त्रयश्च द्वे च नव चाष्टादश च ते तथा ते विधा-भेदा येषामिति समासो, विज्ञेया इति घटना । तत्र कर्मोदये भवः कर्मोदयनिवृत्तो वा (ग्रंथ ११००) औदयिकः स एकविंशतिभेदः, तत्र गतयो नारकाद्याश्चतुर्धा ४ कषायाश्चतुर्धा ४ लिङ्गत्रयं ३ मिथ्यात्वमेकप्रकारं १ अज्ञानं च १ असंयतत्वं च १असिद्धत्वं च १ लेश्याः षट्प्रकाराः६,एते गत्यादयःसर्वे कर्मोदयात्प्रादुर्भवन्ति, अत्र गतिग्रहणेन शेषभवोपग्राहिकर्म गृहीतं, कषायादिना घातिकर्म गृहीतं,
Jain Education
a
l
For Private & Personel Use Only
(
Mainelibrary.org
Page #158
--------------------------------------------------------------------------
________________
प्रशमरतिः
भावमेदार
इदं च गन्धहस्तिना भणितमास्ते, तर्हि अज्ञानादीनि कथमौदयिके भावे ?, सत्यं, तत्कार्यत्वात्तेषामौदयिकता भावनीया। हारि. वृत्तिः
तथा अनादिपारिणामिको भावस्त्रिधा-जीवत्वं १ भव्यत्वं १ अभव्यत्वं १ चेति, नैते कर्मोदयाद्यपेक्षन्ते । तथा कर्मोपशमनि
मित्त औपशमिकः, सम्यक्त्वं १ चारित्रं २ चेति द्विविधः। तथा क्षयोत्थः-कर्मक्षयाज्जातः क्षायिकः, स नवभेदः केवल॥३८॥ ज्ञानं १ केवलदर्शनं १ दानलब्धिप्रभृतयः ५ सम्यक्त्वं १ चारित्रं १ चेति। तथा क्षयोपशमजः-क्षायोपशमिकः, सोऽष्टादश
| भेदो, मतिज्ञानादिज्ञानं चतुर्विधं ४ मत्यादि अज्ञानत्रयं ३ दर्शनं चक्षुरादि त्रिविधं ३ दानादिलब्धयः ५ सम्यक्त्वं १ चारित्रं १ संयमासंयमश्चेति १, तथा षष्ठश्च सान्निपातिकश्चेति, सन्निपातः-संयोगः स प्रयोजनमस्येति सान्निपातिकःसंयोगजो भावः, तत्र पञ्चभावानामौदयिकादीनां द्विकादिसंयोगेन पड्विंशतिर्भङ्गा भवन्ति, तत्र द्विकयोगः षष्ठः पारिणामिकक्षायिकरूपः सिद्धानामिति १, द्वितीयत्रिकयोगः औदयिकपारिणामिकक्षायिकलक्षणः केवलिनः २ तृतीयत्रिकयोग औदयिकपारिणामिकक्षायोपशमिकलक्षणः, स चतुर्गतिकजीवविषयः ३ चतुष्कसंयोगो द्वितीय औदयिकपारिणामिकऔपशमिकक्षायोपशमिकरूपश्चतुर्गतिकानां ४ तृतीयश्चतुष्कयोग औदयिकः पारिणामिकः क्षायिकः क्षायोपशमिकः, एषोऽपि चतुर्गतिकानामेव ५ मनुजानां तु पञ्चकयोगः-औदयिकः पारिणामिकः औपशमिकः क्षयोत्थः क्षायोपशमिकश्च ६, इति षडेव 8 भङ्गा यथोक्तसंख्या ग्राह्याः, घटमानत्वात् , न तु विंशतिरिति । तथा चोक्तम्-“दुगजोगो सिद्धाणं केवलिसंसारियाण तिगजोगो । चउजोगजुयं चउसुवि गईसु मणुआण पणजोगो ॥१॥” इति सिद्धसत्कद्विकयोगकेवलिसत्कत्रिकयोगकृतखण्डश्रेणिउपशमश्रेणिस्थितमनुष्यसत्कपञ्चकयोगगतिचतुष्टयद्वारागतद्वादशयोगमीलनेन पञ्चदश भवन्ति, अत्र चोक्तम्-“एक्केक्को
॥ ३८ ॥
Jain Educationtemphal
For Private & Personel Use Only
GAJainelibrary.org
Page #159
--------------------------------------------------------------------------
________________
द्रव्यात्मादि
उवसमसेढि १ सिद्ध २ केवलिसु ३ एवमविरुद्धा पन्नरस सन्निवाइय भेया वीसं असंभविणो ॥१॥ उयइयखओवसामियपरिणामिएहिं चउरो गइचउक्के । खइयजुएहिं चउरो तयभावे उवसमजुएहिं ॥२॥" अत्र यन्त्रकं पञ्चदशभेदानां ॥ १९७॥
यदेभिर्लभ्यते तदाहऔदयि । मिश्र । पारि । गतिषु ॥३॥ औद । मिश्र । क्षायि । पारि । ग० शश
एभिर्भावैः स्थानं गतिमिन्द्रियसंपदः सुखं दुःखम् । औद । मिश्र । औप । पारि । गति ४।४। औद। मिश्च । क्षा। औप । पारि।ग० ११५/
संप्रामोतीत्यात्मा सोष्टविकल्पः समासेन ॥१९८॥ औ। खा।पा। केवलिनः ॥१॥३॥
द्रव्यं कषाययोगावुपयोगो ज्ञानदर्शने चैव । खा । पारि । सिद्धाणं ॥२॥
चारित्रं वीर्य चेत्यष्टविधा मार्गणा तस्य ।। १९९ ॥ जीवाजीवानां द्रव्यात्मा सकषायिणां कषायात्मा। योगः सयोगिनां पुनरुपयोगः सर्वजीवानाम् ॥२०॥ ज्ञानं सम्यग्दृष्टेर्दर्शनमथ भवति सर्वजीवानाम् । चारित्रं विरतानां तु सर्वसंसारिणां वीर्यम् ॥२०१॥ द्रव्यात्मेत्युपचारः सर्वद्रव्येषु नयविशेषेण । आत्मादेशादात्मा भवत्यनात्मा परादेशात् ॥ २०२॥
एवं संयोगाल्पबहुत्वाद्यैर्नेकशः स परिमृग्यः। जीवस्यैतत्सर्व सतत्त्वमिह लक्षणैईष्टम् ॥ २०३ ॥ उत्पादविगमनित्यत्वलक्षणं यत्तदस्ति सर्वमपि । सदसदा भवतीत्यन्यथाजर्पितानर्पितविशेषात् ॥ २०४॥ एभिः-पूर्वोक्तैर्भावैः करणभूतैः स्थान-स्थितिमायुर्वा गति-पञ्चविधामिन्द्रियसम्पदः-एकेन्द्रियादिविभूतीः सुखं-आहादं
Jain Educationimation
For Private Personel Use Only
Page #160
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥ ३९ ॥
Jain Education
असुखं असतं संप्राप्नोति - लभते । इतिरिह यथासंभव प्रदर्शनार्थः, न ह्योपशमिकक्षायिकयोरेते प्रायः सम्भवन्ति । एतानि स्थानादीनि कः कर्ता लभते अत आह— आत्मा - जीवः, सोऽष्टविकल्पः समासेनेति ॥ १९८ ॥ तानेवाह - द्रव्यं - द्रव्यात्मा कषाययोगी - कषायात्मा योगात्मा, एवमुपयोगादिष्वात्मा योज्यः, इत्यष्टविधा मार्गणा - अन्वेषणा तस्य - जीवस्येति ॥ १९९ ॥ एतानेव आर्याद्वयेनाह-- जीवाजीवानां - सचेतनाचेतनानां षण्णां द्रव्याणां यद्रव्यं-स्थित्यंशरूपं तदात्मा भण्यते, नहि तानि | ताद्रूप्यं कदाचन त्यजन्तीतिकृत्वा, सकषायिणां - कषायोपरक्तचेतनानां कषायात्मा - कषायप्रधान आत्मा - जीवो, मिथ्या|दृष्ट्या दिसूक्ष्मसम्परायान्तानां स ज्ञेयः, योगो-योगप्रधान आत्मा सयोगिनां त्रयोदशगुणस्थान ( पर्यन्त ) वर्तिनां ज्ञेयः, एतेषु यथासंभवं मनोवाक्कायभेदानां संभवात्, पुनरुपयोगः - साकारानाकाररूपः सर्वजीवानां - सिद्धानां संसारिणां चेति ॥ २००॥
ज्ञानं सम्यग्रदृष्टेः क्षायिकक्षायोपशमिकौपशमिकरूपत्रिविधस्य, नतु मिथ्यादृशः, दर्शनं - सामान्योपयोगरूपं, चतुर्विधमथ भवति सर्वजीवानां संसारिणां मुक्तानां च यथायोगं, चारित्रं विरतानां तु, न त्वसंयतानां, सर्व संसारिणां चेतनानां "संसारी चेतनो मतः” इति वचनात् भवस्थमुक्तानां चैतन्यवतामित्यर्थः, किं तद् ? - वीर्यमिति ॥ २०१ ॥ द्रव्यात्मेति यदुक्तं तत्किं तत्त्वत उतान्यथा?, अन्यथेत्याह- द्रव्यात्मेति यत्पूर्वमुक्तं सर्वद्रव्येषु तदुपचारतो-व्यवहाराच्छन्द निबन्धनात्, न तत्त्वतः, आत्मनो जीवरूपत्वात् सर्वद्रव्याणां जीवाजीवरूपत्वात्, किंतु स्वस्वरूपवाचके आत्मध्वनौ नयविशेषेण - सामा न्यग्राहिणा नयभेदेन गृह्यमाणे कथंचिदयमपि घटत इति । यत आत्मादेशात् - स्वरूपाभिधानादात्मा भवति भवत्यनात्मा चपरादेशात्, स्वपररूपापेक्षया सदसद्रूपं वस्तु, जैनानां प्रसिद्धमिदमिति ॥ २०२ ॥ सांप्रतं निगमयन्नाह - एवमनेक
द्रव्यात्मादि
॥ ३९ ॥
jainelibrary.org
Page #161
--------------------------------------------------------------------------
________________
Jain Educati
प्रकारेण स-आत्मा परिमृग्यः - अन्वेषणीय इति सम्बन्धः । कैः कृत्वा ? - अल्पत्वं च बहुत्वं च ते त्वप्रत्ययस्य प्रत्येकमभिसम्बन्धात्, ततः संयोगाश्चाल्पबहुत्वे च तानि तानि आद्यानि येषां तानि तथा तैः, तत्र संयोगतस्तावत् येन येन संयुक्तस्तेन तेन रूपेणात्मा विद्यते, येन न संयुक्तस्तेन न विद्यते, यथा नारको नरकगतिसंयोगेनैव विद्यते, न देवादिसंयो गेनेति, अल्पत्वं बहुत्वव्यतिरेकेण न भवति, बहुत्वं अल्पत्वेन च, अतः संतुलिते एव विचार्येते, ताभ्यामादिष्टः स्यादस्ति स्यान्नास्ति-सम्मूर्च्छजगर्भजभेदेनासंख्येयमनुष्यास्ते चाल्पे, तिर्यञ्चोऽनंताः एकेन्द्रियादिभेदेन ते च बहवः, ततस्तिर्यक्संख्यया मनुष्या न सन्ति, मनुष्यसंख्यया तिर्यञ्चो नेति । आदिग्रहणान्नामादिभिरप्यस्तित्वनास्तित्वे भावयितव्ये, कथं ?नैकशो- बहुभिः प्रकारैः । एतस्य जीवस्य स्वतत्त्वं सहजं स्वरूपं सर्वमेव- समस्तमपि किं ? दृष्टम् - उपलब्धं । कैः कृत्वा ?लक्षणैः- लक्ष्यते यैरात्मा तानि लक्षणानि - चिह्नानि तानि तथा तैः, तानि चामूनि - "चित्तं चेयण सन्ना विन्नाणं धारणा य बुद्धी य । ईहा मई वियक्का जीवरस उ लक्खणा एए ॥ १ ॥ ॥ २०३ ॥ तथा अपरं लक्षणमाह-उत्पादः प्रादुर्भावः तेन, | स्वेन रूपेण वस्तुनां घटपटादीनां धर्माधर्मादीनां च पत्रादिनीलतावत्, विगमो - विनाशः प्रलयः तेषामेव, पत्रादिसाटवत्, | नित्यत्वं - स्थिरत्वं कालत्रयेऽप्यविनाशित्वं एतानि कृतद्वन्द्वानि विवक्षावशप्रापितभेदानि तत्त्वतो मनागप्यभिन्नानि समुदितानि लक्षणं - स्वरूपं यस्य तत्तथा । यदेवंविधं त्रिविधत्वमुक्तं तदस्ति - विद्यते सर्वमपि तथाहि - घटस्य घटरूपेणोत्पादः कुशूलादिरूपेण विनाशो मृद्रूपेण च सदैव नित्यत्वं, तथा पुंसः पुंस्त्वेनोत्पादः प्राक्तनरूपेण विनाशो जीवरूपेण धौव्यमिति । न चोत्पादे असति विनाशो नच विनाशे वा समुत्पादः, नहि घटाद्यनुत्पादे कुशूलादिविनाशो, न च कुशूलाद्यविनाशे घटाद्यु
national
द्रव्यात्मादि
Page #162
--------------------------------------------------------------------------
________________
प्रशमरतिः त्पादः, न च तौ मृत्त्वं विना, निर्मूलत्वात् , न च साऽपि तौ विना, पर्यायत्वाद् , गन्धादिविशेषरहितेन्दीवरवत् । तदेवं|
४ द्रव्यात्मादि हारि. वृत्तिः
त्रितयं परस्परापेक्षं सत्त्वलक्षणमिति । अन्यथा-त्रितयं यदि नाभ्युपगम्यते किंत्वेकस्य द्वयोर्वा सत्त्वलक्षणत्वेऽभ्युपगम्यमाने
दू यत्सत् तदसद्भवति, असद्वा-अविद्यमानं सद्भवति । यच्च सतोऽसद्भवनं असतो वा सद्भवनं तन्महालीकतां महाकर्मबन्धं च ॥४०॥
तस्य वादिन आवेदयतीत्युपेक्षणीयमिति । ननु च सैद्धान्तिका अपि क्वचिदुत्पादं क्वचिद्विनाशं क्वचिन्नित्यत्वं प्रतिपादयन्ति, तथाहि-"जिणपवयणउप्पत्ती" इत्यादि "सचट्ठाणाई असासयाई" इत्यादि "इयं दुवालसंगीन कयाई नासी" इत्यादि, अतस्तेषामप्ययं दोषः प्रसजतीत्येव, उच्यते, नायं तेषां दोषः, कुतः ?-अर्पितानर्पितविशेषात्-अर्पित-विशेषितं अनर्पितम्-अविशेषितं तद्रूपो विशेषस्ततः, तमादायेत्यर्थः, इदमत्र तात्पर्य-अर्पित-विशेषितं जिनप्रवचनं उत्पन्नमिति प्रवचनोत्पादोऽर्पितः, अनर्पितम्-अविशेषितं प्राक्तनजिनप्रणीतं तदतीतं, अर्थतस्तु ध्रुवं, घटे कुशूलविगमत्ववत् इति, वचनमुच्चार्य विगमध्रौव्यद्वयं नार्पितमिति । न पुनस्तेषामयमाशयः यथोत्पाद एवास्ति सर्वथा विगमध्रौव्यशून्यः, ननु कथमेकस्मिन् उक्तेऽन्यद्वयसद्भावो भवति ?, भवत्येव, कथं?, यथा हि पुरुषस्य भ्रातृपुत्रपितृव्याद्यनेकरूपसंभवेऽपि तत्कार्यकरणक्षमत्वेन केनापि भ्रातेत्युक्ते न पुनः पुत्रादित्वं तत्र नास्तीति, एवमत्रापि एवंविधविवक्षासद्भावात् , नान्यवादिनामिव जैनानां दोषः प्रादुर्भवति । केचन विद्वांसः सप्तभङ्गीसूचनद्वारेण व्याख्यान्तीमामार्या, सा च व्याख्यैवम्-उत्पाद:- ॥४०॥ उत्पत्तिः विगमो-विनाशो नित्यत्वं-ध्रौव्यमेतेषां द्वन्द्वस्तानि लक्षणं यस्य तत्तथा, यदेतल्लक्षणत्रयोपेतं तदस्ति सर्वमपि, अङ्गुलिवत्, यथा मूर्तत्वेनाङ्गुलिरवस्थिता ध्रुवा ऋजुत्वेन विनष्टा वक्रत्वेनोत्पन्नेति, एवं यदुत्पातादित्रयोपेतं तत्सर्वमस्ति,
Jain Educatio
n
al
For Private Personal use only
Mr.jainelibrary.org
Page #163
--------------------------------------------------------------------------
________________
DROIDROSCRICKALAM
यन्नास्ति तदुत्पादादित्रितयवदपि न भवति, खरविषाणवत् , अतो विकल्पद्वयमुक्तं-स्यादस्ति १ स्यान्नास्ति २, सदसद्वा द्रव्यात्मादि |भवतीति तृतीयविकल्पः, स्यादस्ति च नास्ति चेति ३, अन्यथा-अन्येन प्रकारेणाप्तिानर्पितविशेषादिति चत्वारो विकल्पाः सूचिताः, स्यादवक्तव्यं ४ स्यादस्ति चावक्तव्यश्च ५ स्यान्नास्ति चावक्तव्यश्च ६ स्यादस्ति च नास्ति चावक्तव्यश्चेति ७, तत्राद्यभङ्गद्वयं भावितार्थमेव । तृतीयस्तु अस्ति च नास्ति चेति, एकस्य घटादेव्यस्य देशो ग्रीवादिः सद्भावपर्यायेणादिष्टो वृत्तबुभत्वेन परगतपर्यायेण च तद्वस्तु अस्ति च नास्ति चेति भावना कार्या ३ इतश्चतुर्थो विकल्पः स्यादवक्तव्य इति, 8 सकलमेवाखण्डितं तद्वस्तु अर्थान्तरभूतैःपटादिपर्यायनिजैश्चोर्ध्वकुण्डलौष्ठायतवृत्तग्रीवादिभिर्युपगद्-अभिन्नकाले समादिष्टं न त अस्तीति वक्तुं शक्यते न तु नास्तीति वक्तुं पार्यते, युगपदादेशद्वयप्राप्तौ वचनविशेषातीतत्वादेवावक्तव्यमिति ४ इतोऽस्ति चावक्तव्यश्चेति पञ्चमो विकल्पः, तस्यैव घटादेर्वस्तुन एको देशः सद्भावपर्यायैरादिष्टोऽपरो देशः स्वपर्यायैः परपर्यायैश्च युगपदादिष्टः तद्रव्यमस्ति चावक्तव्यं च ५ अथ पष्ठो विकल्पः-स्यान्नास्ति चावक्तव्यश्च, तस्यैव घटादेव्यस्य एकदेशः परपोयरादिष्टोऽपरो देशः स्वपर्यायैः परपर्यायैर्यश्च युगपदादिष्टस्तद् द्रव्यं नास्ति चावक्तव्यं च भवति ६ अथ सप्तमो विकल्पो भाव्यते-तदेव घटादि द्रव्यमेकस्मिन् देशे स्वपर्यायैरादिष्टं अन्यत्र देशे परपर्यायैरादिष्टं अपरत्र देशे स्वपर्यायैः परपर्यायैश्च | युगपदादिष्टं स्यादस्ति च नास्ति चावक्तव्यं चेति । एवमयं सप्तप्रकारो वचनविकल्पः, अत्र च सकलादेशास्त्रयः-स्यादस्ति १ स्यान्नास्ति २ स्यादवक्तव्यः ३, शेषाश्चत्वारो विकल्पा विकलादेशाः-स्यादस्ति च नास्ति च १ स्यादस्ति चावक्तव्यश्च २
G4SOLOSLULISUSHICHASIS
Jain Educat
onal
For Private Personel Use Only
PMw.jainelibrary.org
Page #164
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि, वृत्तिः
॥ ४१ ॥
Jain Education
| स्यान्नास्ति च अवक्तव्यश्च ३ स्यादस्ति च नास्ति चावक्तव्यश्चेति ४, अतोऽन्येन प्रकारेणान्यथा, अर्पितं विशेषितमुपन्यस्तं (नीतं ), अनर्पितमविशेषितमनुपनीतं चेत्यस्माद्विशेषात् ( ग्रंथ १२०० ) सप्त विकल्पा भवन्ति ॥ २०४ ॥
उत्पादादित्रितयभावनामाह
sa स्मिन्नाभूत् साम्प्रतकाले च दृश्यते तत्र । तेनोत्पादस्तस्य विगमस्तु तस्माद्विपर्यासः ॥ २०५ ॥ साम्प्रतकाले चानागते च यो यस्य भवति सम्बन्धी । तेनाविगमस्तस्येति स नित्यस्तेन भावेन ॥ २०६ ॥ योऽर्थो घटादिस्तस्मिन्- कुशूलादौ नाभूत् - नासीत्, सुप्रसिद्धं चैतत् कुशूलाद्यवस्थायां घटाद्यभावः, सांप्रतकाले चवर्तमानकाले च दृश्यते - उपलभ्यते तत्र - कुशूलादौ दण्डचक्रचीवरादिसामग्र्यां वा तेन - घटरूपेण तस्य - कुशूला देरुत्पादःप्रादुर्भावस्तस्य- कुशूलस्य, ततो घटादिः, विगमो - विनाशस्तस्मात् - कुशूलाद्यो विपर्यासो घटः स एव तस्य विनाशो, य एव च तस्य विनाशः स एव तस्योत्पादः, तुलादण्डसमकालभाव्युन्नत्यवनतिवत् । न हि जैनानां निरूपो विनाशोऽस्ति, नच प्राक्तनरूपानुपमर्दे समुत्पादोऽस्तीति ॥ २०५ ॥ साम्प्रतकाले - वर्तमानकाले अनागते च भाविनि चकाराद्भूते - अतीते घटकुशूलकपालेषु च यो मृदादिर्यस्य घटस्य कुशूलस्य कपालादीनां च भवति सम्बन्धी - एतस्यैते एतेषां चैतदिति तेन रूपेण मृदादिना अन्वयिना अविगमः - अविनाशस्तस्येति - मृद्रूपस्य घटकुशूलकपालादेश्चेति स - मृदादिर्घटादि वा नित्योध्रुवस्तेन भावेनेति ॥ २०६ ॥
द्रव्यात्मादि
॥ ४१ ॥
wainelibrary.org
Page #165
--------------------------------------------------------------------------
________________
अजीवादि
SISESEISOSISKOSHSHSHSHS
साम्प्रतमजीवपदार्थ प्रकटयितुकामो भेदतः स्वरूपतश्चाहधर्माधर्माकाशानि पुद्गलाः काल एव चाजीवाः । पुद्गलवर्गमरूपं तु रूपिणः पुद्गलाः प्रोक्ताः ॥ २०७॥
यादिप्रदेशवन्तो यावदनन्तप्रदेशिकाः स्कन्धाः। परमाणुरप्रदेशो वर्णादिगुणेषु भजनीयः॥ २०८॥ धर्माधर्माकाशानि कृतद्वन्द्वानि गतिस्थित्यवगाहदानलक्षणानि पुद्गलाः-पूरणगलनधर्माणः काल एव च-अर्धतृतीयद्वीपसमुद्रद्वयव्यापी वर्तनादिलिङ्गः एते पञ्चाप्यजीवाः । पुद्गलवर्ज-पुद्गलास्तिकायविकलं धर्मादिचतुष्टयमरूपं तु-अमूर्तिमदेव। रूपिणो-मूर्तिमंतः पुद्गलाः प्रोक्ता-भणिता इति ॥ २०७॥ व्यादिप्रदेशवन्तो-द्वित्रिचतुष्पश्चादिपरमाणुसंघातनिष्पन्ना यावदनन्तप्रदेशिकाश्च-अनन्तानन्तपरमाणूपचयघटितमूर्तयः स्कन्धा-अवयविनो, यः पुनस्तेषां कारणं स परमाणुः, न ततोऽप्यन्यो लघुरस्तीति, अत एवाप्रदेशः, अपरद्रव्यविकलत्वात् , वर्णादिगुणेषु च-वर्णगन्धरसस्पर्शेषु च एकगुणाद्यनन्तगुणेषु च भजनीयो निश्चेतव्यो वा, तानङ्गीकृत्यासौ सप्रदेश एव, तदुक्तम्-"कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ १॥” ॥ २०८ ॥"
षट् द्रव्याणि कस्मिन् भावे वर्तन्ते इत्यावेदयन्नाहभावे धर्माधर्माम्बरकालाः पारिणामिका ज्ञेयाः। उदयपरिणामि रूपं तु सर्वभावानुगा जीवाः॥२०९॥ भावे पारिणामिके धर्माधर्माम्बरकालाः चत्वारो ज्ञेया-ज्ञातव्याः, अन्यभावाप्रवृत्तेः, एते चत्वारोऽरूपाः, रूपं तु-पुद्गलद्रव्यं पुनरुदयपरिणामि वर्तते, औदयिके पारिणामिके भावे पुद्गला वर्तन्ते इत्यर्थः, तत्रौदयिको भावः स्कन्धपरमाणूनां
Jain Education in
For Private & Personel Use Only
W
airtelibrary.org
Page #166
--------------------------------------------------------------------------
________________
प्रशमरतिः
हारि. वृत्तिः
RISKOSHUSHA
लोकस्थानादि
॥४२॥
वर्णरसादिपरिणामः, पारिणामिके परमाणु (त्वादि) इत्यजीवाः पञ्चधा । जीवाः सर्वभावानुगाः-यथासम्भवं न्यादिभाववन्त इति ॥ २०९॥
॥इति षविधं द्रव्यम् ॥ अथ कोऽयं लोक इत्याशङ्कते-किं द्रव्यान्तरमुतान्यत्किंचिदित्याहजीवाजीवा द्रव्यमिति षविधं भवति लोकपुरुषोऽयम् । वैशाखस्थानस्थः पुरुष इव कटिस्थकरयुग्मः॥२१०॥ तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् । स्थालमिव च तिर्यग्लोकमूर्ध्वमथ मल्लकसमुद्गम् ॥२१॥ सप्तविधोधोलोकस्तिर्यग्लोको भवत्यनेकविधः। पञ्चदशविधानः पुनरूद्मलोकः समासेन ॥ २१२॥ लोकालोकव्यापकमाकाशं मर्त्यलौकिकः कालः। लोकव्यापि चतुष्टयमवशेषं त्वेकजीवो वा ॥ २१३॥
जीवाजीवा इति षड्विधं द्रव्यं भवति, स च षड्विधः द्रव्यसंयोगः आधाराधेयरूपो लोकपुरुषः, अयं निगद्यते । सच संस्थानतो वैशाखस्थानस्थो-विवृतपादस्थानस्थितः पुरुष इव-नर इव । कीदृशः?-कटिस्थकरयुग्म:-कटि प्रदेशस्थापितहस्तद्वयः, विवृतपादभ्राम्यमाणनराकार इति ॥२१०॥ अत्र स्थालमिव चेत्यत्र चकारो न दृश्यते आदर्शकेषु, तं च विना छन्दो न पूर्यते, तत्त्वं श्रुतविदो विदन्ति । तत्र-पुरुषेऽधोलोक-सप्तनरकपृथ्वीरूपं अधोमुखमल्लकसंस्थानं-अवाड्मखशरावाकारं वर्णयन्ति-प्रतिपादयन्ति, स्थालमिव च-वृत्तभाजनाकारं, किं तत् ?-तिर्यग्लोक-मध्यलोक, ऊर्ध्वलोकमथ मल्लकसमुद्शरावसंपुटाकारमिति ॥ २११ ॥ सप्तविधः-सप्तप्रकारो भवत्यधोलोकः, तत्र हि धर्माद्याः सप्त पृथिव्योऽधोऽधो विस्तृताः।
॥४२॥
USES
Jain Education
a
l
For Private Personel Use Only
Mainelibrary.org
Page #167
--------------------------------------------------------------------------
________________
प्र.र.८
तिर्यग्लोको भवत्यनेकविधः, तत्र ह्यसंख्येया द्वीपसमुद्राः । पञ्चदशविधानः - पञ्चदशप्रकारः पुनरूर्ध्वलोकः समासेनसंक्षेपेण, तत्र हि द्वादश कल्पाः ग्रैवेयकाश्च नवेत्येकः पश्चो (ञ्चानु) तराणीत्येकः सिद्धिश्चेति पञ्चदशेति ॥ २१२॥ लोकालोकयोः समयप्रसिद्धयोर्व्यापकमाकाशं, तत्प्रमाणमित्यर्थः । मर्त्यलोकभवः कालः । लोकव्यापि चतुष्टयं चतुर्दशरज्वात्मकाकाशखण्डव्यापि द्वयोराकाशकालयोरुद्धरितं धर्मास्तिकायादिकं । अवशेषं तु- सर्वलोकस्यासंख्येय भागादिकं एकजीव :- पृथिव्यादिको व्यानोतीतिशेषः, वाशब्दात् समस्तलोकं व्याप्नोति, केवलिसमुद्घाते केवली, न पुनरन्य इति । अन्ये त्ववशेषमिति पदं चतुष्टयस्य विशेषणं कृत्वा व्याख्यान्ति - एकजीवो लोकं व्याप्नोति केवलिसमुद्घाते, वाशब्दादजीवोऽप्यचित्तमहास्कन्ध इत्यपि ॥ २१३ ॥
धर्माधर्मा काशान्येकैकमतः परं त्रिकमनन्तम् । कालं विनाऽस्तिकाया जीवमृते चाप्यकर्तॄणि ॥ २१४ ॥ धर्माधर्माकाशानि त्रीणि एकैकमिति - एकैकद्रव्यरूपाणि, अत-एतस्मात् परं व्यतिरिक्तं त्रिकं - कालपुद्गलजीवास्तिकायात्मकमनन्तं - अनन्तप्रमाणं । कालं विना - कालमन्तरेण पञ्च अस्तिकायाः - प्रदेशसमूहाः, अयमर्थः - धर्माधर्मलोकाकाशैकजीवप्रदेशा असंख्याः, पुद्गला अनन्ता इति । जीवमृते चापि - जीवास्तिकायं विना अन्यद्रव्याणि पञ्चाप्यकर्तृणि-न सुखदुःखादेः कारणानि, जीव एव सुखदुःखकारी, अकर्तृत्वे सति संसाराभावप्रसङ्गादिति ॥ २१४ ॥
Jain Education national
धर्मादिद्रव्योपकारमाह
धर्मो गतिस्थितिमतां द्रव्याणां गत्युपग्रहविधाता । स्थित्युपकर्ताऽधर्मोऽवकाशदानोपकृद्गमनम् ॥ २१५ ॥
लोकवि
चारः
jainelibrary.org
Page #168
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि.वृत्तिः
धर्माद्युपकाराः
धर्मो-धर्मास्तिकायो, गतिस्थितिमतां द्रव्याणां यथासंभवं सम्बन्धः कार्यः, तत्र गतिपरिणतानां द्रव्याणां-जीवपुद्गलानां गत्युपग्रहस्य विधाता-कर्ता धर्मास्तिकायः। स्थितिपरिणतानां तु स्थित्युपकर्ताऽधर्मास्तिकायः । तथा अवकाशदानोपकृद्अवगाहतां च द्रव्याणामवकाशदानमुपकरोति, किं तत् ?-गगनं-आकाशास्तिकाय इति ॥ २१५ ॥
अथ पुद्गलद्रव्यस्य के उपकारा इत्याहस्पर्शरसवर्णगन्धाः शब्दो बन्धोऽथ सूक्ष्मता स्थौल्यम । संस्थानं भेदतमश्छायोद्योतातपश्चेति ॥ २१६॥ कर्मशरीरमनोवाग्विचेष्टितोच्यासदुःखसुखदाः स्युः। जीवितमरणोपग्रहकराश्च संसारिणः स्कन्धाः॥२१७॥ स्पर्शो-गुरुलघुमृदुकठिनशीतोष्णस्निग्धरूक्षभेदादष्टविधः, तिक्तकटुकषायाम्लमधुरभेदात्पञ्चविधो रसः, एवं कृष्णादिः पञ्चधा वर्णः, सुरभीतरभेदो गन्धः, कृतद्वन्द्वाः, एते चित्रभेदाः पुद्गलद्रव्यस्योपकार का] इति शेषः । शब्दोऽनेकप्रकारः, सोऽपि तस्यैवोपकारः, एवं सर्वत्र योजना, बन्धः कर्माणूनां आत्मप्रदेशैः सह, अथ पूरणे, सूक्ष्मता-सूक्ष्मपरिणामः, यत्सद्भावे पुद्गलाः साक्षादिन्द्रियैर्न गृह्यन्ते, तथा स्थौल्यं-स्थूलता, यत्सद्भावे ग्रहणधारणयोग्याः स्कन्धाः, तथा संस्थानं वृत्तव्यस्रचतुरस्रायतपरिमण्डलभेदात् प्रसिद्धस्वरूपात पंचधा, तथा भेदो-द्विधाभावो-व्यादि (परमाणु) स्कन्धानां पृथक्पृथग्भवनं, तमःअन्धकारः छाया-शीता आह्लादकारिणी, उद्योतो रत्नादिसमुद्भवः, आतपो-दिनकरतापः, भेदादयः पञ्चापि कृतद्वन्द्वाः । सर्वेऽप्येते पुद्गलद्रव्यस्योपकारा युक्त्यागमप्रतिपाद्याः ॥२१६ ॥ तथा कर्म-ज्ञानावरणादि शरीरं-औदारिकादि मनोमनोवर्गणाः वाग-द्वीन्द्रियादिभिरुच्चार्यमाणा विचेष्टितानि-विविधव्यापारा ग्रहणोत्क्षेपणाकुञ्चनादयः उच्छासः-आनपानी,
॥४३॥
Jain Education
ainelibrary.org
a
For Private Personal Use Only
l
Page #169
--------------------------------------------------------------------------
________________
Jain Educatio
दुःखं सुखं च प्रतीतं, एतानि कर्मादीन्यष्टौ पदानि कृतद्वन्द्वानि ददति - कुर्वन्ति ये ते तथा । तथा जीवितं - आयुः, तदपि पौगलिक मार्हतानां जीवितोपष्टम्भहेतवो वा - अन्नपानादयः, मरणं-प्राणत्यागलक्षणं, तदपि पुद्गलशाटात्मकत्वात्पौद्गलिकं, | मरणहेतवो वा शस्त्राग्निविषादयः, उपग्रहः - सौभाग्यादृश्यीकरणधारास्तम्भादयः, एतांस्त्रीनपि कृतद्वन्द्वान् कुर्वन्ति - विदधतीति तत्कराः संसारिणो - जीवस्य, स्कन्धाः - प्रभूताणुसमुदायाः, न तु द्व्यणुकादयः स्कन्धाः, तेषां अत्र कार्येषु अनुपयोगित्वात्, स्युः - भवेयुरिति क्रिया सर्वपदेषु योज्या इति ॥ २१७ ॥
अथ कालकृतोपकारप्रदर्शनायाह
परिणाम वर्तनाविधिपरापरत्वगुणलक्षणः कालः । सम्यक्त्वज्ञानचारित्रवीर्यशिक्षागुणा जीवाः ॥ २९८ ॥ परिणामश्च वर्तनाविधिश्च परापरत्वं च तानि तथा तान्येव गुणा-लक्षणं यस्य कालस्य स परिणामवर्तनाविधिपरापरत्वगुणलक्षणः । क एवंविधः ?, तमाह - कालः । तत्र परिणमनं परिणामो, यथा वर्धतेऽङ्कुरो हीयते वा इत्यादिकः कालजनित उपकारः, वर्तनाया विधिः - प्रकारो वर्तनाविधिः, वर्तत इदं न वर्तते चेदमित्येतदपि कालापेक्षं, अस्मिन् काल इदं प्रवर्तते इदं न प्रवर्तत इति । तथा परत्वमपरत्वं च त्वप्रत्यय उभयत्र योज्यते, इदं च कालकृतं कथं ?, पञ्चाशद्वर्षात्पञ्चविंशतिवर्षोऽपरः- अर्वाग्वर्ती, पञ्चविंशतिवर्षात्पञ्चाशद्वर्षः परः - परवर्तीति । कालः परिणामादिभिर्यथोकैर्लक्ष्यत इत्यर्थः । अथ जीवद्रव्यं केनोपकारेणोपकुरुते ? । अत्राजीवपदव्याख्याने यज्जीवपदव्याख्यानं तद्द्रव्यव्याख्याप्रस्तावात् । सम्यक्त्वादयो गुणा येषां ते तथा, जीवाः, तत्राद्यास्त्रयः प्रसिद्धाः, वीर्य - शक्तिविशेषः, शिक्षा - ग्रहणासेवनरूपेति ॥ २९८ ॥ ( ग्रंथ १३०० )
tional
धर्माद्युप
काराः
v.jalnelibrary.org
Page #170
--------------------------------------------------------------------------
________________
प्रशमरतिः
हारि.वृत्तिः
पुण्यादि
खरूपं
॥४४॥
एवं जीवाजीवावभिधाय सम्प्रति पुण्यापुण्यपदार्थद्वयमाहपुद्गलकर्म शुभं यत् तत्पुण्यमिति जिनशासने दृष्टम् ३। यदशुभमथ तत्पापमिति भवति सर्वज्ञनिर्दिष्टम४॥२१९॥
सूचकत्वात्सूत्रस्य पुद्गलमयं पौगलिकं, किमेवंविधमित्याह-कर्म । तच्च द्वेधा। तत्र यच्छुभं तत् पुण्यमिति जिनशासने दृष्टं । यदशुभं तत् पापम् । अथानन्तर्ये । इति भवति सर्वज्ञनिर्दिष्टं । तत्र पुण्यप्रकृतयः-"सायं उच्चागोयं सत्तत्तीसं तु नामपयडीओ। तिन्नि य आऊणि तहा वायालं पुन्नपयडीओ॥१॥" पापप्रकृतयस्तु यथा-"नाणंतरायदसगं देसण नव मोह|पयइ छवीसं । नामस्स चउत्तीसं तिण्हं एकेक पावाओ ॥२॥"॥२१९ ॥
अथास्रवसंवरौ निरूपयतियोगः शुद्धः पुण्यास्रवस्तु पापस्य तद्विपर्यासः५ । वाकायमनोगुप्तिनिराश्रवः संवरस्तूतः६ ॥ २२० ॥ योगो-मनोवाकायाख्यः, कीदृशः?-शुद्धो-जिनागमपूर्वको व्यापारः, स किं ?-पुण्यस्यास्रवः पुण्यासवः, तु पुनरर्थः, पुण्यवन्धहेतुरिति । पापस्य तद्विपर्यासो-व्यत्ययः, अयमर्थः-अशुद्धो योगः पापस्यास्रव इति । वाकायमनोगुप्तिः-वचनादि-15 गोपनं निराम्रवः-कर्मप्रवेशविकलः संवरस्तूक्तः-संवरो नाम पदार्थोऽभिहित इति ॥ २२०॥
निर्जरा १ बन्ध २ मोक्ष ३ पदार्थत्रयप्रतिपादनार्थमाहसंवृततपउपधानात्तु निर्जरा ७ कर्मसन्ततिबन्धः ८। बन्धवियोगो मोक्ष९स्त्विति संक्षेपान्नव पदार्थाः॥२२१ तपश्चोपधानं च तपउपधानं संवृतस्य तपउपधानं संवृततपउपधानं तस्मात्तु, पाठान्तरे तपउपधानमिति । किं ?-निर्जरा
SECRUCCASSROSALMERICROS
॥४४॥
Jain Education An
a
For Private Personel Use Only
Mainelibrary.org
I
Page #171
--------------------------------------------------------------------------
________________
सम्यक्त्वं
MEROEMORRECRUGRAM
प्राक्तनकर्मशाटः, तत्र तपोऽनशनादि, उपधानं तु योगोद्वहनं । कर्मणो नवस्य सन्ततिः स बन्ध उच्यते । तथा बन्धवियोगो मोक्षः । तु पुनरर्थः । इति संक्षेपान्नव पदार्था इति ॥ २२१॥ ___ एतेष्वध्यवसायो योऽर्थेषु विनिश्चयेन तत्त्वमिति । सम्यग्दर्शनमेतत्तु तन्निसर्गादधिगमावा ॥ २२२ ॥
एतेषु-जीवादिष्वर्थेषु योऽध्यवसायः-परिणामो विनिश्चयेन-परमार्थेन तत्त्वमिति-सत्यं तथ्यं सद्भूतमित्यर्थः । एतत् सम्यग्दर्शन-सम्यक्त्वमभिधीयते । एतच्च निसर्गाद्वा लभ्यते अधिगमाद्वेति ॥ २२२ ॥ ___एतयोरेव व्यत्ययेन पर्यायानाहशिक्षाऽऽगमोपदेशश्रवणान्येकाथिकान्यधिगमस्य । एकार्थः (\)परिणामो भवति निसर्गः खभावश्च ॥२२३॥
शिक्षा-जिनधर्माभ्यासः आगमः-पाठः उपदेशः-आप्तवचनं श्रवणं-आकर्णनं, एषां द्वन्द्वः। तान्येकार्थिकान्यधिगमस्य, एकार्थे-एकस्मिन्नर्थे सम्यक्त्वलक्षणे यः परिणामः-परिणतिविशेषः स भवति निसर्गः, स्वभावश्च-स्वस्य-आत्मनस्तेन तेन रूपेण भवनं इति भावना ॥ २२३ ॥
एतन्निगमनं विपक्षं प्रतिपादयन् उत्तरसंबन्धं चाहएतत्सम्यग्दर्शनमनधिगमविपर्ययौ तु मिथ्यात्वम् । ज्ञानमथ पञ्चभेदं तत् प्रत्यक्षं परोक्षं च ॥ २२४ ॥ एतत्सम्यग्दर्शनं लेशतोऽभिहितं, यः पुनरनधिगमो-योऽनध्यवसायो १ यश्च विपर्ययो-विपरीतार्थयाहिप्रत्ययः २ तुश
Jain Educationala
For Private & Personel Use Only
50
ainelibrary.org
Page #172
--------------------------------------------------------------------------
________________
N
प्रशमरतिः ब्दात्संशयश्च३, एतत्रयमपि मिथ्यात्वमभिधीयते । ज्ञानमथ पञ्चभेदं मत्यादिभेदात् समासतः, प्रत्यक्षं च परोक्षं च वक्ष्य
ज्ञानभेदादि हारि.वृत्तिः
माणस्वरूपमिति ॥ २२४॥
तदेवाह॥४५॥
तत्र परोक्षं द्विविधं श्रुतमाभिनिबोधिकं च विज्ञेयम् । प्रत्यक्षं त्ववधिमनःपर्यायौ केवलं चेति ॥ २२५ ।।
तत्र-तयोर्मध्ये परोक्षं द्विविधं-द्विभेदं श्रुतं-श्रुतज्ञानं आभिनिबोधिकं-मतिज्ञानं विज्ञेयम् । प्रत्यक्षं पुनरवधिमनःपर्यायौ केवलं चेतीति-त्रिविधे (धमि) ति च सुबोधमिति ॥ २२५ ॥
एषामुत्तरभेदविषयादिभिर्भवति विस्तराधिगमः। एकादीन्येकस्मिन् भाज्यानि त्वाचतुर्म्य इति ॥ २२६॥ एषां-मत्यादिज्ञानानां उत्तरभेदा-अष्टाविंशतिचतुर्दशविधषविधद्विविधएकभेदादयो, विषयो-गोचरो मतिश्रुतयोः सामान्यद्रव्येष्वसर्वपर्यायेषु अवधिज्ञानस्य रूपिषु मनःपर्यायज्ञानस्य मनोगतद्रव्येषु केवलस्य सर्वद्रव्यपर्यायेषु, आदि
शब्दात् स्वरूपलाभक्रमक्षेत्रादिपरिग्रहः, समासस्त्वेवं-उत्तरभेदाश्च विषयाश्च ते आदिर्येषां ते तथा तैरुत्तरभेदविषयादिभिः ४ करणभूतैर्भवति-जायते विस्तराधिगमो-विस्तरपरिच्छेदः । तथा एकद्वित्रिचतुःसंख्यानि एकस्मिन् जीवे भाज्यानि तु-विक-18 दिल्पनीयानि पुनः आचतुर्व्यः-चत्वारि यावत् , एकस्मिन् जीवे एकं मतिज्ञानं शास्त्रपाठश्रवणाभावात् , तत्त्वतस्तु मतिश्रुते ॥४५॥
सर्वत्र, तथा द्वे मतिश्रुते, तथा त्रीणि मतिश्रुतावधिज्ञानानि, तथा चत्वारि मतिश्रुतावधिमनःपर्यायज्ञानानि, नतु पञ्च, केवलज्ञाने सत्येषामभावादिति ॥ २२६ ॥
AGARALA
l
Jain Education
For Private Personal Use Only
inelibrary.org
onal
Page #173
--------------------------------------------------------------------------
________________
ज्ञानाज्ञाने चारित्रं च
__ अथ सम्यग्ज्ञानमिथ्याज्ञानयोः किंकृतो विशेषः?सम्यग्दृष्टानं सम्यग्ज्ञानमिति नियमतः सिद्धम् । आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्तम् ॥ २२७॥
सम्यग्दृष्टेः-क्षायिकादित्रिविधदर्शनिनो ज्ञानं-वस्तुपरिच्छेदः सम्यग्ज्ञानमिति नियमतो-नियमेन सिद्धं । किं तदित्याहआद्यत्रयं-मतिश्रुतावधिरूपं अज्ञानमपि-विपरीतबोधोऽपि भवति-जायते । कीदृशं सत्-मिथ्यात्वसंयुक्तं-मिथ्यात्वोदयोपरक्तस्वभावं, अयमर्थः-तदेव मत्यादिविपर्ययमज्ञानत्रयं भण्यते, मत्यज्ञानं श्रुताज्ञानं विभङ्गमिति । जीव १ उपयोग २भाव ३ द्रव्याणी ४ त्यधिकाराश्चत्वारः ॥ २२७ ॥
चारित्रमधुनासामायिकमित्याचं छेदोपस्थापनं द्वितीयं तु । परिहारविशुद्धिः सूक्ष्मसंपरायं यथाख्यातम् ॥ २२८॥ सामायिक-समशत्रुमित्रभावं प्रथमचरमतीर्थकरयोरित्वरं मध्यमविदेहजिनानां च यावज्जीवमित्येवंरूपमाद्यं १ पूर्वपर्यायच्छेदादुत्तरपर्यायोपस्थापनं द्वितीयं २ तत् पुनराद्यन्तजिनतीर्थयोः। परिहारविशुद्धिकं-परिहारेण-आचाम्लवर्जिता(ना)हारेण विशुद्धिः-कर्मक्षयो यत्र तत्तथा, तत्केषां भवति?-अधीतनवमपूर्वतृतीयाचारवस्तुनां साधूनां गच्छविनिर्गतानां परिहारिककहाल्पस्थितत्वेन त्रिधास्थितानां ग्रीष्मशिशिरवर्षासु चतुर्थादिद्वादशान्तभक्तभोजिनाम्,(पारणे)आचाम्लेनैव परिहारिकाणां, तथा
Jain Educatio
n
al
For Private & Personel Use Only
Orjainelibrary.org
Page #174
--------------------------------------------------------------------------
________________
स्थापना
मोक्षसाध-- नता
प्रशमरतिः ताअनुपहारिकाणां कल्पस्थितस्य च प्रतिदिनमाचाम्लभोजनं, एकैकस्य एकैकस्य वर्गस्य पण्माहारि. वृत्तिः सावधिकतपोऽनुष्ठानमिति, पारिहारिकं चाष्टादशभिर्मासैनिष्पद्यते, ततो गच्छमनुप्रविशन्ति पी० जघ च०
|शिशि० ज छ० । म अ०। उद० ॥४६॥ तदेव वा पुनस्तपः कुर्वन्ति ३, सूक्ष्मः-अत्यन्तकिट्टीकृतः संपरायो-लोभो यत्र तत् , सूक्ष्मसंप-17
रायगुणस्थानवत्यैव ४ यथाख्यातं-अकषायं उपशान्तादिगुणस्थानचतुष्टय इति ॥ २२८ ॥ सर्वत्र पारणे आयंबिलं
इत्येतत्पञ्चविधं चारित्रं मोक्षसाधनं प्रवरम् । नैकैरनुयोगनयप्रमाणमार्गः समनुगम्यम् ॥ २२९ ॥ इति-एतेन प्रकारेण एतत्-समीपवर्ति पञ्चविधं चारित्रं मोक्षसाधनं प्रवरमिति प्रतीतं । नैकैरित्यसमासोऽयं, अनेकैःबहुभिः प्रकारः । किंभूतैः?-अनुयोगाश्च-अनुयोगद्वाराणि उपक्रमादीनि, किं कतिविधमित्यादीनि वा, नयाश्च-नैगमादयः, प्रमाणानि च-प्रत्यक्षादीनि तानि तथा तेषां मार्गास्तैः समनुगम्यं-ज्ञेयं इति ॥ २२९॥
एतत् सम्यग्दर्शनादित्रयं मोक्षसाधकमिति कथयतिसम्यक्त्वज्ञानचारित्रसंपदः साधनानि मोक्षस्य । ताखेकतराभावेऽपि मोक्षमार्गोऽप्यसिद्धिकरः ॥२३०॥ पूर्वद्वयसम्पद्यपि तेषां भजनीयमुत्तरं भवति । पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिद्धः॥ २३१॥
सम्यग्दर्शनादिसम्पदः-संपत्तयः, किं?-साधनानि-जनकानि वर्तन्ते, कस्य ?-मोक्षस्य-मुक्तेः । तासु-सम्पत्सु मध्ये एकतरस्याः-सम्यग्दर्शनादिसम्पदः अन्यतरस्या अभावे-असत्तायां । अपिः पूरणे। मोक्षमार्गोऽपि-मुक्तिपापकोऽपि असिद्धिकरः-मोक्षप्राप्तेरकर्ता, देवलोकादिप्राप्तिकारी भवत्येव विकलोऽपि इति गम्यम् ॥ २३० ॥ पूर्वद्वयसम्पद्यपि-दर्शनज्ञान
PASAURORLOG HO
ISISMEERUECAUSA
॥४६॥
Jain Education
a
l
For Private Personal Use Only
Amainelibrary.org
Page #175
--------------------------------------------------------------------------
________________
सम्पत्तावपि तेषां-तद्वतां भजनीयं-विकल्पनीयं भवति, कदाचिदस्ति कदाचिन्नास्ति । किं तत्-उत्तरं-चारित्रं, अविरतदेशविरतानामपि सद्भावात् , अन्यथा तेषामभाव एव स्यात् । उत्तरलामे पुनः-चारित्रलाभे तु पूर्वद्वयलाभः-सद्दर्शनज्ञानसद्भावः सिद्धो भवति-निश्चयेन जायत एव, चारित्रिणां सम्यक्त्वज्ञाने नियते एव भवत इति ॥ २३१॥
धर्मावश्यकयोगेषु भावितात्मा प्रमादपरिवर्जी । सम्यक्त्वज्ञानचारित्राणामाराधको भवति ॥२३२॥
आराधनाश्च तेषां तिस्रस्तु जघन्यमध्यमोत्कृष्टाः । जन्मभिरष्टव्येकैः सिद्ध्यन्त्याराधकास्तासाम् ॥२३३ ॥ | तासामाराधनतत्परेण तेष्वेव भवति यतितव्यम् । यतिना तत्परजिनभत्त्युपग्रहसमाधिकरणेन ॥२३४॥ |
प्रमादपरिवर्जी जीवो ज्ञानादीनामाराधको भवति। कीदृशः?-भावितात्मा । केषु?-धर्मावश्यकयोगेषु स्पष्टार्थमेवेति ॥ २३२ ॥ आराधनाश्च-निष्पादनाश्च तेषां-दर्शनादीनां । कियत्यः-तिम्रस्तु । केन रूपेण ?-जघन्यमध्यमोत्कृष्टरूपा वर्तन्ते । कैः?-जन्मभिः । कियत्संख्यैः?-अष्टव्येकैः। ततः किं ?-सिध्यन्ति-मोक्षं यान्ति, जघन्येनाष्टभिः मध्यमेन त्रिभिः उत्कृष्टेनैकेन । क एते ?-आराधकाः जीवाः । कासां ?-तासां-ज्ञानादिसम्पदामिति ॥२३३ ॥ तदाराधकेन यादृशेन भाव्यं तदाह-तासां-ज्ञानादिसम्पदा आराधनतत्परेण-तत्सेवादत्तावधानेन तेष्वेव-सम्यक्त्वादिष्वेव भवति यतितव्यं । केन?-यतिना-साधुना का । केन कारणभूतेन ?-तत्परजिनभक्त्युपग्रहसमाधिकरणेन-तत्परा-ज्ञानाधाराधनपरायणाः सामर्थ्यात् साध्वादयस्ते च जिनाश्च ते तथा तेषु भक्तिश्च-बहुमान उपग्रहश्च-भक्तपानदानादिरूपः समा|धिश्च-स्वास्थ्यं तेषां करणं-क्रिया तेनेति ॥ २३४ ॥
Jain Education
For Private
Personal Use Only
Kanelibrary.org
Page #176
--------------------------------------------------------------------------
________________
ANGREGA
शान्तवर्णनं
खाभिकालादिति द्विताइव मूक
प्रशमरतिः त गुणवतो यदिहैव स्यात्तदायद्वयेनाहहारि वृत्तिः खगुणाभ्यासरतमतेः परवृत्तान्तान्धमूकबधिरस्य । मदमदनमोहमत्सररोषविषादैरधृष्यस्य ॥ २३५ ॥
प्रशमाव्याबाधसुखाभिकांक्षिणः सुस्थितस्य सद्धर्म। तस्य किमौपम्यं स्यात् सदेवमनुजेऽपि लोकेऽस्मिन् ? ॥२३६॥ ॥४७॥
एवंविधसाधोरिहैव किमौपम्यं स्यादिति द्वितीयार्यायां सम्बन्धः, कीदृशस्य ?-स्वगुणानां-ज्ञानादीनामभ्यासस्तत्र रता मतिर्यस्य स तथा तस्य । परवृत्तान्तेषु-परतप्तिषु अन्ध इव मूक इव बधिर इव यस्तस्य । तथा अधृष्यस्य-अधर्षणीयस्य । कैः ?-मदादिभिः कृतद्वन्द्वैः षड्भिर्दोषैः सुगमार्थैरिति ॥ २३५ ॥ प्रशम एवाव्याबाधसुख-सकलबाधारहितं शर्म तस्याभिकांक्षिणः । पुनः किंविशिष्टस्य ?-सुस्थितस्य-सदा स्थितिमतः । व?-सद्धर्मे-सदाचारे । तस्य किमौपम्यं ?-किं साधर्म्य स्यात्-भवेत् । क?-सदेवमनुजेऽपि लोकेऽस्मिन् इति ॥ २३६ ॥
किमिति प्रशमसुखमेव प्रशस्यते इत्याहखर्गसुखानि परोक्षाण्यत्यन्तपरोक्षमेव मोक्षसुखम् । प्रत्यक्षं प्रशमसुखं न परवशं न व्ययप्राप्तम् ॥ २३७॥ निर्जितमदमदनानां वाकायमनोविकाररहितानाम् । विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् ॥२३८॥
स्वर्गेति स्पष्टा ॥ २३७ ॥ निर्जितेति सुबोधमेव ॥ २३८ ॥ शब्दादिविषयपरिणाममनित्यं दुःखमेव च ज्ञात्वा। ज्ञात्वा चरागदोषात्मकानि दुःखानि संसारे॥२३९॥ ग्रंथ१४०० स्वशरीरेऽपि न रज्यति शत्रावपि न प्रदोषमुपयाति । रोगजरामरणभयैरवाधितो यः स नित्यसुखी ॥ २४०॥
| ॥४७॥
Jain Education
For Private Personal use only
Page #177
--------------------------------------------------------------------------
________________
*
शान्तवर्णनं
H*
धर्मध्यानाभिरतस्त्रिदण्डविरतस्त्रिगुप्तिगुप्तात्मा। सुखमास्ते निर्द्वन्द्वो जितेन्द्रियपरीषहकषायः॥२४१॥ | विषयसुखनिरभिलाषः प्रशमगुणगुणाभ्यलंकृतः साधुः। द्योतयति यथा न तथा सर्वाण्यादित्यतेजांसि ॥२४॥
शब्दादीनां विषयाणां परिणामस्तं ज्ञात्वेति सम्बन्धः। कीदृशं?-अनित्यं-अन्यथाभवनरूपं । कथम्?-एते विषयाः शुभा अशुभभावं यान्ति, अशुभाः शुभभावं यान्तीति । दुःख-दुःखकारणमेव च ज्ञात्वा-बुद्धा । ततो ज्ञात्वा च रागदोषात्मकानि दुःखानि । क?-संसारे ॥ २३९ ॥ यत एवमतः सुसाधुः किम् ?-स्वशरीरेऽपि न रज्यति-रागं न करोति । तथा शत्रावपि-अपकारकेऽपि न प्रदोष-प्रद्वेषमुपयाति-सामीप्येन गच्छति । तथा अव्यथितः-अपीडितः। कैरित्याह-रोगादि-13 मिर्भयैः । य एवंविधः स नित्यसुखीति ॥ २४०॥ तथा धर्मध्यानेऽभिरतः । तथा त्रिदण्डविरतो-दुष्टमनोवाक्वायत्रयानिवृत्तः । तथा त्रिगुप्तिगुप्तात्मा-मनोगुश्यादिभिः रक्षितजीवः । सुखमास्ते-एवंविधः सुखेन तिष्ठति । निर्द्वन्द्वो-निर्गताशेषकलहः । तथा जितेन्द्रियकषायपरीषह (परीषहकषायः) इति सुगममिति ॥२४१॥ विषयसुखनिरभिलाषः-शब्दादिसङ्गनिःस्पृहः प्रशमगुणगणाभ्यलंकृतो-विभूषितः साधुर्यथा द्योतयति न तथा सर्वाण्यादित्यतेजांसि-देवप्रभाः । किलैवंविधसाधूनां केवलावधयः सम्भाव्यन्ते, अतः परैरनभिभवनीयं च तेजः संभाव्यते ॥ २४२॥
॥इति चरणाधिकारः॥ अयं च साधुः प्रशमवानेव शीलाङ्गाराधको भवतिसम्यग्दृष्टिानी विरतितपोध्यानभावनायोगैः। शीलाङ्गसहस्राष्टादशकमयत्नेन साधयति ॥ २४३ ॥
GUYSŁOGUAGS%
Jnin Educa
t
ional
For Private Personal use only
linelibrary org
Page #178
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥ ४८ ॥
Jain Education
धर्माद्भूम्यादीन्द्रियसंज्ञाभ्यः करणतश्च योगाच । शीलाङ्गसहस्राणामष्टादशकस्य निष्पत्तिः ॥ २४४ ॥ सम्यष्टिस्तथा ज्ञानी साधुरयलेन - सुखेनैव साधयति - निष्पादयति । किं तत् ? - शीलाङ्गसहस्राणामष्टादशकं २ तत् । कैरित्याह - विरति :- पापविरमणं तपः - अनशनादि ध्यानं - धर्मध्यानादि भावना - अनित्याद्या योगा - आवश्यकव्यापाराः एतैः
क। ६००० का ६००० अ । ६०००
कृतद्वन्द्वैः करणभूतैरिति । इयं स्थापना, चारणा पुनरियं न करेइ मणेणं आहार सण्णा
म । २००० वा । २००० का । २०००
। आ । ५०० भ । ५००। मेहु । ५०० प
५००
फा । १०० र । १०० । घ्रा । १०० च । १०० श्री । १०० ॥ पु । १० आ । १० ते । १० वा १० व । १० वे । १० ते । १० चो । १० पं । १० अ । १० खं । १ अ । २ म । ३ मु । ४ त । ५ सं । ६ स । ७ सो । ८ आ ९ वं ॥ १० ॥
विप्पजढो फासिंदियसंवुडे पुढविकायसंरक्खणपरे खंतिसंपन्ने इत्याद्य
भ्यू वक्तव्येति ॥ २४३ ॥ चारणाकारणप
ट्पदप्रतिपादनपरेयमार्या कथ्यते तानि च षट् पदान्यधस्तात् पूर्वोक्तैर्यन्त्र के विचार्याणि - धर्मात् - क्षान्त्यादिकात् भूम्यादिपृथिव्यादि इन्द्रियाणि - स्पर्शनादीनि संज्ञा - आहाराद्याः ततः पदत्रयस्य द्वन्द्वः । करणतश्च - मनःप्रभृतिकात्, योगात्करणकारण अनुमितिस्वरूपात्, शीलाङ्गसहस्राणां अष्टादशकस्य पूर्वोक्तयुक्त्या निष्पत्तिरिति ॥ २४४ ॥
शीलार्णवस्य पारं गत्वा संविग्न सुगम मार्गस्य । धर्मध्यानमुपगतो वैराग्यं प्राप्नुयाद्येोग्यम् ॥ २४५ ॥ तदेवं शीलार्णवस्य—महाशीलसमुद्रस्य पारं - पर्यन्तं गत्वा । कीदृशस्य ? - संविग्नैः - सुसाधुभिः सुगमः - सुप्राप्यो मार्गः -
शीलांगानि
1186 11
Inelibrary.org
Page #179
--------------------------------------------------------------------------
________________
धर्मध्यान
भेदार
| पन्थाः, पाठान्तरतः पार:-पर्यन्तो वा यस्य स तथा । तस्य किमित्याह-प्राप्नुयात् लभते। किम् ?-वैराग्यम् । कीदृशम् ?| योग्य-उचितम् । तथा कीदृशः साधुरित्याह-उपगतः। किं तत् ?-धर्मध्यानमिति ॥ २४५ ॥
॥ इति शीलाङ्गाधिकारः॥
तच्च धर्मध्यानं चतुर्धा पाहआज्ञाविचयमपायविचयं च सद्ध्यानयोगमुपसृत्य । तस्माद्विपाकविचयमुपयाति संस्थानविचयं च ॥२४६॥ आप्तवचनं प्रवचनं चाज्ञा विचयस्तदर्थनिर्णयनम् । आस्रवविकथागौरवपरीषहाद्यैरपायस्तु ॥ २४७ ॥ अशुभशुभकर्मपाकानुचिन्तनार्थो विपाकविचयः स्यात् । द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्तु ॥२४८॥ जिनवरवचनगुणगणं संचिन्तयतो वधाद्यपायांश्च । कर्मविपाकान् विविधान संस्थानविधीननेकांश्च ॥२४९॥
आज्ञाविचयमाद्यं अपायविचयं द्वितीयं सद्ध्यानयोग-सद्गुद्धिसम्पर्कमुपसृत्य-प्राप्य तस्मात् तदनन्तरं विपाकविचयंतृतीयं भेदं धर्मध्यानस्योपयाति-प्राप्नोति । संस्थानविचयं च चतुर्थभेदमिति ॥२४६॥ एतानेव लेशतो व्याचष्टेआप्तस्य-रागादिरहितस्य वचनमाप्तवचनं प्रवचनं च, किम् ?-आज्ञा, तस्या विचयः कः?, उच्यते, तदर्थनिर्णयनं, तस्या-1 आज्ञाया अर्थो-वाच्यः २ तस्य निर्णयनमिति। आम्रवाः-प्राणातिपातादयः विकथाः-स्त्रीकथाद्याः गौरवाणि-ऋद्धिप्रभृतीनि परीषहाः-शुदादयः एतदाद्यैरनुष्ठानैःशास्त्रनिषिद्धैर्योऽपायस्त्वैहिका पारत्रिकश्च,चिन्त्यते धर्मार्थिना सोऽपायविचयः स्यादिति
in Eduent and
Mainelibrary.org
Page #180
--------------------------------------------------------------------------
________________
साध्यवस्था
प्रशमरतिः सम्बन्ध इति ॥२४७॥ तृतीयचतुर्यभेदयोः स्वरूपमाह-अशुभानि च यशीतिप्रमाणानि पूर्वोक्तानि शुभानि द्विचत्वारिंशत्यहारि. वृत्तिः माणानि च तानि च तानि कर्माणि च तेषां पाका-विपाका रसविशेषा एकद्वित्रिचतुःस्थानिकाः कथ्यमानकटुकमधुररसोनीय
मानस्वरूपास्तेषामनुचिन्तनमेवार्थो-वाच्यं यस्य स तथा। क एवंविधो?-विपाकविचय इति तृतीयभेदः स्यादिति । द्रव्याणि ॥४९॥
काषट् क्षेत्रम्-ऊवाधस्तिर्यग्लक्षणं तयोराकाराः-आकृतयस्तासामनुगमनं-चिन्तनं । तत्किं?-संस्थानविचयस्तु स्यादिति चतुर्थ
भेद इति ॥२४८॥ एकैकभेदं चिन्तयतो यत्स्यात्तदाह-तस्य शीलधारिणो जिनवरवचनगुणगणं प्रथममाज्ञाविचयं १ वधाद्यपायांश्च चिन्तयतो द्वितीयमपायविचयं २ कर्मविपाकान् विविधान् विचिन्तयतस्तृतीयं कर्मविपाकविचयं ३ संस्थानविधीननेकांश्च चतुर्थ संस्थानविचयमिति ॥ २४९ ॥
अग्रेतनानि साधुविशेषणान्याहनित्योद्विग्नस्यैवं क्षमाप्रधानस्य निरभिमानस्य । धुतमायाकलिमलनिर्मलस्य जितसर्वतृष्णस्य ॥ २५०॥ तुल्यारण्यकुलाकुलविविक्तबन्धुजनशत्रुवर्गस्य । समवासीचन्दनकल्पनप्रदेहादिदेहस्य ॥ २५१॥ आत्मारामस्य सतः समतृणमणिमुक्तलेष्टुकनकस्य । स्वाध्यानध्यानपरायणस्य दृढमप्रमत्तस्य ॥ २५२॥ अध्यवसायविशुद्धेः प्रशस्तयोगैर्विशुध्यमानस्य । चारित्रशुद्धिमार्गमवाप्य लेश्याविशुद्धिं च ॥ २५३ ॥ तस्यापूर्वकरणमथ घातिकर्मक्षयैकदेशोत्थम् । ऋद्धिप्रवेकविभववदुपजातं जातभद्रस्य ॥ २५४ ॥ नित्योद्विग्नत्य-संसारस्योपरि उद्वेगं कुर्वतः क्षमाप्रधानस्य निरभिमानस्य-जितकोपाहङ्कारस्य धुतमायाकलिमल:-अपनीत
॥४९॥
Join Education
For Private Personel Use Only
Prainelibrary.org
Page #181
--------------------------------------------------------------------------
________________
र साध्ववस्था
CLOSESC CARLOSOPHORA
मायापापः स चासौ निर्मलश्च स तथा तस्य । जितसर्वतृष्णस्य-निर्जिताशेषलोभस्येति ॥२५०॥ तुल्यौ-समानौ अरण्यकुलाकुलौ प्रदेशौ यस्य जीवस्य स तथा, तत्रारण्यं-अटवी कुलानि-उग्रादीनि तैराकुल:-आकीर्ण इति । विविक्तौ-पृथग्भूतौ बन्धुजनशत्रुवर्गों यस्य स तथा । ततोऽनयोः कर्मधारयस्तस्य । वासी चन्दनं च ते तथा, ताभ्यां कल्पनप्रदेहौ-छेदनविलेपने तावादी येषां ते तथा। समः-तुल्यो वासीचन्दनकल्पनप्रदेहादिषु देहः-शरीरं यस्य स तथा तस्य, इह प्रदेहशब्देनानुलेपनं 'दिह उपचय' इति धातुप्रयोगादिति ॥ २५१॥ आत्मारामस्य-कृतजीवाभिरतेः। सतः-शोभनस्य । समौ-तुल्यौ तृणमणी यस्य स तथा । मुक्त लेष्टुकनके येन स तथा । ततः कर्मधारयस्तस्य । स्वाध्यायध्यानपरायणस्येति व्यक्तं । दृढंअत्यर्थमप्रमत्तस्य-प्रमादरहितस्येति ॥ २५२ ॥ अध्यवसायविशुद्धेः सकाशात् प्रशस्तयोगैः-शुभमनोवाक्कायैर्विशुध्यमानस्यनिर्मलतां गच्छतः। तथा अवाप्य-प्राप्य । काम् ?-चारित्रशुद्धिम् । कीदृशीम् -अग्र्यां-उत्तरोत्तरकालभाविनीं । लेश्या| विशुद्धिं चेति ॥ २५३ ॥ तस्य-यतेः पूर्वोक्तानेकगुणान्वितस्य अपूर्वकरणं-प्राक्तनकर्मक्षयदक्षमुपजातं भवति । अथअनन्तरं । कीदृशम् ?-घातिकर्मणां चतुर्णा क्षयैकदेशः-असमस्तक्षयस्तदुत्थं-तत्प्रभवं । पुनः कीदृशम् ?-ऋद्धेःप्रवेका:-प्रकारा अवधिज्ञानादयस्त एव विभवास्ते विद्यन्ते यत्र तत्तथा।पुनः किंविशिष्टस्य साधोः?-जातभद्रस्य-समुत्पन्नकल्याणस्येति ॥२५४॥
॥इति ध्यानाधिकारः॥ साम्प्रतं तामृद्धिं प्राप्यापि न तस्यां सङ्गं करोतीत्येतदाह| सातर्द्धिरसेष्वगुरुः प्राप्यर्द्धिविभूतिमसुलभामन्यैः। सक्तःप्रशमरतिसुखे न भजति तस्यां मुनिःसङ्गम् ॥२५॥
Jain Education
a
l
ainelibrary.org
Page #182
--------------------------------------------------------------------------
________________
प्रशमरतिः सातं च-सुखं ऋद्धिश्च-विभूतिः रसश्च-अमृतकल्पाहारस्ते तथा तेषु । अगुरुः-गौरवरहितः । तथा प्राप्य-लब्ध्वा ।
निरीहता हारि. वृत्तिः । काम् ?-ऋद्धिविभूति-अणिमा महिमा लघिमा गरिमा ईशित्वं वशित्वं सर्वजनप्रियत्वमित्यादिकाम् । कीदृशीम् ?-असु-15
लभां-दुष्प्रापामन्यैः कापुरुषैः। सक्तः-आसक्तः।क-प्रशमे रतिः प्रशमरतिः सैव सुखं २ तस्मिन् प्रशमरतिसुखे, न-नैव ॥५०॥
भजति-करोति । कम् ?-सङ्गं-रागं । मुनिः-साधुः। व?-तस्याम्-ऋद्धाविति ॥ २५५ ॥
यस्यां सङ्गं न धत्ते मुनिस्तां स्वरूपत आहया सर्वसुरवरद्धिर्विस्मयनीयापि साऽनगारर्द्धः। नार्घति सहस्रभागं कोटिशतसहस्रगुणिताऽपि ॥ २५६ ॥
या सर्वसुरवरर्द्धि:-चतुर्विधेन्द्रविभूतिर्विस्मयनीयाऽपि-जनानन्दकारिणी अपि साऽनगारद्धेः-साधुजनविभूतेः सहस्रभागमपि न-नैवार्घति-नार्घ प्राप्नोति-न तुल्या भवतीत्यर्थः । कीदृश्यपि ?-कोटिशतसहस्रगुणिताऽपि-कोटिलक्षाभ्यस्ताऽपीति ॥ २५६ ॥
यद् तदुपरि तस्य स्यात्तदाहतज्जयमवाप्य जितविघ्नरिपुर्भवशतसहस्रदुष्पापम् । चारित्रमथाख्यातं संप्राप्तस्तीर्थकृत्तुल्यम् ॥ २५७ ॥ शुक्लध्यानाद्यद्वयमवाप्य कर्माष्टकप्रणेतारम् । संसारमूलबीजं मूलादुन्मूलयति मोहम् ॥ २५८ ॥
॥५०॥ तस्या जयः२-विभूत्यनुपजीवनमवाप्य-प्राप्य, को ?-जितविघ्नरिपुः-तिरस्कृतरागादिशत्रुः। संप्राप्तः। किंतत् ?-चारिपत्रम् । कीदृशम् ?-अथाख्यातं-यथा ख्यातं-भण्यते तथा । भवशतसहस्रदुष्प्रापं-बहुकाललभ्यं । तीर्थकृत्तुल्यं-जिनचारित्र
Jain Education
For Private Personel Use Only
u
ainelibrary.org
Page #183
--------------------------------------------------------------------------
________________
सदृशमिति ॥ २५७ ॥ शुक्लध्यानस्याद्यद्वयमवाप्य-पृथक्त्ववितर्क सविचारमिति एकत्ववितर्कमविचारमितिभेदरूपं । किं | करोति ?-मोहमुन्मूलयतीति सम्बन्धः । (ग्रंथ १५००) कीदृशं मोहम् ?-काष्टकप्रणेतारं-नायकं । तथा संसारस्यभवतरोर्मूलबीज-आद्यकारणं, मूलादारभ्योन्मूलयति-क्षपयतीति ॥ २५८ ॥ ___ अथ केन क्रमेण मोहोन्मूलनमित्याहपूर्व करोत्यनन्तानुबन्धिनाम्नां क्षयं कषायाणाम् । मिथ्यात्वमोहगहनं क्षपयति सम्यक्त्वमिथ्यात्वम् ॥२५९॥ सम्यक्त्वमोहनीयं क्षपयत्यष्टावतः कषायांश्च ।क्षपयति ततो नपुंसकवेदं स्त्रीवेदमथ तस्मात् ॥ २६०॥ हास्यादि ततः षटुं क्षपयति तस्माच पुरुषवेदमपि । संज्वलनानपि हत्वा प्रामोत्यथ वीतरागत्वम् ॥२६१॥ सर्वोद्धातितमोहो निहतक्लेशो यथा हि सर्वज्ञः। भात्यनुपलक्ष्यराद्वंशोन्मुक्तः पूर्णचन्द्र इव ॥ २६२॥
पूर्व करोति-प्रथमं विदधाति अनन्तानुबन्धिनाम्नां-तत्संज्ञकानां कषायाणां क्षयं-विनाशं । ततो मिथ्यात्वमोह एव गहनं २ भयानकत्वात् । ततःक्षपयति सम्यक्त्वमिथ्यात्वं-मिश्रमिति ॥ २५९ ॥ सम्यक्त्वं (क्त्वमोहनीयं)-क्षायोपशमिकपुञ्जरूपं चतुर्थगुणस्थानकाद्यप्रमत्तान्तानामन्यतरस्मिन् । अतः क्षपयत्यष्टौ कषायांश्च-द्वितीयतृतीयान् क्षपयति । ततो नपुंसकवेदं स्त्रीवेदमथ तस्मादिति ॥ २६ ॥ तत् षटुं, कीदृशम् ?-हास्यादि, तस्मात्पुरुषवेदमपि । संज्वलनानपि हत्वा क्षपकनेणिक्रमात् प्राप्नोति-लभते अथ वीतरागत्वं-क्षीणमोहो भवति । श्रेणिस्तु-"अणमिच्छमीससम्मं अट्ठनपुंसित्थिवेयछक्कं च । पुंवेयं च खवेइ कोहाईए य संजलणे ॥१॥” इति ॥ २६१॥ ततः सर्वः-अशेषः उद्घातितो-ध्वस्तो मोहो येन
SSSSSSSHOLOGRAR
Jain Education
For Private & Personel Use Only
Arijainelibrary.org
Page #184
--------------------------------------------------------------------------
________________
BA
प्रशमरतिः हारि. वृत्तिः
ध्यानानलप्रभाव:
स तथा। निहतक्लेशः-अपगतदुःखः । यथा हि सर्वज्ञः-सर्वज्ञवद् । भाति-शोभते । न उपलक्ष्यते अनुपलक्ष्यो राहंशोमुखादिविभागस्तेनोन्मुक्तो-दुष्टग्रहांशविकल: पूर्णचन्द्र इव, एवं क्षीणमोहो भातीति दृष्टान्तद्वयमिति ॥ २६२॥
अथ तस्य ध्यानानलः किं करोतीत्याद्वयेनाह
सर्वेधनैकराशीकृतसंदीप्तो ह्यनन्तगुणतेजाः। ध्यानानलस्तपःप्रशमसंवरहविर्विवृद्धबलः ॥२६३॥ क्षपकश्रेणिपरिगतः स समर्थः सर्वकर्मिणां कर्म । क्षपयितुमेको यदि कर्मसंक्रमः स्यात् परकृतस्य ॥२६४॥ परकृतकर्मणि यस्मान्न कामति संक्रमो विभागो वा । तस्मात् सत्त्वानां कर्म यस्य यत्तेन तद्वेद्यम् ॥२६॥
स ध्यानानलः समर्थो वर्तत इति शेषः । किं कर्तुं ?-क्षपयितुं । किं तत्-कर्म । केषां ?-सर्वकर्मिणां-समस्तजीवानामित्याद्वयक्रियाकारकघटना । यदि किं ?-यदि स्याद्-भवेत् । कः?-संक्रमः-संक्रमणं । कस्य ?-कर्म इति विभक्तिलोपाकमणः। कीदृशस्य ?-परकृतस्य-अन्योपात्तस्य । कीदृशो ध्यानानलः?-एक:-अद्वितीयः । पुनः कीदृशः?-सर्वेन्धनानां कर्मणां च एकराशीकरणं-संचयकरणमेकराशीकृतं तेन संदीप्तो-देदीप्यमानः २। हि पूरणे । अयमों-भावेन्धनं कर्म तट्यानं दहति द्रव्येन्धनं काष्ठादि तदनलो दहतीत्येवमत्र द्रष्टव्यम् । तथाऽनन्तगुणं तेजो यस्य सोऽनन्तगुणतेजाः। क एवंविधः?-ध्यानमेवानल:-अग्निर्यथा तपःप्रशमसंवरा एव हविः-घृतं तेन विवृद्धं-विशेषवृद्धिमुपगतं बलं-सामर्थ्य यस्य स तथेति ॥२६३ ॥ तथा क्षपकश्रेणिपरिगत:-क्षपकश्रेणिसंस्थितः । शेषं योजितमेव । अयमत्र भावार्थः-स क्षीणमोहो ध्यानानलेनात्मीयं कर्म दग्ध्वा परकीयमपि दहेत् यदि कर्मसंक्रमः स्यादिति ॥२६४ ॥ न चैतदेवं, यतः-ज कामति
S SOSIOS
Jain Education
S
onal
jainelibrary.org
For Private Personel Use Only
Page #185
--------------------------------------------------------------------------
________________
शेषक्षयावश्यंभावः
संक्रमः-समस्तकर्मप्रवेशो यस्मात्कारणात् । क ?-परकृतकर्मणि विषये । अथ सामस्त्येन मा संक्रामतु, एकदेशेन संक्रमः स्थाद, अत आह-विभागो वा न कामति-एकदेशेनापि न कामति, तस्मात् सत्त्वानां कर्म यस्य यत् तेन तद्वेद्यं, सर्वेषां प्राणिनां मध्ये यद् येन जीवेन बद्धं तत् तेन वेद्यते ॥ २६५ ॥
मोहनीयकर्मक्षयाद्विशेषतः कर्मक्षयोऽवश्यंभावीति दर्शयतिमस्तकशूचिविनाशात्तालस्य यथा ध्रुवो भवति नाशः। तद्वत् कर्मविनाशो हि मोहनीयक्षये नित्यम् ॥२६॥ छद्मस्थवीतरागः कालं सोऽन्तर्मुहर्तमथ भूत्वा । युगपद्द्विविधावरणान्तरायकर्मक्षयमवाप्य ॥२६७॥
भवति । कोऽसौ ?-ध्रुवो विनाशः । कस्य ?-तालस्य-वृक्षविशेषस्य । कुतः?-मस्तकशूचिविनाशात् । तद्वत्-तथा । कर्मविनाशो मोहनीयक्षये भवति नियतमिति ॥ २६६ ॥ छद्मस्थवीतराग:-क्षीणमोहः सोऽन्तमुहूर्तकालं यावदथ भूत्वा-स्थित्वा युगपद्-एककालं द्विविधावरणान्तरायकर्मणां-ज्ञानदर्शनावरणान्तरायाख्यानां पञ्चचतुःपञ्चप्रभेदानां क्षयस्तमवाप्येति ॥२६७॥
इत्थं कर्मक्षयमवाप्य किं प्राप्तवानित्याहशाश्वतमनन्तमनतिशयमनुपममनुत्तरं निरवशेषम् । सम्पूर्णमप्रतिहतं संप्राप्तः केवलं ज्ञानम् ॥ २६८॥ संप्राप्तः केवलं ज्ञानमिति सम्बन्धः। कीदृशं केवलज्ञानम् ?-शाश्वतं-लब्धात्मलाभं सत् सर्वकालभावि । तथा अनन्तंअपर्यवसानं । तथा अनतिशयं-अविद्यमानातिशयं । तथाऽनुपम-अविद्यमानोपर्म । तथा अनुत्तरं-अविद्यमानमुत्तरं ।
SHRS
A
M
For Private Personal Use Only
Jain Educati
.jainelibrary.org
o
nal
Page #186
--------------------------------------------------------------------------
________________
प्रशमरतिः | हारि, वृत्तिः
॥ ५२ ॥
Jain Education I
तथा निरवशेषं परिपूर्णत्वेनोपपत्तेः । तथा परिपूर्ण सकलज्ञेयग्राहित्वात् । तथा अप्रतिहतं सदा प्रतिघातकाभावात् । संप्राप्तः - प्राप्तवान् इति ॥ २६८ ॥
तस्मिन् केवलज्ञाने सति कीदृशः स्यादित्याह
कृत्स्ने लोकालोके व्यतीतसाम्प्रतभविष्यतः कालान् । द्रव्यगुणपर्यायाणां ज्ञाता द्रष्टा च सर्वार्थैः ॥ २६९ ॥ क्षीणचतुष्कर्माशो वेद्यायुर्नामगोत्रवेदयिता । विहरति मुहूर्तकालं देशोनां पूर्वकोटिं वा ॥ २७० ॥
लोकश्चालोकश्च लोकालोकं तत्र । कीदृशे ? - कृत्स्ने परिपूर्णे । व्यतीतसाम्प्रतभविष्यतः कालान्- कालत्रयं, आश्रित्येति | शेषः । द्रव्यगुणपर्यायाणां कृतद्वन्द्वानां, तत्र गुणपर्यायवद्रव्यं, सहभाविनो गुणाः, क्रमभाविनः पर्याया इत्यादिलक्षणभाजां सतां सचेतनाचेतनानां । ज्ञाता विशेषेण । द्रष्टा सामान्येन । सर्वार्थैः सर्वप्रकारैर्यथाऽन्तस्तथा बहिः यथा बहिस्त - थाऽन्तः इत्यादिकैरिति ॥ २६९ ॥ क्षीणचतुष्कर्माशः - अपगताशेषघातिकर्मा । तथा वेद्यायुर्नामगोत्रवेदयिता - भवोपग्राहि| कर्मणामनुभविता । एवंविधः सन् विहरति-भ्रमति । मुहूर्तकालं जघन्येन देशोनां पूर्वकोटिं वा उत्कृष्टत इति ॥ २७० ॥ ननु ज्ञानोत्पत्त्यनन्तरमेव किं न मोक्षं याति ?, यावता एतावन्तं कालं विहरति ?, उच्यते
तेनाभिन्नं चरमभवायुर्दुर्भेदमनपवर्तित्वात् । तदुपग्रहं च वेद्यं तत्तुल्ये नामगोत्रे च ॥ २७९ ॥ चरमभवायुः - चरमभवयोग्यं आयुः अभिन्नं क्षीरोदकवत् संस्थितं केवलिना दुर्भेदं भेत्तुमशक्यम् - अपनेतुमशक्यं ।
केवलस्वरूप
॥ ५२ ॥
Page #187
--------------------------------------------------------------------------
________________
SURSASCASSOCRESCASAS
हेतुमाह-अनपवर्तित्वाद्-अनपवर्तनीयत्वात् । तथा वेद्यं च कीदृशं? तेन-आयुषोपगृह्यते-उपष्टभ्यते तदुपग्रह, 2- समुद्घात: अनपवर्तित्वात् । तथा तेनायुषा तुल्ये-तुल्यके नामगोत्रे चापि । स एव हेतुरिति ॥ २७१ ॥ ____ इति श्रेणिफलप्रतिपादनमार्यापञ्चदशकेन कृतम् । साम्प्रतं केवलिसमुद्घातं योगनिरोधं तत्कालं कर्मक्षयं च से प्रतिपादयन्नाहयस्य पुनः केवलिनः कर्म भवत्यायुषोऽतिरिक्ततरम् । स समुद्घातं भगवानथ गच्छति तत् समीकर्तुम् ॥२७२॥
यस्य पुनः केवलिनः कर्म-कर्मत्रयं वेद्यनामगोत्राख्यं भवत्यायुषोऽतिरिक्ततरं-अतिशयेन समधिकं स केवली समुद्घात वक्ष्यमाणं भगवानथ गच्छति-करोति तस्य-आयुषः समीकर्तु २ । त्रीण्यपि कर्माणीति ॥ २७२ ॥
॥इति श्रेण्यधिकारः १९॥ दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे तु ॥२७३ ।। संहरति पश्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ॥ २७४ ॥
औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥ २७५॥ कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥२७६।। दण्डं ऊर्ध्वाश्चतुर्दशरज्वात्मकं बाहल्यतः शरीरमानं प्रथमसमये-आद्यसमये करोति । कपाटमिव कपाट पूर्वापरला कान्तव्यापिनं अथचोत्तरे तथा समये करोति । मन्थानं दक्षिणोत्तरलोकान्तव्यापिनं अथ तृतीये समये । लोकव्यापी
Jain Educati
o
nal
For Private Personel Use Only
Page #188
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
योगनिरोधः
॥ ५३॥
समस्तनिष्कुटव्यापनात् चतुर्थे तु समये भवति केवलीति ॥ २७३ ॥ संहरति-संक्षिपति पञ्चमे त्वन्तराणि, निष्कुटगतजीव- प्रदेशानित्यर्थः । मन्थानमथ पुनः षष्ठे, दक्षिणोत्तरलोकान्तगतजीवप्रदेशान् । सप्तमके तु कपाटं संहरति । ततोऽष्टमे दण्डं, जीवप्रदेशानिति ॥ २७४ ॥ औदारिकप्रयोक्ता-औदारिकशरीरव्यापारकः प्रथमाष्टमसमययोः-दण्डकरणसंहारलक्षणयोरसौ केवली इष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेष्विति ॥ २७५ ॥ कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च, त्रिष्वपि पूर्वोक्तस्वरूपेषु । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् , कार्मणशरीरव्यापारात् , तत्र अनाहारकत्वं “विग्गहगइमावन्ना" इति गाथया सिद्धम् ॥ २७६ ॥
॥ इति समुद्घातः २० ॥ स समुद्घातनिवृत्तोऽथ मनोवाकाययोगवान् भगवान् । यतियोग्ययोगयोक्ता योगनिरोधं मुनिरुपैति ।।२७७॥ पञ्चेन्द्रियोज्य संज्ञी यः पर्याप्तो जघन्ययोगी स्यात् । निरुणद्धि मनोयोगं ततोऽप्यसंख्येयगुणहीनम् ॥२७८॥ द्वीन्द्रियसाधारणयोर्वागुच्छ्रासावधो जयति तद्वत् । पनकस्य काययोगं जघन्यपर्याप्तकस्याधः॥२७९॥ सूक्ष्मक्रियमप्रतिपाति काययोगोपगस्ततो ध्यात्वा । विगतक्रियमनिवर्ति त्वनुत्तरं ध्यायति परेण ॥ २८॥ चरमभवे संस्थानं याहा यस्योच्छ्रयप्रमाणं च। तस्मात्रिभागहीनावगाहसंस्थानपरिणाहः ॥ २८१ ॥ सोऽथ मनोवागुच्छासकाययोगक्रियार्थविनिवृत्तः। अपरिमितनिर्जरात्मा संसारमहार्णवोत्तीर्णः ॥२८२॥
For Private
Jain Education NIPI
orainelibrary.org
Personal Use Only
Page #189
--------------------------------------------------------------------------
________________
योग
स मुनिः समुद्घातनिवृत्तोऽथ-अनन्तरं मनोवाकाययोगवान्-करणत्रयव्यापारवान् भगवान्-पूज्यः। यतियोग्यस्य-13 साधुजनार्हस्य योगस्य-व्यापारस्यानीतपीठफलकादेः प्रत्यर्पणमुपदेशादेर्योक्ता-व्यापारयिता २ । योगनिरोधमुपैति-च्छति
निरोधः ॥ २७७ ॥ येन क्रमेण योगनिरोधं करोति तमाह-पञ्चेन्द्रियोऽथ संज्ञी यः पर्याप्तः सन् जघन्ययोगी स्यात्-सर्वस्तोकयोगो भवेत् ततोऽप्यसंख्यातगुणहीनं मनोयोगं निरुणद्धीति ॥ २७८॥ द्वीन्द्रियश्च साधारणश्च तौ तथा तयोर्वागुच्छासौभाषाऽऽनपानौ कर्मतापन्नौ अधः कृत्वा जयति-निरुणद्धि तद्वत्-पूर्वोक्तमनोयोगवत्। तथा पनकस्य-उल्लिविशेषस्य जघन्ययोगिनः पर्याप्तकस्याधः-अधस्तादसंख्यातगुणहीनमित्यक्षरार्थः । तात्पर्य चेदम्-दीन्द्रियस्य साधारणस्य पनकस्य च त्रयो वागुच्छासकाययोगाः सर्वजघन्याः, तेभ्यः प्रत्येकमसंख्यातगुणहीनां वाचं असंख्यातगुणहीनमुच्छासमसंख्यातगुणहीनं काययोगं बादरं समये समये रुन्धन् केवली चतुर्वन्तर्मुहूर्तेषु गतेषु विश्रान्तिकृद्-अन्तर्मुहूर्तचतुष्टयसमन्वितेषु प्रथम मनोयोगं बादरं १ एवं बादरं वाग्योगं २ तत उच्छासं ३ ततः काययोग ४ अपान्तराले एकस्य २ अन्तर्मुहूर्तस्य विश्रम्येत्यष्टावन्तर्मुहूर्ता इति ॥२७९॥ ततो वादरे काययोगे निरुद्धे सति काययोगोपगतस्ततः सूक्ष्मक्रियया काययोगवर्ती केवली सूक्ष्ममनोयोग सूक्ष्मवाग्योगं (ग्रंथ १६००) निरुन्धन अन्तर्मुहूर्तद्वयेन सूक्ष्मकाययोगं प्रतिसमयं निरुन्धन , न चाद्यापि तस्य २ सर्वथा निरोधोजनि। एवंविधकाले सूक्ष्मक्रियमप्रतिपाति ध्यानं ध्यायति । ध्यात्वा ततः सूक्ष्मकाययोगेऽपि निरुद्धे
सति सर्वथा विगतक्रियं-अपगतक्रियमनिवर्ति-निवृत्तिरहितं पुनरनुत्तरं ध्यायति परेण-उपरीति ॥२८०॥ चरमभवे 5 संस्थानं यादृग् यस्य केवलिनः उच्छ्रयप्रमाणं च यत् तस्मादुच्छ्रयप्रमाणात् संस्थानप्रमाणाच्च त्रिभागहीनौ-त्रिभागशून्या
REC
Jain Education
cernational
For Private & Personel Use Only
Anjainelibrary.org
Page #190
--------------------------------------------------------------------------
________________
शैलेशी
प्रशमरतिः हारि. वृत्ति
॥५४॥
SRISRUSSAULAST
ववगाहस्य-शरीरस्य संस्थानपरिणाहौ-संस्थित्युच्छ्रायौ यस्य स तथा । योगनिरोधकाल एवंविधप्रमाणः स्यादिति ॥ २८१॥ अथ योगनिरोधानन्तरं स केवली मनसो वाचः उच्छासस्य कायस्य च ये योगा याश्च क्रियाः ये चार्थाःप्रयोजनानि एतेषां यथायोगं समासः तेभ्यो विनिवृत्तो, योगत्रयसाध्यक्रियाविकलो यः स तथा । अपरिमितनिर्जरात्माअन्तर्मुहर्तमात्रेणैव पञ्चाशीतिकर्मक्षयकारी । संसारमहार्णवोत्तीर्णः-अपगताशेषसंसारभयः सन् । शैलेशीमेतीति वक्ष्यमाणेन सम्बन्धः ॥२८२ ॥
॥ इति योगनिरोधाधिकारः २१॥ कीहशीमित्याहईषद्धखाक्षरपञ्चकोद्रिणमात्रतुल्यकालीयाम् । संयमवीर्याप्तबलः शैलेशीमेति गतलेश्यः॥२८३॥
पूर्वरचितं च तस्यां समयश्रेण्यामथ प्रकृतिशेषम् । समये समये क्षपयनसंख्यगुणमुत्तरोत्तरतः॥२८४॥ ईषत्-मनाक हस्वाक्षरपञ्चकस्योगिरणं-भणनं तस्य मात्रं-प्रमाणं तेन तुल्यकालीया तां-समानकालभवां संयमवीर्येण-संवरसामर्थ्येना वासबल:-प्राप्तसामर्थ्यः शैलेशी-परमनिष्ठाशब्दवाच्यामेति-गच्छति । स कीदृशः केवली ?-विगतलेश्यो-लेश्यारहित इति ॥ २८३ ॥ पूर्व-पुरा रचितं-स्थापितं पूर्वरचितं च तस्यां-शैलेश्यवस्थायां समयश्रेण्यामन्तर्मुहूर्तगतसमयप्रमाणायां अथ-अनन्तरं प्रकृतिशेष समये समये क्षपयन्-नाशयन् असंख्यगुणं-असंख्यातगुणं उत्तरोत्तरत-उत्तरोत्तरेषु समयेष्विति ॥२८४॥
RECESSAGAUSTRUMEROCES
॥५४॥
JainEducation
a
l
For Private & Personel Use Only
K
ainelibrary.org
Page #191
--------------------------------------------------------------------------
________________
मुक्तिगतिः
अथचरमे समये संख्यातीतान् विनिहत्य चरमकर्माशान् । क्षपयति युगपत्कृत्वं वेद्यायुर्नामगोत्रगणम् ॥ २८५॥
चरमे समये-अन्त्यसमये संख्यातीतान्-असंख्यातान्, कान् ?-चरमकर्माशान्-उत्तरप्रकृतीस्त्रयोदशसंख्याः , किं?-| विनिहत्य-अपनीय ततो युगपद्-एककालं कृत्स्नं-परिपूर्ण, किं ?-वेद्यायुर्नामगोत्रगणं क्षपयति ॥ २८५॥
सांप्रतं यत्त्यक्त्वा सिद्धो यादृशीं च गति प्राप्तो यादृशं च तत् सिद्धक्षेत्रं यादृशश्चासौ यथा च तस्योर्ध्वगतिरेव यादृशं च सुखं तस्य स्याद् एतत्सर्वमभिधातुकाम आह
सर्वगतियोग्यसंसारमूलकरणानि सर्वभावानि । औदारिकतैजसकार्मणानि सर्वात्मना त्यक्त्वा ॥२८६॥ देहत्रयनिर्मुक्तः प्राप्यर्जुश्रेणिवीतिमस्पर्शाम् । समयेनैकेनाविग्रहेण गत्वोद्धमप्रतिघः ॥२८७ ॥ सिद्धिक्षेत्रे विमले जन्मजरामरणरोगनिर्मुक्तः। लोकाग्रगतः सिद्ध्यति साकारेणोपयोगेन ॥ २८८॥ सादिकमनन्तमनुपममव्याबाधसुखमुत्तमं प्राप्तः । केवलसम्यक्त्वज्ञानदर्शनात्मा भवति मुक्तः॥२८९॥
सर्वगतियोग्यश्चासौ संसारश्च २ तस्य मूलकरणानि-अस्य हेतवस्तानि तथा, किल एतेषु सत्सु सर्वगतयो बध्यन्ते, तथा सर्वान् भावान्-शुभाशुभादीन भावयन्ति सर्वभावानि, यद्वा पाठान्तरतः सर्वत्र भवनशीलानि सर्वभावीनि । कान्येवं
|| विधानीत्याह-औदारिकतैजसकार्मणानि प्रसिद्धानि सर्वात्मना त्यक्त्वा-विहायेति ॥ २८६ ॥ देहत्रयनिर्मुक्तः-अपगताशेषप्र. र.१०द देहत्रयकरणपञ्चाशीतिकर्मा, तथा प्राप्य-लब्ध्वा ऋजुश्रेणिवीति-अवक्रश्रेणिगति, विशिष्टा इतिवींतिरितिकृत्वा, अस्पशाम्
SESS805990 GESC942
Jain Educati
o
nal
M
ainelibrary.org
Page #192
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि.वृत्तिः
॥ ५५॥
अकृतप्रदेशान्तरसमयान्तरसंस्पर्शा, येनैव समयेन गच्छति येष्वेव चाकाशप्रदेशेषु समारूढो गच्छति न तत् समयान्तरं प्रदे- मुक्तस्य शान्तरं वा स्पृशतीत्यर्थः । समयेनैकेनाविग्रहेण गत्वो -ऊर्ध्वगति तिर्यगादिव्यवच्छेदेन अप्रतिघो-न केनचिदपि प्रतिहन्तुं नाभावता शक्य इति ॥२८७॥ सिद्धिक्षेत्रे विमले-अशेषजन्मजरामरणरोगरहिते । स कीदृशः?-जन्मजरामरणरोगैःप्रसिद्धैर्निर्मुक्तः स. तथा । लोकाग्रगतो-लोकान्तप्राप्तः । त्यक्त्वा प्राप्य गत्वेति पूर्वक्रियात्रयस्योत्तरक्रियामाह-सिव्यति-सिद्धो भवति साका-1 रेणोपयोगेन-केवलज्ञानोपयोगेन। ततः परमुपयोगद्वयं सिद्धानामिति ॥२८॥ सादिक-यस्मिन् समये स सिद्धोऽजनि तमेवादि । कृत्वा अनन्तं पुनः क्षयाभावाद् अनुपम-उपमातीतं अव्याबाधसुख-व्यावाधारहितं सातमुत्तमं-सर्वोत्कृष्ट प्राप्तो-तवान् ।। तथा केवलानि-अद्वितीयानि सम्यक्त्वज्ञानदर्शनान्यात्मा-स्वरूपं यस्य स तथा । भवति मुक्तः कृत्स्नकर्मक्षयादिति ॥२८९॥
केषांचिदभावमात्रं मोक्षस्तन्निराकरणमाहमुक्तः सन्नाभावः खालक्षण्यात् खतोऽर्थसिद्धेश्च । भावान्तरसंक्रान्तेः सर्वज्ञानो(ज्ञो)पदेशाच ॥ २९॥ मुक्तः सन् जीवो नाभावो-नैवासद्पः । कुतः?-स्वालक्षण्याद-उपयोगलक्षणो जीव इति स्वरूपाद्धेतोः, अवस्थितोप-18 योगेन सततं व्याप्तत्वाजीवस्य । इदमपि कुतः?-स्वतोऽर्थसिद्धेः-जीवस्वाभाव्यादेवार्थानां-ज्ञानोपयोगादीनां सिद्धिजी
॥५५॥ वस्य निर्हेतुकैव तस्मात् स्वतोऽर्थसिद्धेः । यद्यपि छाद्मस्थितोपयोगात् कैवल्योपयोगान्तरमुदेति तथाऽप्युपयोगसाम्यान्न भिद्यते ज्ञानस्वभावत्वादि । तथा भावान्तरसंक्रान्तः सकाशान्मुक्तो नाभावो, भावो हि भावान्तरत्वेन संक्रामति, न
Jan Education
For Private Personal use only
Page #193
--------------------------------------------------------------------------
________________
*********H
ARRRRRRRRRRIA
सर्वथोच्छिद्यते प्रदीपवत् , यथा प्रदीपो भास्वररूपतामपहाय तामसरूपतां याति । तथा सर्वज्ञाज्ञोपदेशाच्च हेतो भावो, | सिद्धयोजिनागमभणनाच्चेति ॥ २९॥
प्रगतिः त्यक्त्वा शरीरबन्धनमिहैव कर्माष्टकक्षयं कृत्वा । न स तिष्ठत्यनिबन्धादनाश्रयादप्रयोगाच ॥ २९१ ॥ नाधो गौरवविगमादशक्यभावाच गच्छति विमुक्तः। लोकान्तादपि न परं प्लवक इवोपग्रहाभावात् ॥२९२॥
योगप्रयोगयोश्वाभावात्तिर्यग् न तस्य गतिरस्ति । सिद्धस्योवं मुक्तस्यालोकान्ताद्गतिर्भवति ॥ २९३ ॥ त्यक्त्वा-हित्वा । किं ?-शरीरमेव बन्धनं २ इहैव-मनुजभवे । तथा कृत्वा, किं ?-कर्माष्टकक्षयं न स तिष्ठति । कुतःअनिबन्धान्-मनुजादिभवकारणानामत्यन्तप्रलयात् । तथा अनाश्रयाच्च, मुक्तस्य हि मनुजभवो नाश्रयः, किंतु सिद्धिरेवाश्रयः। तथा अप्रयोगाद्-अव्यापारात्, स न सव्यापारोऽस्ति येन भवे स्थीयत इति ॥२९॥यदि स न तिष्ठत्यत्र तर्हि अधो यायात्!, नेत्याह-न-नैवाधो गच्छेन्मुक्तः । कुतः ?-गौरवस्य-गुरुत्वकारिकाष्टकस्याधोगमनहेतोर्विंगमाद्-अभावाद् । अशक्यभावात्-अशक्योऽयं भावो यत् सर्वकर्मविमुक्तोऽधो गच्छतीति । चः समुच्चये । तथा लोकान्तादपि न परं । गच्छति उपग्रहकारिधर्मद्रव्याभावात् । दृष्टान्तमाह-प्लवक इवेति, प्लवकः-तारकस्तद्वत् मण्डूकवत् यानपात्रवन्मत्स्यादिवइति । अयमर्थः-यथैते मण्डूकादयो जलाभावान्न स्थलं यान्तीति, तथा जीवोऽप्यलोकं न यातीति ॥ २९२ ॥ योगोमनःप्रभृतिः प्रयोगः-आत्मनः क्रिया तयोः कृतद्वन्द्वयोः चः समुच्चये अभावात् तिर्यग् न तस्य गतिरस्ति । तथा सिद्धस्य-मुक्तस्योर्ध्वगतिरेव भवति । कियत् ?, आलोकान्तात्-लोकान्तं यावदिति ॥ २९३ ॥
ARASS
Jain Education areal
For Private & Personel Use Only
Trainelibrary.org
Page #194
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि.वृत्तिः
सिद्धस गतिहेतवः सुखं च
॥५६॥
यथा मुक्तस्य समयमेकं गतिर्भवति तथा हेतूनाह-" पूर्वप्रयोगसिद्धेर्बन्धच्छेदादसङ्गभावाच । गतिपरिणामाच तथा सिद्धस्योर्ध्व गतिः सिद्धा॥ २९४॥ देहमनोवृत्तिभ्यां भवतः शारीरमानसे दुःखे । तदभावस्तदभावे सिद्धं सिद्धस्य सिद्धिसुखम् ॥ २९५ ॥ सिद्धस्योधं गतिः सिद्धा । कुतः१, हेतुवृन्दात्, तदेवाह-पूर्वप्रयोगसिद्धेः कुम्भकारभ्रामितचक्रस्य कुम्भकारव्यापारा-1 भावेऽपि कियत्कालभ्रमणवत् । बन्धनच्छेदादेरंडफलवत् । असङ्गभावादलाबुवत् । अत्रार्थे आगमगाथा-"लाऊ एरंडफले अग्गी धूमे य इसु धणुविमुक्के । गइ पुवपओगेणं एवं सिद्धाणवि गईओ॥१॥" त्ति ॥ २९४ ॥ देहमनोवृत्तिभ्यांशरीरचित्तवर्तनाभ्यां कृत्वा भवतो-जायते । के ?, अत आह-शारीरमानसे दुःखे इति, प्रतीतं । तथा तदभावो वर्तते, की-तदभावे-देहाद्यभावे, कारणाभावे कार्याभाव इत्यर्थः। ततः सिद्धं-प्रतिष्ठितं सिद्धस्य-मुक्तस्य सिद्धिसुखं इति ॥२९५॥
इति प्रशमरतेर्मुख्यफलमुक्तम्, अधुनावान्तरसुखपूर्वकं तदेवाहयस्तु यतिघंटमानः सम्यक्त्वज्ञानशीलसम्पन्नः। वीर्यमनिगूहमानः शक्त्यनुरूपं प्रयत्नेन ॥ २९६ ॥ संहननायुबलकालवीर्यसम्पत्समाधिवैकल्यात् । कातिगौरवाद्वा स्वार्थमकृत्वोपरममेति ॥ २९७॥ सौधर्मादिष्वन्यतमकेषु सर्वार्थसिद्धिचरमेषु । स भवति देवो वैमानिको महर्द्धिातिवपुष्कः ॥ २९८ ॥ तत्र सुरलोकसौख्यं चिरमनुभूय स्थितिक्षयात्तस्मात् । पुनरपि मनुष्यलोके गुणवत्सु मनुष्यसंघेषु ॥२९९ ॥ जन्म समवाप्य कुलबन्धुविभवरूपबलबुद्धिसम्पन्नः। श्रद्धासम्यक्त्वज्ञानसंवरतपोबलसमग्रः ॥ ३०॥
Jain Education
H
a
For Private & Personel Use Only
A
gainelibrary.org
Page #195
--------------------------------------------------------------------------
________________
अवान्तरसुखफले
पूर्वोक्तभावनाभावितान्तरात्मा विधूतसंसारः। सेत्स्यति ततः परं वा स्वर्गान्तरितस्त्रिभवभावात् ॥३०१॥
यः पुनरनिर्दिष्टनामा यतिः-साधुः। कीदृशः?-घटमानः-चेष्टमानः तां तां क्रियां कुर्वन् , तथा सम्यक्त्वज्ञानशीलैः कृतद्वन्द्वैः सुगमाथैः संपन्नः-युक्तः २। तथा अनिगूहमानः-अनाच्छादयन् । किं तत् ?-वीर्य-उत्साहम्, कथम् ?-शक्त्यनुरूपं यथाशक्ति । केन ?-प्रयत्नेन-आदरेणेति ॥ २९६ ॥ संहननं-वज्रऋषभनाराचमायुः अशेषकर्मक्षपणसमर्थं बलं | शरीरादिसमुद्भवं कालो-दुष्पमसुषमादिः वीर्यसंपद्-उत्साहसमृद्धिः समाधिः-चित्तस्वास्थ्यं एषां षण्णां पदानां वैकल्याद्असंपूर्णत्वात् , तथा कर्मातिगौरवाद्वा-ज्ञानावरणादिकर्मणां बहुस्थितित्वादिति हेतुद्वयात् स्वार्थ-कर्मक्षयमकृत्वा-अविधाय उपरमं-पर्यन्तमेति-गच्छति ॥ २९७ ॥ सौधर्मादिषु सर्वार्थसिद्धिचरमेष्वन्यतमकेषु स भवति देवो वैमानिको महान्तिपूज्यानि 'अर्ह मह पूजायामिति धातोः ऋद्धिद्युतिवपूंषि यस्य स तथेति ॥२९८॥ तत्र-विमाने सुरलोकसौख्यं चिरंप्रभूतकालमनुभूय स्थितिक्षयात्तस्मात् पुनरपि-भूयोऽपि मनुष्यलोके-नरलोके गुणवत्सु-सम्यक्त्वादिगुणयुतेषु मनुष्यसंघेषु
पित्रादिप्रचुरजनेष्विति ॥२९९॥ जन्म समवाप्य सेत्स्यतीत्यत्रा(स्या)प्यग्रे सम्बन्धः, कीदृशः सन् ?, कुलं-उग्रादि बन्धुः-पित्राहै दिवंशः विभवो-धनादिः रूपं-करादिसमतास्वभावं बलं-प्राणो बुद्धिः-औत्पत्त्यादिकाताभिःसंपन्नो-युक्तः २।तथा श्रद्धा-| दिभिः पञ्चभिः कृतद्वन्द्वैः प्रसिद्धार्थः (ग्रंथ १७००) समग्रः-समन्वित इति ॥३०॥ तथा पूर्वोक्ताभिर्भावनाभिर्भावितोन्तरात्मा-मनो यस्य स तथा । विधूतः-अपनीतः संसारो येन स तथा । किं -सेत्स्यति-मोक्षं यास्यति । ततोमनुजभवात् परं-अनन्तरं स्वर्गान्तरितः। कथं ?-प्रथमभवे चारित्री द्वितीयभवे देवः तृतीये मनुजः, तत्र चारित्रं|
SOCCESSORI
ASOSIASA
GAJainelibrary.org
Jain Education
a
For Private 8 Personal Use Only
l
Page #196
--------------------------------------------------------------------------
________________
गृहित्वफलं
प्रशमरतिः हारि वृत्तिः ॥५७॥
प्राप्य मोक्षगामीति त्रिवनभावात् , वाशब्दात् सप्ताष्टभवान्ते वा सेत्स्यति । तत्र सप्त भवा देवा अष्टौ चारित्रयुताः, मिलिताः पञ्चदश १५ इति अविराधितश्रामण्यस्य, इतरस्य त्वष्टमे चारित्रे मोक्षः, अत्र विचाले भवा अनेकादयो द्रष्टव्याः ॥ ३०१॥ इत्यार्याषट्रस्य प्रशमरतिस्वर्गापवर्गफलप्रतिपादकस्य संक्षेपार्थः॥
साम्प्रतं गृहाश्रमपरिपूर्णधर्मयुक्तानामनन्तरपरंपरफलमभिधित्सुराहयश्चेह जिनवरमते गृहाश्रमी निश्चितः सुविदितार्थः। दर्शनशीलवतभावनाभिरभिरञ्जितमनस्कः ॥३०२॥ स्थूलवधानृतचौर्यपरस्त्रीरत्यरतिवर्जितः सततम् । दिग्वतमूर्ध्व देशावकाशिकमनर्थविरतिं च ॥ ३०३ ॥ सामायिकं च कृत्वा पौषधमुपभोगपारिमाण्यं च । न्यायागतं च कल्प्यं विधिवत्पात्रेषु विनियोज्य ॥३०४॥ चैत्यायतनप्रस्थापनानि कृत्वा च शक्तितः प्रयतः । पूजाश्च गन्धमाल्याधिवासधूपप्रदीपाद्याः॥ ३०५॥ प्रशमरतिनित्यतृषितो जिनगुरुसाधुजनवन्दनाभिरतः । संलेखनां च काले योगेनाराध्य सुविशुद्धाम् ॥३०६॥ प्राप्तः कल्पेष्विन्द्रत्वं वा सामानिकत्वमन्यद्वा । स्थानमुदारं तत्रानुभूय च सुखं तदनुरूपम् ॥ ३०७॥ नरलोकमेत्य सर्वगुणसम्पदं दुर्लभां पुनर्लब्ध्वा । शुद्धः स सिद्धिमेष्यति भवाष्टकाभ्यन्तरे नियमात् ॥ ३०८॥
यश्च कश्चन इह जिनवरमते-सर्वज्ञागमे गृहाश्रमी मनुष्यः निश्चितः-कृतनिश्चयः सुविदितार्थः-अतिशयज्ञाताभिधेयः तथाऽभिरञ्जितमनस्को-वासितान्तःकरणः । काभिः कृत्वा ?-दर्शनादिभावनाभिः प्रतीतार्थाभिः कृतद्वन्द्वाभिरिति ॥३०२॥ ना तथा स्थूलानि च तानि वधानृतचौर्याणि कृतद्वन्द्वानि च तानि तथा, तानि च परस्त्रीरत्यरती च तास्तथा, ताभिर्वर्जितः स
॥५७॥
Jain Education in
IINI
For Private Personel Use Only
M
ainelibrary.org
Page #197
--------------------------------------------------------------------------
________________
FSO GRECAUSA
तथा, उपलक्षणत्वात् परिग्रहवर्जित इति च दृश्यं । सततं-अनवरतं, तथोर्ध्व-उपरिष्टादणुव्रतेभ्यः दिग्वतं देशावकाशिक-| गृहित्वफलं मनर्थविरतिं चेति ॥३०३॥ तथा सामायिकं च कृत्वा-विधाय पौषधं उपभोगस्य पारिमाण्यं-परिमाणकरणं तच्च न्यायागतं
च-नीत्यागतं च । किमेवंविधं ?-कल्प्यं-कल्पनीयमन्नादि । केन ?-विधिना, पात्रेषु-चारित्रिषु विनियोज्य, दिव्रतादिर द्र कृत्वेति सम्बन्धः । व्यत्ययनिर्देशश्छन्दोऽर्थ इति ॥ ३०४॥ चैत्यायतनप्रतिष्ठापनानि-बिम्बगृहप्रतिष्ठाः, कृत्वेत्यादि पूर्व-18 क्रियाणां सिद्धिमेष्यतीत्युत्तरक्रियया सम्बन्धः। चाः समुच्चयार्थाः । कथं ?-शक्तितः प्रयतः-आदरवान् , पूजाश्च कृत्वेति | सम्बन्धः । कीदृशीः?-गन्धमाल्याधिवासधूपप्रदीपाः कृतद्वन्द्वाः आद्या यासां तास्तथा ताः कर्मतापन्ना इति ॥ ३०५॥ कीदृशः ?-प्रशमरतिनित्यतृषितः-उपशमे नित्यं पिपासितः, तथा जिनादीनां कृतद्वन्द्वानां वन्दनाभिरतः स तथा । तथा संलेखनां च-शरीरोपकरणकषायसंकोचरूपां च काले-अवसरे योगेन-व्यापारेणाराध्य-आसेव्य सुविशुद्धां-शास्त्रोतामिति ॥ ३०६॥ ततः प्राप्तः । केषु किं-कल्पेषु-सौधर्मादिषु इन्द्रत्वं सामानिकत्वमन्यद्वा स्थानमुदारं-प्रधानं ।। तत्र-तेषु स्थानेषु अनुभूय च-संवेद्य च सुख-शर्म तदनुरूपं-निजस्थानकानुसदृशमिति ॥ ३०७ ॥ ततोऽपि च्युतः नरलोकमेत्य-आगत्य सर्वगुणसम्पदं-विषयसुखसमृद्धिं दुर्लभां पुनः लब्ध्वा शुद्धः सन् स सिद्धिमेष्यति । व?-भवाष्टकाभ्यन्तरे नियमात्-नियमेनेति । आर्यासप्तकस्य श्रावकधर्मविधिप्रतिपादकस्यायं संक्षेपार्थ इति ॥ ३०८॥
इदानीं यदिमां प्रशमरतिं श्रुत्वा प्राप्यते तदार्याद्वयेनाह| इत्येवं प्रशमरतेः फलमिह स्वर्गापवर्गयोश्च शुभम् । संप्राप्यतेऽनगारैरगारिभिश्चोत्तरगुणाढ्यः॥३०९॥
Jain Education
Kondainelibrary.org
Page #198
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि. वृत्तिः
॥ ५८ ॥
Jain Educatio
जिनशासनार्णवादाकृष्टां धर्मकथिकामिमां श्रुत्वा । रत्नाकरादिव जरत्कपर्दिकामुद्धृतां भक्त्या ॥ ३१० ॥
इह चतुर्थगणः पञ्चमात्र इति । एतत्फलं - जन्यं । कुतः ? - प्रशमरतेः सकाशात् । कीदृशम् ? - शुभमिह स्वर्गापवर्गयोश्च प्राप्यते । कैः १ - अनगारैः - साधुभिः, तथा अगारिभिः - गृहिभिश्च उत्तरगुणाढ्यैः - निजभूमिकापेक्षया पिण्डविशुद्ध्यादिदिग्नतादिसमृद्धैरिति ॥ ३०९ ॥ जिनशासनार्णवात् - तीर्थ कृदागमसिन्धोरा कृष्टां - आनीतां धर्मकथिकां - द्विविधधर्मप्रतिपादिका - मिमां प्रशमरतिमेतच्छास्त्रं कर्मतापन्नं । किं कृत्वा ? - श्रुत्वा - आकर्ण्य । कस्मादिव काम् ? - रत्नाकरादिव जरत्कपर्दिकांजीर्णवराटिकां समुद्धृतां समाकृष्टां । कया ? - भक्त्या - प्रशमप्रीत्या । अयमर्थः - आकृष्टामिति जिनशासनादित्यत्र योज्यम् । | उद्धृतामिति रत्नाकरादित्यत्र सम्बन्धनीयम् । अत्रार्याद्वयक्रियाकारकघटनैवं बोद्धव्या - इमां धर्मकथिकां श्रुत्वा फलं शुभं प्रशमरतेः संप्राप्यतेऽनगारैरगारिभिश्चेति ॥ ३१० ॥
साम्प्रतं सत्पुरुषैर्यादृग्गुणोपेतैर्ये त्याज्या ये च ग्राह्या यन्निमित्तश्च यत्नो विधेयस्तदेतत्सर्वमाह - सद्भिर्गुणदोषज्ञैर्दोषानुत्सृज्य गुणलवा ग्राह्याः । सर्वात्मना च सततं प्रशमसुखायैव यतितव्यम् ॥ ३११ ॥ सद्भिः - सत्पुरुषैर्गुणदोषज्ञैः - यथावस्थितगुणदोषविद्भिः, किं कार्य ? - दोषानुत्सृज्य - परित्यज्य गुणलवा ग्राह्या-गुणांशा ग्राह्याः, प्रकटनीयाः । केन ? - सर्वात्मना च - अशेषप्रकारैरपि सततं - अनवरतं । तथा प्रशमसुखायैव यतितव्यं - यत्नः कार्य इति ॥ ३११ ॥
॥ इति प्रशमरतिफलाधिकारः २२ ॥
ional
प्रशमरति श्रवणफलं
1146 11
ainelibrary.org
Page #199
--------------------------------------------------------------------------
________________
क्षामणं
शासनशंसाच
SUSRUSARSURRORICANTRA
साम्प्रतमौद्धत्यं परिहरन् छद्मस्थत्वात् स्वस्य सदोषतां पश्यन् अन्यैश्च यद्विधेयं तदर्शयन्नाहयच्चासमंजसमिह च्छन्दःशब्दसमयार्थतोऽभिहितम् । पुत्रापराधवन्मम मर्षयितव्यं बुधैः सर्वम् ॥३१२॥ यत्पुनरिह-अत्र प्रशमरतिप्रकरणेऽसमंजसं-असंगतं तन्मम मर्षयितव्यमिति योगः। छन्दो रचनाविशेषः शब्दः-संस्कृति तादिभेदभिन्नः समयः-सिद्धान्तः तस्यार्थः-अभिधेयस्तेषां द्वन्द्वः तेभ्यस्ततः-तानाश्रित्य अभिहितं-प्रतिपादितं पुत्रापराधवत्-तनयविनाशवत्पित्रेव तन्मर्षयितव्यं-सोढव्यं बुधैः-विद्वद्भिः सर्वमिति ॥ ३१२॥
सांप्रतमवसानमङ्गलमाहसर्वसुखमूलवीजं सर्वार्थविनिश्चयप्रकाशकरम् । सर्वगुणसिद्धिसाधनधनमर्हच्छासनं जयति ॥ ३१३॥
जयति-अतिशेते। किं तत्-अर्हच्छासनं । कीदृशं?-सर्वसुखानामैहिकामुष्मिकाणां मूलं कारणमिति समासः। सर्वार्थानां विनिश्चयो-निर्णयस्तस्य प्रकाश:-प्रकटनं तं करोतीति समासः। सर्वगुणानां-क्षान्त्यादीनां सिद्धिः-निष्पत्तिस्तस्याः |साधने-निष्पादने धनमिव धनं, यथा धनेन सता सर्वाणि कार्याणि सिध्यन्ति तथा क्षान्त्यादिगुणावाप्तिसाधने धनकल्पमहेच्छासनं-जैनागमो जयति-विजयमनुभवतीति ॥ ३१३ ॥
यत्यालये मन्दगुरूपशोभे सन्मङ्गले सदुद्धराजहंसे । तारापथे वाऽऽशुकविप्रचारे श्रीमानदेवाभिधसरिगच्छे ॥१॥ भव्या बभूवुः शुभशस्यशिष्याः, अध्यापकाः श्रीजिनदेवसंज्ञाः । तेषां विनेयैर्बहुभक्तियुक्तैः, प्रज्ञाविहीनैरपि शास्त्ररागात्॥२॥
SEARNAGAR
Jain Educatio
n
al
For Private & Personel Use Only
Trainelibrary.org
Page #200
--------------------------------------------------------------------------
________________
प्रशमरतिः हारि वृत्तिः ॥ ५९॥
टीकाप्रशस्तिः अधिकाराश्च
श्रीहरिभद्राचार्य रचितं प्रशमरतिविवरणं किंचित् । परिभाव्य वृद्धटीकाः सुखबोधार्थ समासेन ॥३॥ अणहिलपाटकनगरे श्रीमजयसिंहदेवनृपराज्ये । बाणवसुरुद्र(११८५)संख्ये विक्रमतो वत्सरे व्रजति ॥ ४ ॥ श्रीधवलभाण्डशालिकपुत्रयशोनागनायकवितीर्णे । सदुपाश्रये स्थितैस्तैः समर्थितं शोधितं चेति ॥५॥ यदिहाशुद्धं किंचित् छद्मस्थत्वेन लिखितमस्माभिः। तच्छोध्यं धीमद्भिः सम्यक् संचिन्त्य समयज्ञैः॥६॥ शास्त्रस्य पीठबन्धः १ कषाय २ रागादि ३ कर्म ४ करणा ५ थाः ६। अष्टौ च मदस्थाना ७ न्याचारो ८ भावना ९ धर्मः १० ॥७॥ तदनु कथा ११ जीवाद्या १२ उपयोगा १३ भाव १४ षड्विधद्रव्यम् १५ । चरणं १६ शीलाङ्गानि च १७ ध्यान १८ श्रेणी १९ समुद्घाताः २० ।। ८॥ योगनिरोधः क्रमशः २१ शिवगमनविधान २२ मन्तफलमस्याः। द्वाविंशत्यधिकारा मुख्या इह धर्मकथिकायाम् ॥९॥ व्याख्यामेतस्य शास्त्रस्य, कृत्वा पुण्यं यदर्जितम् । तेन भव्यो जनः सर्वो, लभतां शममुत्तमम् ॥१०॥ धात्री धात्रीधरा यावद्यावच्चन्द्रदिवाकरौ । तावदज्ञानविध्वंसानन्द्यादेषा सुवृत्तिका ॥११॥
॥ ५९॥
Join Education
hinelibrary on
Page #201
--------------------------------------------------------------------------
________________
ग्रन्थानमत्र जातं प्रत्यक्षरगणनतः ससूत्रायाः। सद्वत्तेरष्टादश शतानि सच्छोकमानेन ॥ १२ ॥ (ग्रन्थाग्रं अंकतः १८००)
इति श्रीबृहद्गच्छीयश्रीहरिभद्रसूरिविरचिता प्रशमरतिवृत्तिः समाप्ता ॥
संवत् १८२३ वर्षे पौसमासि पूर्णिमायां १५ कर्मवाव्यां परमगुरुभट्टारक श्री १०८ श्रीविजयदेवसूरीश्वरशिष्यपण्डितशिरोरत्नपण्डित श्री १९श्रीवरसिंगर्षिगणिविनेयसकलतार्किकशिरोरत्नायमानप्राज्ञ श्री १९श्रीलब्धिविजयगणिशिष्यलुंपाकादिनिखिलमतवनगहनधूमध्वजायमानसकलमण्डलाखण्डलायमानपण्डितश्रीरत्नविजयगणि शिष्यसकलविद्वजनसभाभामिनीभालस्थलतिलकायमानपण्डितश्रीविवेकविजयगणिचरणांभोजचञ्चरीकतुल्येन पं० अमृतविजयेन प्रशमरतिवृत्तिर्लिवीकृता स्वयं श्रीमुणिसुब्बयप्रसादात् । शुभं । भवंतु श्रेयाश्रेणयः।
इति श्रेष्ठि-देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः ८८
Jain Education
For Private
Personal use only
inelibrary.org
Page #202
--------------------------------------------------------------------------
________________
इति श्रीमदूउमाखातिविरचितं
प्रशमरतिप्रकरणं समाप्तम् ॥
इति श्रेष्ठि-देवचंद्र- लालभाई जैन पुस्तकोद्धारे - ग्रन्थाङ्कः ८८
Page #203
--------------------------------------------------------------------------
________________
प्र. र. ११
Jain Education
श्रेष्ठि- देवचंद - लालभाई - जैनपुस्तकोद्धारे मन्थाङ्कः ८८ श्रीप्रशमरतिप्रकरणस्याऽवचूर्णी ।
ॐ नमः ।
अवचूर्णीः श्रीप्रशमरतेः
शास्त्रस्य पीठबन्धः, कषायरागादिकर्मकरणार्थः । अष्टौ च मँदस्थाना-न्याचारो भावना धर्मः ॥ १ ॥ तदनु कैथा जीवद्या, उपयोगो भा ( वः ) वः षड्विधद्रव्यम् । चरेंणं शीलङ्कानि च ध्यनश्रेणिसमुद्धाताः ॥ २ ॥ योगनिरोधः क्रमशः, शिवगमनविधानेंमन्तफलमस्याः । द्वाविंशत्यधिकारा, मुख्या इह धर्मकथिकायाम् ॥ ३ ॥ श्रीउमास्वातिवाचकः पञ्चशतप्रकरणप्रणेता प्रशमरतिप्रकरणं प्ररूपयन्नादौ मङ्गलमाह
नाभे० - चरमो देहः - कायश्चरमदा वा चरमभवदायिनीहा येषाम् ॥ १ ॥ महाविदेहादिभवान् । ‘चः' समुच्चये । जिनागमात् किञ्चि (न्मनाकू) दन्यत् (?) प्रशमरतिप्रकरणमित्यर्थः ॥ २ ॥
ainelibrary.org
Page #204
--------------------------------------------------------------------------
________________
प्रशमरतिः
अवचूर्णी।
Corronnontorn
अनन्तानि-बहून्यक्षयाणि वा, गमा-मार्गाः सदृशपाठाश्च । पर्यायाः-क्रियाध्यवसायरूपा भेदाः क्रमपरिवर्तिनश्च घटादिशब्दानां कुटादिनामान्तराणि वा। अर्थाः-शब्दानामभिधेयानि द्रव्यगणितादयश्च धर्मास्तिकायादयो वा । हेतवोऽपूर्वार्थोपार्जनोपाया अन्यथाऽनुपपत्तिलक्षणाश्च। नयाः-प्राप्तार्थरक्षणोपाया नैगमादयः।शब्दाश्चित्रभाषादयः संस्कृतप्राकृतादयश्च ।। रत्नान्यामौषध्यादयश्च ॥३॥
श्रुतमागमो, बुद्धिरौ(त्पातिक्यादिका)त्पत्त्यादिका मतिस्त एव विभवो-धनं, तेन परिहीणकः । अवयवानामर्थप्राधान्यानामुञ्छको-मीलनं, गवेषयितुं सर्वज्ञपुरप्रवेशमिच्छुः॥४॥
चतुर्दशपूर्वविद्भिर्या इति सम्बन्धो योज्यः। प्रथिताः-प्रकाशिताः॥५॥ | (विसृता)विनिर्गताः श्रुतग्रन्थानुसारिण्यो वाचो विग्रुप इव परिशाटिप्राया आगमवचनप्राधान्यावयवभूताः कृपणेनेव सम्पिण्ड्योत्सेषिकाः परिशाटिताः॥६॥
श्रुतवाकूपुलाकिकाबहुमानसामथ्येढौकितया कलुषतुच्छया प्रशमस्पृहकत्वेनाऽनुसृता-कृता विरागमागोत्पादिका विरागपथः पदं स्थानं यस्या वा ॥७॥ I अवगीतोऽनादरणीयोऽर्थो यस्याः सा, 'न वा' निषेधे, गम्भीरप्रधानभावार्था अङ्गीकर्तव्या ॥८॥ | अत्र सतां सौजन्यविषये कारणं सत्स्वभावादन्यत्कोऽपि किं वक्ष्यति?, अपि तु नेति, वा तस्मादर्थे हियेस्मादर्थे, निसर्ग:-स्वभावतया सुष्ठ निपुणोऽपीति भणति कस्तेनाऽमत्सरिणा स्वभावेन कृता ॥९॥
॥६
॥
Jain Education N
ational
For Private Personel Use Only
Tr
ainelibrary.org
Page #205
--------------------------------------------------------------------------
________________
Jain Educatio
प्रकाशत - प्रकटतां । कृष्णिमानमपि बिच्छोभते, निःसारं यत्किञ्चित् ॥ १० ॥ काहलमप्यव्यक्ताक्षरमसम्बद्धं । प्रलपितमप्यनर्थकवचनमपि । प्रख्यातिम् ॥ ११ ॥ गणधरादिभिस्तेषां - ज्ञानादीनां भावानां पश्चात्कीर्तनमनुकीर्तनम् ॥ १२ ॥ पूर्वसेवितमपि पुनः पुनः सेव्यते । अनुयोजनीयं वाक्प्रबन्धेन ॥ १३ ॥ अर्थाभिधायिपदं - शास्त्रम् ॥ १४ ॥
आजीवनाकृते । कर्म - कृष्यादि । हेतुः कारणमभ्यसनीयः ॥ १५ ॥
X
X
X
X
X
X
( काम: - ) बाह्यवस्तुभिः सहैकी भावेनाऽध्यवसायः । (अभिनन्द:-) इष्टप्राप्तौ तोषः ॥ १८ ॥
मिथ्यात्वोपहतया कलुषया दृष्ट्या विपरीतया युक्तः । मल- उपचितकर्मराशिः, पञ्चाश्रवमलबहुलश्च । (तीव्र) अभिसन्धानं - तीव्राध्यवसायः ॥ २० ॥
विनिर्णयः। संक्लेशः-कालुष्यं, विशुद्धिनैर्मल्यं, तयोर्लक्षणं-परिज्ञानं । संज्ञा एव कलयः ॥ २१ ॥
बन्धनं स्पृष्टं बन्धमात्रं दवरकबद्धसूची कलापवत्, ध्मातसूचीनां परस्परसंलुलितमिव निकाचितं - कुट्टितसूचीकलापवनिरन्तरं बहुविधघोलान्तः ॥ २२ ॥
कर्षितो - विलिखितः कृशो, (करुणः - ) दीनाः, अनुगत - आसक्तनवनवाभिलाषः । क्रोधीमानीत्यादिकथनीयताम् ॥ २३ ॥
tional
X
w.jainelibrary.org
Page #206
--------------------------------------------------------------------------
________________
प्रशमरतिः
वक्तुमपि शक्तः, आस्तां परिहर्तुम् ॥ २४॥ आमोतीति सर्वेषु पदेषु योज्यम् ॥२५॥
अवचूर्णी।
॥६२॥
hx
आत्मीयेनैव दोषेणोपहतो भवति ॥२८॥ सर्वेषामपायानां स्थानस्य द्यूतादिसर्वव्यसनराजमार्गस्य-सर्वसंचरणपथस्य ग्रासीभूतः क्षणमपि-स्तोककालमच्यास्तां प्रभूतकालं, दुःखादन्यत्सुखमुपगच्छेदिति प्रतीतिः॥ २९ ॥ भवे नरकादौ संसरणं, तत्र दुर्गमार्गो-विषमाध्वा, तस्य प्रणेतारो-नायका आदेशका एते कषायाः, कारणभूतत्वात् ॥३०॥ ममकाराहङ्कारयो रागद्वेषावपरपर्यायः, पदद्वयस्य पर्याये ब(मूलमान्तरम् ॥३१॥ द्वन्द्वं-युगलं । समासः-संक्षेपः॥ ३२॥ मिथ्यादर्शनं-तत्त्वाश्रद्धानलक्षणं, प्रमादो-मद्यादिः, योगाः-सत्यादयः, तन्मिथ्यात्वाविरतिप्रमादादियुतौ रागद्वेषौ॥३॥ मूलप्रकृतिसम्बन्धी॥ ३४ ॥
॥६२॥
तस्याः प्रकृतेर्बन्धोदययोर्विशेषोऽविनाशेनाऽवस्थिति:-स्थितिः, अनुभागो-रसा, प्रदेशो-दलसंचयः॥३६॥ तेषु बन्धभेदेषु चतुर्यु प्रदेशबन्धो योगात्-मनोवाकायच्यापारात्तस्य-प्रदेशस्थस्य कर्मणः ॥ ३७॥
Jain Education
For Private Personal Use Only
Grainelibrary.org
Page #207
--------------------------------------------------------------------------
________________
Jain Education
वर्णकानां बन्धो-दृढीकरणं, तस्मिन् श्लेष इव ॥ ३८ ॥
(कादि ) गतिर्भवगतिर्मूलं - बीजं यस्या, इन्द्रियविषयाः (स्पर्शनादयः ), निवृत्तिः (१) ॥ ३९ ॥ दुःखकारणं कर्म तया तयाऽऽदत्ते ॥ ४० ॥
कलाऽस्त्यस्मिन्निति कल - ग्रामरागरीत्या युक्तं, रिभितं - घोलनासारं, योषिद्विभूषणं- नूपुरादि, श्रोत्रेन्द्रियेऽवबद्धं हृदयं येन ॥ ४१ ॥
सविकारा गतिर्नयनोत्थं निरीक्षितं, देहसन्निवेशः, प्रेरितः ॥ ४२ ॥
स्नानमङ्गप्रक्षालनं चूर्ण, वर्तिर्गात्रानुलेपिनी, वर्तीनां समूहो वार्तिकं, चन्दनादिभिः स्नानादिभिर्गन्धैर्भ्रमितमाक्षिप्तं मनोऽस्येति सः ॥ ४३ ॥
खण्डशर्करादिः, स एव विषयो रसनायास्तस्मिन्नासक्त आत्मा यस्य । गलो- लोहमयोऽङ्कुशो, यन्त्रं - जालं, पाशो-वालादिमय स्तित्तिरादिग्रहण हेतुस्तैर्बद्धो - वशीकृतः ॥ ४४ ॥
आसनं-मसूरकादि, सम्बाधनं विश्रामणा, सुरतं मैथुनासेवा, अनुलेपनं-कुङ्कुमादिः, स्पर्शः - प्रियाया चुम्बनादिः । मोहितमतिः ॥ ४५ ॥
शिष्टा-विवेकिनः परलोकपथनिपुणास्तेषामिष्टा दृष्टिचेष्टाः । दृष्टिः- सन्मार्गोपदेशनं, चेष्टाः क्रियाः । दोषेष्वनियमं ग्राहितानीन्द्रियाणि यैः ॥ ४६ ॥
Jainelibrary.org
Page #208
--------------------------------------------------------------------------
________________
प्रशमरतिः
अवचूर्णी।
॥६३॥
इन्द्रिययोग्यो विषयो भावः। येनाऽक्षाणीन्द्रियाणि तृप्तिं प्राप्नवन्त्यनेकस्मिन्मार्गे प्रकर्षेण लीनानि ॥४८॥ विषयो-रूपादिः परिणामवशान्मृतकलेवरादिवशादशुभः स्यात् , कचवरादिरशुभोऽपि वर्यः स्याद्धपनादिना ॥४९॥
कारणवशेन-निमित्तसामर्थेन यद्यत्प्रयोजनमर्थो जायते, यथा-येन प्रकारेण स्यात्तथा-तेनैव प्रकारेण तमर्थ शुभमशुभ चिन्तयति, यथा-शत्रुघ्नं विषं पितृघ्नं च ॥५०॥
शब्दादिः स्वरोचनेन परितोषमाधत्ते । स्वमत्या विकल्पो द्विषादिपरिणामजनितविकल्पनं, तत्राभिरता आसक्ताः॥५१॥
कदाचिद्वेषवशतः समुपजातरागस्य कदाचिद्रागवशान्निश्चयतः परमार्थतस्तद्रागद्वेषकारणमेव ॥ ५२॥ । रागद्वेषकृतप्रतिघातस्य ॥ ५३ ॥
इन्द्रियव्यापारे-शब्दादिप्रवर्तने भव्यमभव्यं वा करोति परिणामं रागयुतो द्वेषयुतः, स आत्मनो भावः कर्मबन्धस्य तस्य तस्य निमित्तमात्ममो-जीवस्य भवति ॥५४॥
मोहोऽज्ञानं, तत्त्वार्थाश्रद्धानं मिथ्यात्वमाश्रवेभ्योऽनिवृत्तिरविरतिः, रागादिभिर्विकथादिप्रमादमनःप्रभृतियोगयुतैः ॥५६॥
एतेषां दोषाणां संचयस्य जालमिव जालं, दुःखहेतुत्वादामूलादुद्धर्तुमप्रमत्तेन शक्यम् ॥५८॥
Jain Educatiobl
i c
For Private Personal Use Only
jainelibrary.org
Page #209
--------------------------------------------------------------------------
________________
Jain Educat
रागद्वेषादिजालस्य मूलकारणं जीवस्येति शेषः ॥ ५९ ॥
मत्र कोटयो ३ हनन ३ पचन ३ क्रयणानां स्वयं करणकारणानुमतिभिस्त्रिरूपास्ताभिरुद्गमादिभिश्च शुद्धं यदुञ्छमात्रं भैक्ष्यं तेन यात्रा - ऽधिकारात्संयमयात्रा, तथा निर्वाहो यस्य, शुद्धतमाहारोपधिपात्रग्रहणतत्परस्येति भावार्थः ॥ ६० ॥ सर्वज्ञभाषित जीवादिपदार्थ परमार्थस्वरूपभावनाशीलस्य जीवाजीवाधारभूतलोकावगतस्वरूपस्य वक्ष्यमाणाष्टादशसहस्रशीलाङ्गधारणकृतप्रतिज्ञस्य ॥ ६१ ॥
दर्शनमोहनीय कर्मक्षयोपशमेन दर्शनशुद्धिरूपमनुप्राप्तस्य धर्माध्यवसायेऽध्यवसायस्याऽन्योन्यं स्वदर्शनपरदर्शनापेक्षयोंत्तरोत्तरविशेषं पश्यतो जिनागमे ॥ ६२ ॥
त्रस्तस्य । स्वहितार्थे - आत्मपथ्यमोक्षप्रयोजने आभिमुख्येन रता - बद्धा प्रीतिर्मतिर्यस्य ॥ ६३ ॥
अनन्तसंख्यायाः सूचिका भवकोटयः ॥ ६४ ॥
समुदया- धनधान्यादिनिचयाः । धर्मे - क्षान्त्यादिके । तदारोग्यादि लब्ध्वा - प्राप्य हितकार्ये शास्त्राध्ययनादौ ॥ ६५ ॥ शास्त्रमिह लौकिकमथवा शास्त्राणामागमो गमनं तल्लाभमिच्छता ॥ ६६ ॥
कुलमुग्रादि, वचनं माधुर्यादिगुणमच्छेषाणि प्रतीतानि, सम्पच्छन्दः प्रत्येकं योज्यते ॥ ६७ ॥ आगमत्रतमूलनिर्णयं प्रति निकषः - कषपट्टसमानः, परीक्षास्थानमित्यर्थः। वि- विशेषेण नीतः - प्राप्तो विनयो येन स तथा ॥ ६८ ॥ हितकाङ्क्षिणा - मोक्षाभिलाषिणा शिष्येण ॥ ६९ ॥
ational
Page #210
--------------------------------------------------------------------------
________________
प्रशमरतिः
अवचूर्णी।
॥६४॥
SHUSHUSHOLO OG
अपथ्यसमाचरणं, तदेव धर्मस्तदपनोदकर्ता । गुरुमुखमलयाचलोद्भूतचन्दनरसस्पर्शः॥७॥ शुश्रूषा-श्रोतुमिच्छा, यदाचार्य उपदिशति तत्सम्यक् श्रौति क्रिययोपयोगं च नयति ॥ ७२ ॥ तपसोऽनशनादेवलं-सामर्थ्य संवरफलं । निर्जरा-कर्मपरि [शाटि:] साटिः॥७३॥ योगनिरोधः शैलेशीप्राप्तिरूपोऽतो विनय एव कार्यः॥ ७४॥ विनयाद् व्यपेतं-विगतं मनो येषां ते । त्रुटिमात्रमणुमात्रप्रायं, विषयः-शब्दादिस्तत्सङ्गादजरामरवत्-सिद्धवनिरुद्विग्नानिर्भयाः॥७५॥
ऐहिकसुखमानिनः रसलाम्पट्यं सात-सुखमृद्धिर्विभवो रसा-मधुरत्वादय, एतेषु गौरवं रसलाम्पव्यं, तस्माद्धेतोर्वर्तमानसुखदर्शिनोऽतीवानुकूलविषयोपभोगपराः॥ ७६ ॥ ___ जात्या-अवितथा, हेतवो-दृष्टान्ताश्चरितकल्पितोदाहरणानि-तैः प्रसिद्धं, अजरमपरापरप्रदानेऽप्यक्षीणमुपनीतं-दीयमानं, तेनैव बहुमन्यन्ते । रसायनमप्यविरुद्धं नित्यानित्ययोरेकत्र वस्तुनि सहाऽवस्थानेऽपि विरोधरहितत्वं,न कस्याऽपि भयं करोतीत्यभयकर-क्षुद्रोपद्रवनाशि ॥ ७७॥
प्रकुपितपित्तधातुत्वाद्विपरीतबुद्धिस्तस्य क्षीरं कटुकं भवति ॥ ७८ ॥ यद्यपि सुदुःसहपरिषहेन्द्रियनिरोधसम्भवत्सन्तापादादौ कटुकं तथापि निश्चयं पर्यन्तकाले मधुरमनेककल्याणयोगाद्रमणीयं । भव्यसत्त्वानुग्रहाय गणधरादिभिरहितं पथ्यं हितं । उद्धृत्ताः-स्वच्छन्दचारिणः ॥ ७९ ॥
SISUSTUSSEISTIGES
॥६४॥
Jain Education
NMainelibrary.org
For Private Personal Use Only
anal
Page #211
--------------------------------------------------------------------------
________________
USGESCHLOSSAICOS
जातिर्मात्राऽन्वयः, कुलं पितृसमुद्भवं, रूपं प्रतीतं, बलं शारीरः प्राणो, लाभः-प्रार्थितार्थप्राप्तिर्बुद्धिरौत्पत्तिक्यादिल्लिभ्यक-प्रियत्वं, श्रुतमागमः, क्लीवा-असत्त्वाः ॥८ ॥
भवभ्रमणे । (एवं) ज्ञात्वा को नाम विद्वान् जातिमदमालम्बेत् ? ॥ ८१॥ अनेकान् जातिविशेषान् जन्मोत्पादानिन्द्रियनिवृत्तिरिन्द्रियनिष्पत्तिः पूर्वकारणं येषाम् ॥ ८२॥ शीलमाचारः, शेषाणि प्रतीतानि, ननु-नियमेनैव ॥ ८३ ॥ रूपबलश्रुतबुद्धिविभवादयो गुणास्तैरलङ्कृतस्य सुशीलस्य कुलमदेन प्रयोजन-कार्य न विद्यते ॥ ८४ ॥
चयो-वृद्धिरपचयो-हानिस्तौ यस्यारोगजरापाश्रयिणो-रोगजराधारस्यैवं शुक्रादिसम्पर्कनिष्पन्ने देहे को मदावकाशोऽस्ति', अपि तु नाऽस्त्येव ॥ ८५॥ __सर्वदा संस्कर्तव्ये चर्मण्यसृजाऽवता स्थगिते । कलुषं मूत्रपुरीषरुधिरमेदोमज्जास्नायुप्रभृति, तेन व्याप्ते । निश्चयेन विनाशधर्मो यस्याऽस्ति ॥८६॥ ___ अतितीव्रज्वरशूलविसूचिकादिवेदनाः सन् तरुणबलोऽपि क्षणेन विगतबलत्वमुपैति । सुसंस्कारात्प्रणीताहाराभ्यवहारासायनदेवताराधनसामर्थ्याद्वीर्यान्तरायकर्मक्षयोपशमाद्वेति ॥ ८७॥
अनियतो भावः-सत्ता यस्य, कदाचिद्भवति कदाचिन्न भवति, विज्ञाय मरणबले प्राक्षे शरीरबलं द्रविणवलं च न क्रमते प्रतिक्रियायै ॥ ८८॥
SIRIUSCAS CASASSASSICS
ISLAS
Jain Educationidhion
M
inelibrary.org
Page #212
--------------------------------------------------------------------------
________________
प्रशमरतिः
अवचूर्णी।
क्षयोपशमाल्लाभो भवति, लाभान्तरायकर्मोदयाच्च न लभते किश्चित् , नित्यानित्यौ दीनतागवौं ॥८९॥ | परो-दाता गृहस्थादिस्तस्य दानान्तरायक्षयोपशमोत्था शक्तिः, स्वशत्यनुरूपं ददाति । दातुर्यदि चेतः-प्रसन्नता भवति, साधु प्रति गुणानुराग उपयोगः । वस्त्राहारादिना ॥९॥ __ ग्रहणं-बहूनामपि पृथक् पृथग्वदतामपि पृथक् पृथक् शब्दोपलब्धिः , उदाहणं-संस्कृतगद्यपद्यशब्दार्थाभिधानं, परस्मा इति शेषः । नवकृतयो-भिनवं स्वयमेव प्रकरणाध्ययनादिकं करोति, विचारणा-सूक्ष्मेषु पदार्थेष्वात्मकर्मबन्धमोक्षादिषु युक्त्यनुसारिणीजिज्ञासादि, अर्थावधारणमाचार्यादिवचनविनिर्गतस्य शब्दार्थस्य सकृदेव ग्रहणं, न द्वित्रिवारोच्चारणादिप्रयासः, आदिशब्दाद्धारणा परिगृह्यते । बुद्धेरङ्गानि शुश्रूषादीनि, तेषां विधिविधानमागमेन प्रतिपादनं, तस्य विधेर्विकल्पा|स्तेषु कियत्स्वनन्तैः पर्यायवृद्धास्ते क्षयोपशमजनितबुद्धिविशेषाः परस्परमनन्तैः पर्यायैर्वृद्धाः सर्वद्रव्यविषयत्वान्मतिश्रुतयोरित्येवं बुद्ध्यङ्गविकल्पेष्वनन्तभेदैवृद्धेषु सत्सु ॥ ९१॥ | पूर्वपुरुषा गणधरप्रभृतयश्चतुर्दशपूर्वधरादयो यावदेकादशाङ्गविदवसानाः, सिंहा इव सिंहाः, परीषहकषायकुरङ्गप्रतिहननात्, तेषां विज्ञानातिशयो-विज्ञानप्रकर्षः, स एव सागरः-समुद्रो, विस्तीर्णबहुत्वात्, अनन्तस्य भाव आनन्यं, श्रुत्वाविभाव्य, साम्प्रता-वार्तमानिकाः ॥ ९२॥
कुत्सितं प्रियं भाषणं चटुकर्म, उपकारो निमित्तं यस्य, चटुकर्मणो निमित्तं मातापितृसम्बन्धादिकं कृत्वा ॥ ९३ ॥ परजनप्रसन्नताजनितेन तेन स्पृश्यते ॥ ९४ ॥
॥६५॥
JainEducati
For Private Personal use only
jainelibrary.org
Page #213
--------------------------------------------------------------------------
________________
श्रुतपर्याया भेदा अनन्तगुणादयोऽसंख्यभवपरिच्छेदा उपर्युपरि पश्यतः सर्व दरिद्रमिति विदित्वा विकरणे-विक्रियां, कृतशेषश्रुतदाननिषेधमिति शेषः, वैक्रियसिंहरूपनिर्माणम् ॥ ९५ ॥ सम्पर्कश्च-संसर्ग आचार्यादिबहुश्रुतैः सहः,उद्यमश्च-प्रोत्साहः । मूलगुणा उत्तरगुणास्तेषां निष्पादकं श्रुतज्ञानं लब्ध्वा॥१६॥
"ज्ञानं मददर्पहरं, माद्यति यस्तेन तस्य को वैद्यः?। अमृतं यस्य विषायति, तस्य चिकित्सा कथं क्रियते?'॥॥॥९॥ जात्यादिमदमत्तः शुचिपिशाचाभिधानद्विज इव दुःखभाग्भवति ॥ ९८॥ जात्यादीनां बीजविनाशोद्यतेनाऽऽत्मोत्कर्षः परदूषणोद्धोषणं च ॥९९॥ परतिरस्कारः। भवे भवे, कोटिरानन्त्यसूचिका ॥१०॥ कर्मशब्देन गोत्रमेव । तद्रूपमेव योनिविशेषाश्चतुरशीतिलक्षास्तदन्तरैः कृतविभागम् ॥१०१॥ देशादीनां समृद्धिपर्यन्तानां विषमतां विलोक्य भवसंसरणे ॥१०२॥
अनाहतगुणदोष, एवंविधो जीवः । पञ्चेन्द्रियाणां निजनिजविषयगाय, तेन विबलो-गतशुभपरिणामो रागद्वेषोदयनियन्त्रितः॥ १०३॥
घटितव्यं-चेष्टितव्यम् ॥ १०४॥
तत्कथं चेष्टितव्यमित्याह-अनिष्टविषयाभिकाविणा भोगिना-भोगसक्तेन सह वियोगो विषयाणां कथं स्यात् । 'वै' इति प्रश्ने, आगमोऽभ्यसनीयः, अतिबाद व्यग्रहृदयेनाऽपि यथावद्विज्ञायैतानपायबहुलानागमोऽभ्यसनीयः॥१०५॥
कार
Jain Education in der
For Private & Personel Use Only
HMMEinelibrary.org
Page #214
--------------------------------------------------------------------------
________________
प्रशमरतिः
॥ ६६ ॥
Jain Education
औत्सुक्यकारकाः - प्रकटोल्वणस्नेहरागा । निकपे - प्रान्ते । बीभत्सादिभिर्बहुलाः ॥ १०६ ॥ दुःखान्ताः ॥ १०७ ॥
शाकोऽष्टादशो यत्र तीमनं । मोदकाम्लकरसादि । परिणतिसमये ॥ १०८ ॥
उपचारश्चाटुकर्मविनयप्रतिपत्तिः शयनादिः । सम्भृत पिण्डितरम्यकानि रतिकराण्यविच्छेदकारिणः ॥ १०९ ॥ देवनारकाणां नियतकालं, अनियतकालं मनुष्यतिरश्चाम् ॥ ११० ॥
इष्टपरिणामाः सन्तोऽनिष्टपरिणामाः, अनिष्ट परिणामाः सन्तोऽभीष्टपरिणामाः । आलोचनीयः सर्वक्षेत्रावस्थाभावित्वात् । एवं चाऽनवस्थितपरिणाम विषयविरतावनुग्रहो गुणयोगतः । उपलक्षणत्वाद्बहुगुणश्चित्तप्रसन्नता ॥ १११ ॥
इत्थं गुणान्दोषरूपेण दोषांश्च गुणरूपेण यः पश्यति गुणदोषविपरीतोपलब्धिः । प्रथमाङ्गं विलोक्य परिरक्ष्यः ॥ ११२ ॥ विधिना विज्ञेयः ॥ ११३ ॥
शस्त्रपरिज्ञानामाऽऽद्यध्ययनार्थ संक्षेपेणाऽऽह - मातापित्रादिगौरवाणामृद्ध्यादीनां षड्डीवकाययतना प्रथमेऽध्ययने, गौरवस्त्यागो द्वितीये, द्वाविंशतिपरिषह विजयस्तृतीये, दृढसम्यक्त्वं चतुर्थे ॥ ११४ ॥
संसारोद्वेगः पञ्चमे, कर्मनिर्जरोपायः षष्ठे, वैयावृत्त्योद्यमः सप्तमे, तपोविधिरष्टमे, योषितां त्यागः - स्त्रीपरिहारो नवमे ११५ अम्बरं - वस्त्रं, भाजनं - पात्रकादि, तयोरेषणा, तथाऽवग्रहा देवेन्द्रादेः, एते कीदृशाः शुद्धाः -शुद्धिमन्तः ॥ ११६ ॥ स्थानं कायोत्सर्गरूपं, निषद्या - स्वाध्यायभूमिः, त्यागः - शब्दरूपयोररागः, क्रियाशब्दः सर्वत्र, परक्रियानिषेधः, प्रयत्नतस्त
अवचूर्णी ।
॥ ६६ ॥
ainelibrary.org
Page #215
--------------------------------------------------------------------------
________________
प्र. र. १२
Jain Education
पस्यतो निष्प्रतिकर्मणः परो यदुपकरोति संस्करोति तदयुक्तं, अन्योन्यक्रिया साऽपि निष्प्रतिकर्मवपुषो न युज्यते ॥ ११७ ॥ साध्वाचारः पूर्वोक्ताध्ययनकथितस्त्ररूपः । खलु - निश्चयेन । अयं प्रत्यक्षः ॥ ११८ ॥
भावना - वासनाऽभ्यासः षड्डीवनिकाययतनादिका, तदाचरणेन च गुप्तहृदयस्य च - मूलोत्तरगुणैर्गुप्तमनस्कतदनुष्ठानव्यग्रस्य, किंभवतीत्याह-न तदस्ति कालविवरं यत्र कालच्छिद्रेऽभिभूयते प्रमादकषायविकथादिभिः ॥ ११९ ॥
X
X
X
X
X
स्वल्पकालेनैव विपरिणामधर्माः - कुत्सितपरिणामधर्मा अन्यथाभवनस्वभावाः, मर्त्या - मरणधर्मिणो मनुष्यास्तेषामृद्धिसमु| दया- धनधान्यहिरण्यस्वर्णादिविभूतिसमूहा अनित्याः । संयोगाः - पुत्रपुत्रीप्रभृतिसम्बन्धाः विप्रयोगावसानाः शोकोत्पादका भवन्ति, ततो न किञ्चिद्विषयाभिलाषेण ॥ १२१ ॥
भोगजनितसुखैः क्षणविनश्वरैः प्रभूतभीतिभृतैः काङ्क्षितैरभिलषितैः शब्दादिविषयाधीनैः किं ?, न किञ्चित्प्रयोजनमेभिस्तस्मात्तेष्वभिलाषमपहाय नित्यमात्यन्तिकमभयमविद्यमान भीतिकमात्मस्थं - स्वायत्तं [ यत् ] प्रशमसुखं, मध्यस्थ स्याडरक्तद्विष्टस्योपशान्तकषायस्य यच्छर्म तदेवंविधं तत्रोद्यतो भव ॥ १२२ ॥
इन्द्रियग्रामस्य शब्दादिविषयस्य लब्धुमिच्छतः प्रिये कर्तव्ये यावत्प्रयासः क्रियते तावत्तस्यैवाऽक्षसमूहस्य निग्रहे वरतरं - बहुगुणमृजुचित्तेनोद्यमः कृतः ॥ १२३ ॥
ainelibrary.org
Page #216
--------------------------------------------------------------------------
________________
| अवचूर्णी।
प्रशमरतिः सरागेणं-मोहयुक्तेन विषयाभिलापतः प्राप्यं सुखं तस्मादनन्तकोटिगुणितं मूल्यं विनाऽनायासेन वीतरागः प्रशमसुख
मानोति ॥ १२४॥ ॥६७॥
इष्टस्या(इष्टावियोगकाडानिष्टविप्रयोगकाङ्कोत्पन्नं दुःखं सरागः प्रामोति, न वीतरागः ॥ १२५ ॥
एतेषु हास्यादिभेदेषु निभृतः स्वस्थस्तस्य यत्सुखं तद्रागिणां कुतः? ॥ १२६॥ है एवं गुणयुक्तोऽपि केवलमनुपशान्तोऽशमितविषयकषायस्तं गुणं निरुत्सुकत्वं रत्नत्रय्युपचयरूपं नाऽऽनोति ॥ १२७ ॥ । चक्रवर्तिवासुदेवादिस्तस्य महेन्द्रस्य च तादृशं सुखं नाऽस्ति यादृशं प्रशमस्थितस्य ॥ १२८॥
स्वजनपरजनविषयां चिन्तां दारिद्यधनाढ्यदौर्भाग्यसौभाग्यादिरूपां विहाय । आत्मपरिज्ञानमनादौ संसारे परिभ्रमन्नयमात्मा सुखदुःखान्यनुभवन्नपि न तृप्तः, सोऽधुना कथमेभिस्तृप्तो भवेत्तदधुना यथा संसारे बहुसङ्कटेऽयं न भ्रमति तथा
प्रयत्नो मया कार्य इत्यात्मज्ञानचिन्तन एवाऽभिरतः परकार्यविमुखो जितमदनादिसर्वदोषः सुखमास्ते, स्वस्थः-उपद्रवरहित४ स्तिष्ठति । निर्जरो, निर्गताऽपेता जरा-हानिः, सा च प्रस्तावात्प्रशमामृतस्य यस्याऽसौ निर्जरः॥ १२९॥
| कृषिवाणिज्यादिचिन्तनं लोकवार्ता, धर्मनिर्वाहपृच्छा शरीरनिर्वाहचिन्तनं । शोभनक्षान्त्यादिसद्धर्मचरणवार्तार्थ एतद्वयहमपीष्टं भीष्टं लोकवार्तातच्छरीरवार्तायाः कारणम् ॥ १३०॥
__ आधार-आश्रयो, वर्तत इति शेषः, धर्म[ब्रह्मचारिणां-संयमिनां । लोके जातमृतसूतकनिराकृतगृहगमनादि, मधुहै मांसादि च धर्मविरुद्धम् ॥ १३१॥
EGGHUSHIRIKISHO LESAISTES
६७॥
Join Education
a
l
Hainelibrary.org
Page #217
--------------------------------------------------------------------------
________________
Jain Education
देहः- शरीरं, नैवाऽन्नपानवसनादिभिर्विना यापयितुं शक्यस्तान्यन्नपानवसनादिसाधनानि लोकवशानि, सद्धर्मस्य क्षमादेरविरोधाद्धर्मविरुद्ध त्यागेनाऽनुवर्तनीयः ॥ १३२ ॥
दोषेणानुपकारी भवति, प्रत्युताऽपकारेण प्रवर्तते परो लोकः क्रुध्यति । आत्मना ॥ १३३ ॥ पिण्डैषणाध्ययनभणितो निश्चयेन कल्प्यो ग्राह्योऽकल्प्यः परिहार्यः, आगमे आदानासेवनयोर्नियतवृत्तेः । तेन-विधि - गृहीताहारेण ॥ १३४ ॥
व्रणे - गण्डे लेपः, अक्षस्य धुरा, सैवोपाङ्ग, अभ्यवहरेदित्यत्राऽपि योज्यं, असङ्गा-मनोवाक्कायेष्वसङ्गाः साधवस्तेषां योग्यः क्रियानुष्ठानं, तेषां भरः- सङ्घातः, स एव तन्मात्रं तस्य यात्रा - निर्वाहस्तदर्थं, धर्मानुष्ठाननिर्वाहार्थमित्यर्थः । पन्नगो यथा चर्वणवर्जितमेव गिलत्येवं साधुरपि, चिलातिपुत्रमारितधनश्रेष्ठिसुतामांसास्वादकपितृ पुत्रादिवद्वा, यथा तैः शरीरस्य धारणार्थमेव तत्कृतं तथा साधुरपि ॥ १३५ ॥
विशिष्टतरास्वादमगृद्धचित्तेन साधुनेति प्रक्रमः, तद्विपरीतमविद्यमानास्वादमपि द्वेषरहितेन, वृको यथा सरसं विरसं वा न विलोकयति, तद्वत्साधुनाऽपि दारूपमधृतिना - दारुतुल्यसमाधिनाऽऽस्वाद्यं वस्तु, [पुनरा ] स्वाद्यं - क्रिया ॥ १३६ ॥
कालमुष्णकालादि, स्निग्धेतरादि च क्षेत्रं सुभिक्षादिकं च, मात्रामल्पादिरूपसात्म्यं, यद्यस्योपभुक्तं परिणतिमेति । द्रव्याणांघृतगुडादीनां गुरुत्वं लघुत्वं, यद्वा येन द्रव्येणोपभुक्तेन गुणानां गौरवं शेषाणां लाघवं चाऽऽत्मनः स्यात् । भोज्यं वस्तु ॥१३७॥
jainelibrary.org
Page #218
--------------------------------------------------------------------------
________________
प्रशमरतिः
॥ ६८ ॥
Jain Education th
अन्यदौपग्रहिकं दण्डकाद्युत्सर्गतः कल्प्यं कल्पनीयं, अपवादतो- गाढालम्बनेनाऽकल्प्यमपि ग्राह्यं लघुतरदोषासेवनं | सद्धर्मदेहरक्षानिमित्तं कारणं तेनोक्तम् ॥ १३८ ॥
कल्पयाकल्प्य-शुद्धाशुद्धविधिज्ञः संविग्ना - ज्ञानक्रियायुक्ताः सहाया यस्य । स्वभावविनीतो, दूषणदूषितेऽपि रागादिरहितः ॥ १३९ ॥
धर्मोपकरणेन - वस्त्रपात्रादिना धृतं वपुरस्य, अलेपको -लोभेन न स्पृश्यते ॥ १४० ॥
अकृतगार्यो धर्मोपकरणयुक्तोऽपि न स्नेहमुपगच्छति । निर्ग्रन्थो - वक्ष्यमाणपरिग्रहरहित इति ॥ १४१ ॥ ग्रन्थोऽष्टविधं कर्म, सम्यक्त्वाद्विपरीतं, प्राणातिपातादिभ्योऽनिवृत्तिः, अशुभमनोवाक्काया, अशठं मायारहितं सम्यगुद्यच्छति ॥ १४२ ॥
संवर्धनमुपष्टम्भं वा व्यवहारे व्यापाररूपे ज्ञानादीनामुपग्रहकारि दोषाणां निग्रहकारि यद्वस्तु, तन्निश्चये कल्पनीयं, नाऽवशिष्टम् ॥ १४३ ॥
यद्वस्त्वन्नपानादि दर्शनज्ञानाचाराहोरात्राभ्यन्तरानुष्ठेयव्यापाराणां विनाशकारि, यच्च प्रवचनकुत्साकारि मद्यमांसकन्दमूलाभोज्यगृहभिक्षाग्रहणादि, तत्सर्वं कल्प्यमप्यकल्प्यम् ॥ १४४ ॥
कल्प्याकल्प्यत्वं शुद्धवस्तुष्वप्यनियतं, पुरुषाद्यपेक्षयेति शेषः, यथा विकारभाजां शुद्धमपि क्षीरादि निषिध्यते, नेतरेषां नीरुजां, भेषजं तदन्येषां कल्प्यतेऽशुद्धमपि ॥ १४५ ॥
अवचूर्णी ।
॥ ६८ ॥
ainelibrary.org
Page #219
--------------------------------------------------------------------------
________________
देशोऽसाधुपरिचितक्षेत्रं, कालो दुर्भिक्षादिः, पुरुषःप्रवजितराजादिः, अवस्था मान्द्यादिका, एतेषामर्थेऽकल्प्यमपि कल्प्यं, | उपयोगशुद्धिपरिणामान्नैवैकान्तेन कल्प्यते कल्प्यं, नैवैकान्तेन न कल्प्यतेऽकल्प्यम् ॥ १४६ ॥
यतिना-साधुना तदेव चिन्तनीयं भाषणीयं कायेन कर्तव्यं, यदात्मनः परेषामुभयेषां बाधकं न भवत्यतीतादिसर्वकाले ॥१४७॥
सर्वेषु शब्दादिसर्वेन्द्रियार्थेषु विषयेषु, इन्द्रियसङ्गतेषु-श्रोत्रादीन्द्रियगणस्य गोचरतां प्राप्तेषु । वैराग्यमार्गः-सज्ज्ञान| क्रियासेवन, तस्मिन्नन्तरायकारिषु परिसंख्यानं-इतरत्वनिःसारत्वाहितकारित्वपरिज्ञानं कार्य-ध्येयं, केन ? परं-कामार्थधर्मेषु प्रधानं नियतं शाश्वतं कार्य-मोक्षप्राप्तिलक्षणमिच्छताऽभिलाषिणा ॥१४८॥
भावयितव्यमहर्निशं चिन्तनीयमभ्यसनीयं, किं तत् ?, अनित्यत्वं-संसारे सर्वस्थानानामशाश्वतत्वं, अशरणत्वं-जन्मजरामरणाभिभूतस्य नाऽस्ति किञ्चिच्छरणं, एकत्वं-एक एवाऽहं, अन्यत्वं-स्वजनधनदेहादिकेभ्योऽन्य एवाऽहं, अशुचित्वंआद्युत्तरकारणाशुचितामयस्य शरीरस्याऽशुचिभावादशुचित्वं, संसार इति माता भूत्वा भगिनीत्यादिभवभावना, आश्रवद्वाराणि विवृतानि कर्माश्रवः, आश्रवद्वारपिधानं संवरः॥ १४९ ॥ ___ कर्मणां क्षपणोपायो निर्जरणं, लोकायामादिलोकविस्तरः, शोभनोऽयं धर्मस्तत्त्वतः-परमार्थतश्चिन्ता धर्मस्वाख्याततत्त्वचिन्ताः , बोधेः सुदुर्लभत्वं चेति प्रकटम् ॥ १५०॥
इष्टजनसम्प्रयोगश्चर्द्धिसम्पच्च, विषयसुखसम्पच्च, सम्पच्छब्दः प्रत्येक योज्यः॥ १५१ ॥ अभिद्रुतेऽभिभूते ॥ १५२ ॥
For Private Personal Use Only
Owainelibrary.org
Jain Education
Page #220
--------------------------------------------------------------------------
________________
प्रशमरतिः
अवचूणीं।
॥६९॥
आकालिकहितं-सदाभाविशुभाचरणं, एकेनैवाऽऽत्मनाऽसहायेन स्वस्याऽर्थे ॥ १५३ ॥ स्वजनात्पित्रादेः, परिजनादासादेः, विभवात्कनकादेः, शरीरादेहाच्च, तेभ्यो भिन्नोऽहं, पृथक्कर्मणि यस्य नियता नतंदिनमालोचिका, हिर्यस्मात् , शोककलिः-कलिकालस्वरूपम् ॥ १५४॥
कर्पूरादीनां वपुःसम्पर्कादशुचिकरणसामर्थ्यात् , शुक्रशोणिताद्याद्यकारणानामन्नपानायुत्तरकारणानामशुचित्वात् ॥१५५॥ संसारभावनामाह-दुहिता-सुता ॥ १५६ ॥ स सम्यग्दृष्टिरपि-योन विरतःप्राणातिपातात, सोऽपि विरतोऽपि प्रमादवान् । मनोदण्डाः ४ वाग्दण्डाः४ कायदण्डाः ४, तदेवं पञ्चदशप्रकारदण्डरुचिः, ततश्चाऽयमर्थः-प्रमादवान् यो जीवस्तस्य यथैते भेदा बहवस्तथाऽऽश्रवकर्माण्याश्रवस्थानानि भवन्तीति । आश्रवविधिरुतस्तस्मिन्नाश्रवकर्मणि विषये तेषां भेदानां निग्रहे यतेत ॥ १५७॥ .
अनुपादाने वृत्तिर्व्यापारः। पाठान्तरे गुप्तिर्गोपनं, आत्मन्यारोपितो हितः । वरदैस्तीर्थकरादिभिः॥ १५८॥ विशोषणाल्ल हुनादुपचितोऽपि-पुष्टोऽपि, दोषोऽजीर्णात्मकः,
तात्कर्मोपचितं बन्धादिभिर्निरुद्धाश्रवद्वारो जीवः संवृतः॥ सर्वत्र-यत्र न जातं न मृतं मयेति । परमाणुप्रभृतीन्यनन्तानन्तस्कन्धपर्यवसानानि द्रव्याणि, तेषां मनोवाक्कायादिभिरु- पयोगा, न च तैस्तृप्त इति चिन्तयेत् ॥ १६०॥
* प्रत्येकस्य कषायचतुष्काश्रयित्वाञ्चतुःप्रकारता मनःप्रभृतीनां दण्डानाम् ।
॥६९ ॥
Mainelibrary.org
Join Education
a
For Private 8 Personal Use Only
l
Page #221
--------------------------------------------------------------------------
________________
SURAKAR
SARAGRAPAR
सुप्ठ-निर्दोषः ख्यातः। [अत्रक्षमादिलक्षणधर्मे। सुखपरम्परया ॥११॥ ___ कल्पकल्य]ता-नीरोगता, आयुर्दीर्घायुष्कं, श्रद्धा-धर्मजिज्ञासा, कथकश्चाऽऽचार्यः, श्रवणं चाऽऽकर्णनं, एतेषु नवसूत्तरोत्तरदुर्लभेषु सत्स्वपि, बोधिः सद्धर्मस्याऽऽख्याता (१) सम्यग्दर्शनं, [तस्य सम्यग्लाभो [दुर्लभो] भवति ॥ १६२॥ __ अवाप्याऽज्ञानाद्रागात्पत्नीपुत्राद्यासक्तेः कापथविलोकनात्-कुपथदर्शनादेकैकनयानुसारिजिनप्रणीतागमवचनैकदेशस्वयु-3 क्तिनिरपेक्षविचारणाद्बहवो निहवा जज्ञिरे, गौरववशात् ॥१६३ ॥
रागप्रहाणमार्गो दुःखेनाऽधिगम्य इन्द्रियादिस पत्नविधुरेण म्पन्नो (2)-वैरिविह्वलेन । विरागमार्गप्राप्तौ विजयस्तेन प्राप्तो भवति येन सर्वविरतिरवाप्नोति ॥ १६४ ॥
गणशब्दः प्रत्येकमभिसम्बध्यते, नेतारस्तान् कषायान् पूर्व “हतं सैन्यमनायक"मिति न्यायात् [साधयेत् ] ॥१६५ ॥
सञ्चिन्त्य-आलोच्योदयनिमित्तं-प्रादुर्भावकारणमुपशान्तेर्हेतु:-कारणं च, कषायाणामुदयनिमित्तं परिहार्यमुपशान्तिहेतुरासेवनीयः। कथं ?, त्रिकरणशुद्धं-कायवाङ्मनोनिर्दोषं, अपिरभ्युच्चये । इति भावनाधिकारः॥१६६ ॥ शौचं-संयम प्रति निर्लेपताऽदत्तादानापरिग्रहोवा, चःसमुच्चये, संयमः सप्तदशभेदः, त्यागो द्रव्यभावग्रन्थत्यजनम्॥१६७॥
क्षमाप्रधानः॥१६८॥ गुर्वभ्युत्थानाद्यधीना गुणा ज्ञानादयो यस्मिन् पुरुषे ॥ १६९॥ यथाचेष्टितं [न] तथाऽऽख्याति तस्य च शुद्धिर्नाऽस्ति ॥ १७०॥
Jain Education
a
l
For Private Personal Use Only
Mainelibrary.org
Page #222
--------------------------------------------------------------------------
________________
प्रशमरतिः
॥७०॥
SRIGANGACASRIRANGALOG
द्रव्यं सचेतनादि, शैक्षादि सचेतनादि-"अट्ठारस पुरिसेसु, वीसं इत्थीसु दस नपुंसेसु । पचावणा अणरिहा, अणहा पुण इत्थिआ चेव ॥ त्ति ('अहवा विगलंगरूवाई)॥१॥"इति[पाठान्तरम् ] । उपकरोति ज्ञानादीनां, तदप्युद्मादिशुद्ध र शुचि, तथा भक्तपानादि, तदुद्गमादिदोषरहितं शुचि, अन्यदशुचि । देहशुचि पुरीषाद्युत्सर्गपूर्वकं निर्लेपं निर्गन्धं देह| मधिकृत्य प्रवृत्तं । भावशौचं निर्लोभताविधायि कार्य-कर्तव्यम् ॥ १७१॥
आश्रवाः-प्राणातिपातादयः कर्मादानहेतवस्तेभ्यो विरतिकरणं । पञ्चेन्द्रियाणि स्पर्शनादीनि, तेषां निरोधः। कषायाः क्रोधादयश्चत्वारस्तेषामुदयनिरोधः। दण्डा मनोवाकायाख्याः, अभिद्रोहाभिमानेादिकरणं मनोदण्डः, हिम्रपरुषानृतादिभाषणं वाग्दण्डः, धावनवल्गनप्लवनादिरूपः कायदण्डः, एभ्यो निवृत्तिरेव संयमः सप्तदशभेदो भवति ॥ १७२॥
बान्धवाः-स्वजनाः, धनं-हिरण्यादि, पञ्चेन्द्रियविषयसुखं, एतेषां त्यागात् । भयमिहलोकादि सप्तविधं, विग्रहः-शरीरं, (तस्य)प्रतिकर्मणा त्यागात्साधुर्मुनिस्त्य तात्मा-परिहृतासंयमपरिणामोऽष्टविधग्रन्थविजयप्रवृत्तः, परिहताभिमानममत्वभावोऽरक्तद्विष्टस्त्यागी ॥ १७३ ॥
न विसंवादनं यथादृश्यवस्तुभाषणं, तेन योगः-सम्बन्धः, त्रिविधेन योगेनाजिह्मता-sकौटिल्यं, कायेनाऽन्यवेषधारितया ___ * दृश्यतेऽस्या आर्यायाश्चतुर्थ चरणं "इय अणला (अयोग्याः) आहिया सुत्ते" इत्येवंरूपमात्मप्रबोधादिषु । भावपुरीयप्रतिकृतौ तु ६ "स्त्रीनपुंसकं वाऽऽश्रित्यैष पुननिषेधस्तदत्यन्तप्रतिषेधाय" इति टिप्पनी ॥ +"तह वियलंगस्सरूवा य" इति प्रवचन० गा० २५ ।
554
॥७०॥
Jain Education
Monal
For Private & Personel Use Only
jainelibrary.org
Page #223
--------------------------------------------------------------------------
________________
Jain Education
विप्रतारयति, मनसाऽसत्यं प्रागालोच्य भाषते करोति वा, वचनेन सद्भूतनिवासद्भूतोद्भावनं कटुकसावद्यादिभाषणं, एतत्परिहाराच्चतुर्विधं सत्यं जिनेन्द्रवचने, न त्वन्यत्र ॥ १७४ ॥
अनशनं - चतुर्थभक्तादि षण्मासान्तं तपस्तथा भक्तप्रत्याख्यानेङ्गितमरणपादपोपगमनादि, ऊनोदरता- द्वात्रिंशत्कवलेभ्यो यथाशक्ति यदाहारमूनयति, वृत्तिर्वर्तनं- भिक्षा, तस्याः संक्षेपणं- दत्तिभिर्भिक्षाभिश्च परिमितग्रहणं, रसत्यागः - क्षीरदध्यादिविकृतीनां यथाशक्तिपरिहारः, कायक्लेशः - कायोत्सर्गोत्कटुकासनातापनादिः, संलीनः - सिद्धान्तोपदेशेनेन्द्रियनोइन्द्रियभेदेन, तद्भावस्तत्ता, इन्द्रियसंलीनः - संहृतेन्द्रियव्यापारः, कूर्मवत्, नोइन्द्रियसंलीनो - निष्कषायमार्तरौद्ररहितं मनो धरन् परोपलक्ष्यं बाह्यं तपः प्रोक्तं जिनादिभिः ॥ १७५ ॥
प्रायश्चित्तमालोचनादिदशविधमतिचारमलप्रक्षालनार्थ, एकाग्रचित्तनिरोधो ध्यानं, तत्राऽऽर्तरौद्रे व्युदसनीये, धर्मशुक्ले दे ध्यातव्ये । व्यापृ[ तस्य ] तो भावो वैयावृ[त्त्यं ]त्तं, आचार्यादीनां दशानां भक्तपानवस्त्रादिभिरुपग्रहः शरीरशुश्रूषा चेति, विनीयते येनाऽष्टविधं कर्म स विनयो ज्ञानदर्शनचारित्रोपचारभेदात्, व्युत्सर्गेऽतिरिक्तोपकरणभक्तपानादेरुज्झनं, स्वाध्यायो वाच - नादिः पञ्चविधः, अभ्यन्तरस्य मिथ्यादर्शनकषायादेरपाकरणात्तपोऽपि ॥ १७६ ॥
दिव्यं भवनेशव्यन्तरज्योतिष्कविमानवासिदेवीनां सम्बन्धि, तस्मान्मनोवाक्कायैः कृतकारितानुमतिभिर्विरतिर्नवभेदा, औदारिकं मनुष्यतिर्यक्सम्बन्धि, तत्राऽपि मनोवाक्कायैः कृतकारितानुमतिभिश्च विरतिनवकं तदेवं ब्रह्माऽष्टादशभेदं भवति ॥ १७७ ॥
ainelibrary.org
Page #224
--------------------------------------------------------------------------
________________
प्रशमरतिः
अवचूर्णी।
॥७१॥
- आत्मन्येव व्यापारोऽध्यात्म, कथमयमात्मा बध्यते ? कथं वा मुच्यते? इति, तद्विदन्तीत्यध्यात्मविदस्ते । मूर्छा गाय, निश्चयनयाभिप्रायेणाऽत्मन प्रतिविशिष्टपरिणामस्तां परिग्रहशब्दवाच्यतया कथयन्ति, यस्मादेवं तस्माद्वैराग्यमिच्छता, आकिञ्चन्यं परो धर्मः, न किञ्चिन्ममेति विगतमूर्छया स्थेयम् ॥ १७८ ॥
दशप्रकारक्षमादिधर्मस्याऽनुष्ठायिनस्तदासेविनः सदैवाऽनवरतं शिवोपायसेविनो दृढानां-वज्रभेदानां, रूढानां-चिरकालावस्थितिप्राप्तस्थैर्याणां, घनानां-बहलानां, एवंविधानामपि ॥ १७९ ॥ माया लोभश्च मानः क्रोधश्च, उद्धताः-सावष्टम्भाः, प्रबला:-प्रकृष्टसामर्थ्याः। विनाशयति, साधुरिति योगः ॥१८॥ व्यतिकरः-सम्पर्कः, विरक्तता-पूर्वमहर्षिसमाचीर्णक्रियाकलापपरता,सद्भावा जीवादयः, एतानि धर्मस्थैर्यजनकानि॥१८॥
आक्षिप्यन्ते धर्म प्रत्यभिमुखाः प्राणिनो यया साऽऽक्षेपणी, विक्षिप्यन्ते-परापरदेवादिदोषकथनेन प्रेर्यन्ते प्राणिनो यत्र सा विक्षेपणी, विमार्गा-जैनमार्गादन्य एकान्तमतावलम्बिनस्तेषां बाधने समर्था पदरचना यस्याः सा, श्रोता चाऽसौ ४/जनश्च, तस्य श्रोत्रमनसोस्तयोःप्रसादजननी, यथा जननी-माता ॥ १८२॥
सम्यग्विवेच्यते-नरकादिदुःखेभ्यो भयं ग्राह्यते यया सा संवेजनी, निर्वेदं कामभोगेभ्यो यया सा,एवमेताम् ॥ १८३॥ यावत्कालं, अध्यात्मचिन्तापन्नस्य न तेनाऽपि परदोषगुणकीर्तनव्यापारेण किञ्चित्प्रयोजनं, तावत्कालं व्यग्रं-व्यापृतम् १८४ आचारादिश्रुतपाठेऽपरेषां पठने चाऽद्य मया किं कृतं ? इत्यादि स्वात्मनि संचिन्तने ॥ १८५॥
॥७१॥
Jain Education
For Private Personel Use Only
Anjainelibrary.org
Page #225
--------------------------------------------------------------------------
________________
rrrrrrrrrrr
| शासूक् अनुशिष्टाविति वाग्विधिविद्भिश्चतुर्दशपूर्वधरैः, विशेषेण नियतो निर्णीतः । दैङ्क त्रैङ् पालनार्थे सर्वशब्दविदांसंस्कृतप्राकृतादिशब्दविज्ञानाम् ॥ १८६ ॥
रागद्वेषव्याप्तचित्तान् शिक्षयति-'विपरीतमशुभं मा कुरु, अनवरतं शुभमविपरीतं कुरु'इत्यादिना, तथा संत्रायते-रक्षति सदाचारे, स्थितानिति शेषः, कुतो? नरकादिदुःखात् ॥ १८७ ॥ | शासनस्य-शिक्षणस्य सामर्थ्य-बलिष्ठताऽनेन संत्राणस्य-पालनस्य बलेन चोभयेन सहितं यत्तच्छास्त्रमुच्यते सिद्धान्तः। संसारभावमनुवदतां मोक्षं दर्शयतां सर्वविदामेतद्वचनम् ॥ १८८॥
बन्धः-कर्मोपादानं, मोक्षः-कर्माभावः ॥१८९ ॥ | एतानि विवरीषुस्तावजीवानाह-असंख्येयप्रदेशात्मकाः सकलोपयोगभाजः मुक्ताः-सिद्धाः, संसारिणो-भवस्था लक्षणत|श्चिह्नत एकेन्द्रियादयो ज्ञातव्या इति, लक्षणतो-ऽसाधारणस्वरूपतः ॥ १९ ॥
एवमनेकप्रकाराणामेकैको विधिरेकैको भेदोऽनन्तकालवर्तित्वादनन्तपर्यायः, अनन्ताः पर्याया-धर्मा यस्य, अन्तर्मुहूर्तादारभ्यैकैकसमयवृद्ध्या त्रयस्त्रिंशत्सागरोपमाणि यावस्थितयः, अङ्गलासंख्येयभागादारभ्य यावत्समस्तलोकावगाहा, ज्ञानवस्तुविशेषाववोधो, दर्शन-वस्तुसामान्यावबोधः, पर्यायास्तारतम्यकृतविशेषाः॥ १९३ ॥
उपयोगश्चेतनाज्ञानदर्शनव्यापारः, साकारो-विकल्परूपो ज्ञानोपयोगस्तद्विपरीतो दर्शनोपयोगो व्यष्टचतुर्भेदः ॥१९४ ॥
Join Education
a
l
For Private & Personal use only
M
ainelibrary.org
Page #226
--------------------------------------------------------------------------
________________
प्रशमरतिः ॥ ७२ ॥
Jain Education
ज्ञानं मत्यादि, मतिश्रुतावधयो मिथ्यात्वोदयो परक्तस्वभावा अज्ञानतां यान्ति ॥ १९५ ॥
औदयिकः स च - जीवोपात्तकर्मणामुदयो देवनारकादिपर्यायकारी, पारिणामिको - जीवभव्या भव्यत्वादिरूपत्रिकालतदविच्युतिरूपः, उपशमः - कर्मणां विपाकप्रदेशद्वयरूपोदयभावस्तेननिर्वृत्त औपशमिकः सम्यक्त्व चारित्ररूपः, सम्यक्त्वज्ञानचारित्रादिरूपः क्षयोत्थः ॥ १९६ ॥
गतिर्नरकादिः ४, कषायाः क्रोधादयः ४, लिङ्गं स्त्रीपुंनपुंसकं ३, मिथ्यात्वमज्ञानमसंयतत्वमसिद्धत्वं, लेश्याः ६, एते कर्मोदयादाविर्भवन्ति । पारिणामिकौपशमिको पूर्वोक्तत्रिविधद्विविधौ भवतः क्रमेण कर्मोदयनिरपेक्षसापेक्षौ च । कर्मक्षयाज्जातः | क्षायिकः, स नवविधः सम्यक्त्व चारित्र केवलज्ञान केवलदर्शनदानादिपञ्चलब्धिभेदतः । क्षायोपशमिकोऽष्टादशविधो मत्यादिज्ञानचतुष्कमज्ञानत्रिकं चक्षुरादिदर्शनन्त्रिकं दानादिपञ्चलब्धयः सम्यक्त्वं चारित्रं देशविरतिश्चेति । षष्ठश्च सान्निपातिकः पूर्वोक्तभावानां द्विकादिसंयोगजः, स च पञ्चदशभेदो ग्राह्योऽन्य एकादशभेदरूपस्त्याज्यो, विरोधित्वात् ॥ १९७ ॥
एभिरौदयकादिभिर्भावैरात्मा - जीवः, स्थानं गतिरिन्द्रियाणि सम्पदः सुखं दुःखं, एतानि संप्राप्नोति । स्थीयते यत्र | संसारे जघन्यादिस्थितिः - स्थानमात्मनः, स चाऽऽत्मा समासेनाऽष्टविकल्पस्तानाह ॥ १९८ ॥
द्रव्यात्मा कषायात्मा योगात्मोपयोगात्मा ज्ञानात्मा दर्शनात्मा चारित्रात्मा वीर्यात्मा । मार्गणा - परीक्षा चेति ॥ १९९ ॥ साम्प्रतमेषां स्वरूपं प्रतिपादयति- जीवानामेकाक्षादीनां सर्वत्र जीवत्वान्वयात्, अजीवानां धर्मास्तिकायादीनामजीवत्वान्वय्यंशाद्रव्यात्मा स्यादिति १ । कषायाः सन्ति येषां ते कषायिणः - समोहास्तेषां सकषायिणां कषायैः सहैकत्वापत्तेः
अवचूर्णी ।
॥ ७२ ॥
jainelibrary.org
Page #227
--------------------------------------------------------------------------
________________
प्र. र. १३
Jain Education
कषायात्मा २ | योगा- मनोवाक्कायव्यापारास्तदेकत्वपरिणत आत्मा स योगात्मा सयोगानां स्यात् ३ । उपयोगो-ज्ञानदर्शनव्यापारो ज्ञेयविषयस्तत्परिणत उपयोगात्मा सर्वजीवानां, न त्वजीवानाम् ॥ २०० ॥
सम्यग्दर्शनसंपन्नस्य तत्त्वार्थश्रद्धानभाजो यो ज्ञानपरिणामः स ज्ञानात्मा ५ । चक्षुरादिदर्शनपरिणतानां दर्शनात्मा सर्वजीवानां भवति ६ । प्राणातिपातादिपापस्थानेभ्यो विरतानां तदाकारपरिणतानां चारित्रात्मा ७। वीर्य-शक्तिप्रवर्तनं, तद्भाजां सर्वेषां संसारिणां वीर्यात्मा ८ ॥ २०१ ॥
एतेष्ट विकल्पाः प्रतिपादितास्तत्र द्रव्यात्मानमाशङ्कते - आत्मेति ज्ञानदर्शनस्वभावश्चेतनः प्रतीतः सोऽजीवविषयपुद्गलादिषु कथमात्मशब्दप्रवृत्तिः ? इत्यत्रोच्यते - उपचारो - व्यवहारः, स चाततीत्यात्मा भवति व्युत्पत्तितः शब्दवाच्यः, सर्वद्रव्यविषयश्चैष न्याय इति नयविशेषेण- सामान्यग्राहिणा नयेन । स्वरूपात्पररूपात् ॥ २०२ ॥
संयोगो - रूपं, अनेकेन भेदेन निर्देशः परीक्षणीयः । स्वतत्वं - सहजं स्वरूपं, दृष्टमुपलब्धं लक्षणैश्चिहैरनेकभेदं समस्तमात्मनः । "चित्तं चेयणसन्ना, विन्नाणं धारणा य बुद्धी य। ईहा मई विअक्का, जीवस्स उ लक्खणा एए ॥ १ ॥” ॥२०३॥ उत्पत्तिविपत्तिस्थिरता लक्षणं यत्सर्वमपि तदस्ति, अङ्गुलीवत् । एवं यन्नाऽस्ति तदुत्पादादित्रयवन्न भवति, खरशृङ्गवत् । अर्पितं विशेषितं जिनप्रवचनमुत्पन्नं, अनर्पितं - अविशेषितं प्राकृतजनप्रणीतं अतीतं सप्तविकल्पवचनम् ॥ २०४ ॥ कुशूलाद्यवयवावस्थायां घटाद्यभावः । घटोऽयमुत्पन्न इति । तेनाऽऽकारेण तस्य घटस्य ॥ २०५ ॥ चशब्दादतीते । यस्य पदार्थस्य । तेन पदार्थेन ॥ २०६ ॥ पश्चाऽजीवद्रव्याणि, रूपरसगन्धस्पर्शवत् ॥ २०७ ॥
Inelibrary.org
Page #228
--------------------------------------------------------------------------
________________
प्रशमरतिः
अवचूणीं।
॥७३॥
न हि द्रव्यप्रदेशाः सन्त्यन्ये च वर्णादयः, किन्तु तमेव प्रदेशं वर्णोदिपुद्गलाः सन्निहिताः स्युः ॥ २०८॥ अनादिपारिणामिकं पुद्गलद्रव्यं । सर्वभावेष्वौपशमिकादिषु वर्तन्ते ॥ २०९॥ . विवृतपादस्थानस्थितो, विवृतपादभ्राम्यमाणनराकार इति ॥२१॥ तत्र लोकेऽवासुखशरावाकारमधोलोकमूर्ध्वलोकं शरावसम्पुटाकारम् ॥ २११॥ जम्बूद्वीपादिभेदेन । वैमानिकदेवलोकाः १०, ग्रेवेयकाः ३, अनुत्तराः १, सिद्धिः १-१५॥ २१२॥
अवशेष-समस्तलोकासंख्येयभागादिकं एको जीवः पृथिव्यादिको व्यानोति, 'वा' शब्दात्समस्तलोकं केवलीसमुद्धातगः केवली ॥ २१३ ॥ धर्मास्तिकायादयस्त्रयोऽप्यसंख्येयप्रदेशाः । जीवद्रव्यमनन्तसमयं । कर्तृपर्यायशून्यानि ॥२१४ ॥ गतिनिमित्तं, स्थित्युपकारी ॥ २१५ ॥
सूक्ष्मता परिणामः स्कन्धानामेव, तत्सद्भावेन त इन्द्रियग्राह्याः साक्षात्। भेदो-व्यादिस्कन्धानां पृथग्भवनं । स्पर्शादयः पुद्गलद्रव्यस्योपकाराः, शब्दपरिणामः पुद्गलद्रव्याणामुपकारः। कर्मपुद्गलानां बन्धः क्षीरनीरवदिन्द्रधनुरादिः ॥२१६ ॥
विचेष्टितानि-विविधव्यापारोत्क्षेपणाकुश्चनादयः । उपग्रहः । सौभाग्यादृश्यीकरणादिः, जीवितदं क्षीरघृतादि, मरणदं विषास्त्रादि, संसारिजीवविषयाः॥ २१७॥
परिणमनं-परिणामो, यथा-वर्धतेऽङ्कुरो हीयते वेत्यादिकालजनित उपकारः, इदं वर्तत इदं न वर्तते वर्तनायाः, परत्व
ACASSEGUROGUIDORES
॥७३॥
Jain EducatA
LL
For Private & Personel Use Only
T
ainelibrary.org
Page #229
--------------------------------------------------------------------------
________________
|मपरत्वं कालकृतं, पञ्चाशद्वर्षात्पञ्चविंशतिवर्षोऽपरः, पञ्चवर्षाद्दशवर्षः परः । शिक्षा-लिप्यादिग्रहणासेवनादिवा ॥ २१८॥18
द्विचत्वारिंशत्प्रकृतयः पुण्यं, व्यशीतिः पापम् ॥ २१९ ॥ आगमपूर्वो मनोवाक्कायव्यापारः, तस्य योगस्य विपरीतता । गुप्तिर्गोपनं, स्थगिताश्रवद्वारः॥ २२०॥ संवृतात्मनस्तपसा पूर्वार्जितस्य कर्मणः क्षयः । उपधानं-योगोद्वहनादि, तेन नव्यकर्मप्रवेशाभावः ॥ २२१॥ जीवादिषु निश्चयेन परिणामः । सद्भूतमिति ॥ २२२ ॥ शिक्षा-जिनोदितक्रियाकलापाभ्यासः पुनः पुनः॥ २२३ ॥ एतद्विप्रकारं । विस्तराधिगमो-विस्तरपरिच्छेदो *। विपरीतार्थग्राही प्रत्ययो विपर्ययः। समासतो द्वेधा ॥ २२४ ॥ आभिनिवोधिकं-मतिज्ञानम् ॥ २२५ ॥ ज्ञानानां क्रमेणाऽष्टाविंशतिचतुर्दशषद्विभेदा उत्तराः, विषयो-गोचरो मतिश्रुतयोः सामान्यतः सर्वद्रव्येषु सर्वपर्यायेषु ।। अवधिरूपिषु, मनःपर्यायं मनोगतद्रव्येषु, केवलं तु सर्वद्रव्यसर्वपर्यायेषु, आदिशब्दात्क्षेत्रकालादिपरिग्रहः। (विस्तराधिगमाः-विस्तरपरिच्छेदः) एकस्मिन् जीवे युगपदेकादीनि कियन्ति ?, भाज्यानि-भजनीयानि चत्वारि, यावत्केवलावातावपरज्ञानाभावः ॥ २२६ ॥
मतिश्रुतावधयः॥ २२७ ॥ * सम्भाव्यते षड्विंशत्यधिकद्विशततमायाः कारिकाया अयं पर्यायः, तत्रैवास्य शब्दस्य मूले वृत्तौ च पर्यायस्य विद्यमानत्वापादत्र चा विद्यमानत्वात् ।
Jain Educatiotirtional
For Private
Personel Use Only
M
r.jainelibrary.org
Page #230
--------------------------------------------------------------------------
________________
प्रशमरतिः
अवचूर्णी।
MERCANUARCk
॥७४॥
SAGROSSIOSRUSRUSSOOST
समो-रागद्वेषविकलस्तस्याऽऽयो-लाभस्तत्र भवं सामायिक प्राक्तनपर्यायच्छेद उत्तरपर्यायस्थापनं। परिहरणं-परिहारस्तेन विशुद्धं । सूक्ष्मो-ऽत्यन्तकिट्टीकृतः सम्परायो-लोभकषायः, सूक्ष्मसम्परायगुणस्थानवर्तिनः। अकषायं यथाख्यातम् ॥२२८॥ ___ अनेकैबहुप्रकारैरनुयोगैः किं कतिविधं कस्येत्यादिभिनय गमादिभिः, प्रमाणैः प्रत्यक्षादिभिः, समनुगम्यं-ज्ञेयम् ॥२२९॥
एकतरस्याः सम्यग्दर्शनादिसम्पदोऽभावेऽपि, अपिः पूरणे, मोक्षमार्गोऽपि-मुक्तिपापकोऽपि न सिद्धिकरः, त्रिफलाव्यपदेशवत् ॥ २३०॥ चारित्रं दर्शनज्ञानलामे । चारित्रलाभे ॥२३१॥
धर्मो दशविधः । आवश्यकानि-प्रतिक्रमणालोचनादीनि ॥२३२ ॥ सम्यक्त्वादीनां जघन्याचाराधनानाम् ॥ २३३ ॥
सम्यक्त्वादिसम्पदा तत्परेण-व्यग्रेण, तेष्वेव-सम्यक्त्वादिषु । तत्परेषु साधुषु, जिनेषु, भक्तिरान्तरा-प्रीतिः । उपग्रहस्तदुचितानपानशयनासनादिप्रदानरूपः । समाधिः-स्वास्थ्यं स्वपरयोः । एतेषां करणेन ॥ २३४ ॥
यत्नमेव प्रपञ्चयति-गुणानां ज्ञानादीनां । परतप्तिषु । अधृष्यस्याऽधर्षणीयस्य, मत्सरश्चित्तस्थ एव कोपः॥ २३५ ॥ प्रशम एव निराबाधसुखं सदाचारे रतस्य साधोरिति, तस्य किं साधर्म्य ? सुरासुरनरलोकेऽस्मिन् ॥ २३६॥ न केनाऽपि व्ययं प्रापितं-बाधितम् ॥ २३७॥ विनिवृत्ता परस्मिन्नाशा येषाम् ॥ २३८ ॥ शब्दादीनां विषयाणां परिणाममन्यथाभवनरूपं, दुःखहेतुमेव च सम्प्रधार्य। संसारे दुःखान्येव रागद्वेषात्मकानि ॥२३९॥ प्रदोष-प्रद्वेषं । अव्यथितोऽपीडितः॥२४॥ मौनी निरवद्यभाषी, एकाकी निष्कलहोवा, वशे स्थापितानि, परीषहाः सम्यक् सह्यन्ते, कषायाणामुदयो निरुद्धः॥२४॥
॥७४॥ ॥
Jain Education
a
l
Pinelibrary.org
Page #231
--------------------------------------------------------------------------
________________
Jain Education
शब्दादिसङ्गे निःस्पृहः । प्रशमगुणाः स्वाध्यायादयस्तेषां समूहस्तेन विभूषितः । अभिभवति देवमनुष्यादीनां नारकादीनां च ॥ २४२ ॥
X
X
X
X
विरतिः - पापविरमणं, ध्यानं - धर्मध्यानादि, भावनाऽनित्याद्याः, योगा - आवश्यकादिव्यापाराः । सुखेन ॥ २४४ ॥ धर्मात् "खंतीय [व]ज्जव ० १०" भूम्यादिजीवा नव, अजीवा १०, करणकारणानुमतित्रयं, मनोवचनकायत्रयम् ॥ २४५ ॥ संसारभर सुख प्राप्यपारस्य । प्राप्तः । विर ( कताया ) काया (?) दूरानुयायिनं । तत्कालावस्थायामुचितं प्रकृष्टम् ॥२४६॥ धर्मध्यानस्य भेदचतुष्टयमाह - सम्बुद्धिसम्पर्कमाप्य ॥ २४७ ॥
वीतरागवचनं च । आज्ञायाः सर्वज्ञदत्ताया गवेषणं तस्या अर्थनिश्चयः । एभिर्हेतुभिरैहलौकिकोऽपायः, पारलौकिको नरकतिर्यग्गतिभ्रमणरूपो धर्मार्थिना चिन्त्यते, सोऽपायविचयः ॥ २४८ ॥
x
X
X
अशुभकर्मणां द्व्यशीतिविधानां, शुभकर्मणां द्विचत्वारिंशद्भेदानां, विपाको रसः कटुकमधुरत्वादिः, तस्याऽनुचिन्तनार्थः । द्रव्याणां पण्णां, क्षेत्रमूर्ध्वाधस्तिर्यग्भेदं, तेषामाकारानु (*चिन्तनं गमनं - [ अनु ] चिन्तनम् ॥ २४९ ॥
X
X
x
* पुनरुक्त इवाभात्ययमर्द्धचन्द्राकारचिह्नान्तर्गतः शब्दः, अर्थासङ्गतत्वात् ।
X
X
inelibrary.org
Page #232
--------------------------------------------------------------------------
________________
प्रशमरतिः
अवचूर्णी।
॥७५॥
नित्योद्विग्नस्य-संसारोपरि नित्यमुद्वेगं कुर्वतो जितकोपाहारस्य । कलिमलं-पापं । जितसर्वलोभस्य ॥ २५१॥ विविक्तौ-पृथग्भूतौ बन्धुजनशत्रुवर्गों यस्य, समस्तुल्यो वासीचन्दनाभ्यां कल्पनप्रदेहादिः-छेदनानुलेपनादिर्यस्य स तथा, एवंविधो देहो यस्य ॥ २५२ ॥
कृतात्माभिरतेः, [यतः स]स्वकार्य एव व्याप्रियते, न बहिः प्रीतिं विदधाति । दृढमप्रमत्तस्य ॥ २५३ ॥ चित्तनैर्मल्यात् । प्रमाददण्डयोगैर्विशुद्ध्यमानस्य-विमुच्यमानस्य । अग्र्यां-प्रधानभूताम् ॥ २५४ ॥
प्राक्तनकर्मक्षयकरणदक्षं, अथाऽनन्तरं घातिकर्मणां चतुर्णा क्षयैकदेशोऽसमस्तक्षयस्तदुत्थं, ऋद्धय आमर्पोषध्यादयः, प्रवेकाअवधिज्ञानादिविशेषाः,विभवास्तुणाग्रादपि कनकवृष्टिकर्तृत्वादयस्ते विद्यन्ते यत्र तत्तथा,जातं भद्रं-कल्याणमस्य तस्य ॥२५५॥
सुखविभूतिरसामृतकल्पाहारेष्वगुरुगौरवरहिताः, अकृतादर इत्यर्थः । लब्धिमाकाशगमनादिकां दुष्पापां कापुरुषैः। तस्यामामोषध्यादिविभूती प्राप्तायामपि ॥ २५६॥ सर्वसुरवरर्द्धिश्चतुर्विधेन्द्रविभूतिः॥२५७ ॥ तज्जयं-तपोऽनुष्ठानजन्यातुल्यविभूतिबन्धाभिभवं । यथा तीर्थकरस्तत्स्थानकं प्राप्तस्तस्थाऽसावपि भवति ॥ २५८॥ पृथक्त्ववितर्कसविचारं १, एकत्ववितर्कमविचारं २। कर्माष्टकमध्ये स्वामिनम् ॥ २५९ ॥
अथ क्षपकश्रेणिमारोहन मोहमुन्मूलयन् प्रथममनन्तानुबन्धिना-यावज्जीवावस्थायिकषायाणां, ततो मिथ्यात्वमोह एव गहनं, ततोऽपि मिश्र, सम्यक्त्वं च मिथ्यात्वं च सम्यमिथ्यात्वं, एतावता मिश्रम् ॥ २६०॥
सम्यक्त्वं-क्षायोपशमिकपुञ्जरूपं, ततो द्वितीयतृतीयकषायान् ॥ २६१॥
॥ ७५ ॥
Jain Education
For Private Personel Use Only
Clainelibrary.org
Page #233
--------------------------------------------------------------------------
________________
हास्यरतीत्याधुन्मू(लिते)लनेऽष्टाविंशतिविधेऽपि मोहे वीतरागो भवति ॥ २६२ ॥
सकल उद्धातितो-ध्वस्तो मोहो येन सः, अनुपलक्ष्यो-नाऽद्यापि स्वविषयां प्रतीतिमुत्पादयितुं प्रत्यलः, यथा राहुणा पूर्णचन्द्रो मुक्तोऽपि कियन्तं कालमनुपलक्ष्यो भवति, तथा क्षीणमोह इति ॥ २६३ ॥ यथा ज्वालिताग्निः काष्ठादिः, एवं ध्यानाग्निः । अनन्तगुणं तेजो यस्य । तपोऽनशनादि, त एव हविघुतम् ॥ २६४ ॥ अनुप्राप्तः-परिगतः। जीवानां सर्वेषां कर्मभाजां । दहेद्यदि संक्रमः स्यात् ॥ २६५ ॥ संक्रमः-सामस्त्येन कर्मप्रवेशः, अथ विभाग-एकदेशोऽपि नाऽऽकामति ॥ २६६ ॥ शिरउद्गताया[सूच्याः]नाशात्क्षयाद्वृक्षस्य ध्रुवो निश्चयेन भवति ॥ २६७ ॥ क्षपितकषायत्वादन्तर्मुहूर्त्तकालं यावद्भूत्वा-स्थित्वा, युगपदेककालं ज्ञानावरण ५ दर्शनावरण ४ अन्तरायाणां ५ क्षयमाप्य ॥२६८॥
शाश्वतमनवरतभवनशीलत्वात् , अनन्तं क्षयाभावात् , केनाऽपि तस्याऽतिशयितुमशक्यत्वात् , अनुपममपगतोपमानत्वात् , अनुत्तरमविद्यमानोत्तरत्वात् , निरवशेष परिपूर्णत्वेनोत्पत्तेः, सम्पूर्ण सकलज्ञेयग्राहित्वात् , अप्रतिहतं सदाऽपि प्रतिघातकाभावात् ॥ २६९॥
कात्सर्ये-परिपूर्णे लोकालोके कृत्स्नवस्तुपरिच्छेदित्वात् । गुणपर्यायवद्रव्यं, सहभाविनो गुणाः क्रमभाविनः पर्यायाः, सर्वार्थ:-सर्वप्रकारैः॥ २७० ॥
६
in duetan
bal
nelibrary
Page #234
--------------------------------------------------------------------------
________________
प्रशमरतिः
अवचूर्णी
॥७६॥
क्षीणघातिकर्मचतुष्को, भवोपग्राहिकर्मचतुष्कवेदिता । जघन्येन घटिकाद्वयम् ॥ २७१ ॥
तेनाऽऽयुषाऽभिन्न-सदृश, क्षीरोदकवत् ।संस्थितं चरमभवयोग्यमायुः, केवलिना दुर्भेदमनपवर्तनीयत्वात्, तथा वेदनीयं | कर्म तदुपग्रहं । तेनाऽऽयुषोपगृह्यते-उपष्टभ्यते, तदुपग्रहमनपवर्तनीयत्वादायुः कर्मणा सह वेद्यत्वात् ॥ २७२ ॥
अधिकतरम् ॥ २७३ ॥ दण्डमूर्ध्वाधश्चतुर्दशरज्वात्मकं बाहल्यतः शरीरमानं,कपाटं पूर्वापरलोकान्तव्यापिनं समस्तनिष्कूटव्यापनाल्लोकव्यापी२७४ अन्तराणि-निष्कूटगतजीवप्रदेशान् ॥ २७५ ॥ औदारिकशरीरयापकः, प्रथमाष्टमसमययोर्दण्डकरणसंहारलक्षणयोः, कथितोऽसौ-केवली ॥ २७६ ॥ स केवली करणत्रयशुद्धयोगवानुचितं सत्यं यतियोग्यं योग-व्यापार युले-प्रवर्तयति, सयोगो मोक्षं न गच्छतीति योगनिरोधमुपैति-प्राप्नोति ॥ २७७॥ ___ तत्र प्रथमं मनोयोग-मनःपर्याप्तिजनितव्यापारं शरीरप्रतिबद्धं मनोद्रव्यग्राहक, तद्वियोजनार्थ पश्चेन्द्रियस्य संज्ञिनो मनःपर्याप्त्या प्रथमसमयपर्याप्तकस्य यः सर्वजघन्यमनोयोगो-मनोवर्गणाग्रहणशक्तेापारस्तस्मात्स्वात्मन्यसंख्येयगुणहान्या प्रतिसमयं निरुन्धन् सकलं निरुणद्धि, मनःपर्याश्या रहितो भवति ॥२७८ ॥
द्वीन्द्रियः-कपर्दिकादिजीवः, साधारणः-सूक्ष्मनिगोदादिस्तयोः क्रमेण वाक्पर्याप्तिकायपर्याप्तिभ्यां प्रथमसमयपर्याप्तकयो
| ॥७६॥
Jain Education
For Private Personel Use Only
M
anelibrary.org
Page #235
--------------------------------------------------------------------------
________________
जघन्ययोगौ क्रमेण वागुच्छासरूपौ, ताभ्यामसंख्येयगुणहीनौ निरुणद्धि, सूक्ष्मकाययोगनिरोधे तु पनक-उल्लिजीवस्तस्मादधोऽसंख्यगुणहीनः पर्याप्तिद्वयरहितो भवति ॥ २७९ ॥ ___ सूक्ष्मकाययोगनिरोधकाले तृतीयशुक्लध्यानी भवतीति तन्निरूपयन्नाह-सूक्ष्मक्रियमप्रतिपातिकं ध्यायति, तदैव च शैलेशी करोति-स्वदेहविभागहीनात्मप्रदेशाधनीभवति । ततः परेण-शेषकालेन निरुद्धसकलयोगो व्युपरतसकलक्रियमनिवृत्ति-18 ध्यानं ध्यायन चरमकर्मीशं क्षपयति ॥ २८॥
चरमभवेऽन्तिममनुष्यजन्मनि संस्थानं देहोच्छायप्रमाणं यस्य सिद्धिमुपजिगमिषोस्तस्मात्रिभागहीन-तृतीयांशेन न्यूनं | संस्थानावगाहनापरिमाणं करोति ॥ २८१॥ __ स भगवान् केवली तस्यां शैलेश्यवस्थायां मनोवागुच्छासकाययोगक्रियार्थविनिवृत्तो-निरुद्धसकलयोगक्रियोऽपरिमित|निजेरो-बहुकर्मक्षपणयुक्त आत्मा यस्य, स संसारमहासमुद्रादुत्तीर्णः-पारप्राप्त एव तिष्ठति ॥ २८२॥ | ईषद्रस्वानां-मनाग्यस्वाक्षराणां पञ्चको 'अइउऋल' रूपस्तस्योद्गीरणं-प्रोच्चारणं, तावन्मात्रायां परिमाणतस्तत्तुल्यकालीयां
शैलेशीमेति-गच्छति । संयमवीर्याप्तबल:-सर्वसंवरवीर्येण प्राप्तवलो, विगताऽपगता लेश्या भावरूपा यस्य सः ॥ २८३ ॥ | पूर्वरचितं-प्रथममेव समुद्धातावसरेऽवस्थापितं प्रकृतिशेष गोत्रवेद्यायुषो यदवशिष्टमास्ते, तत्प्रकृतिशेष संयमश्रेण्यामन्तमुहूर्तगतसमयप्रमाणायां संस्थाप्य समये समये क्षपयन्नसंख्यातगुणमुत्तरोत्तरेषु समयेषु ॥ २८४ ॥
चरमकर्मीशानुत्तरप्रकृतीं-स्त्रयोदशसंख्याः । विनिहत्याऽपनीय । युगपदेककालम् ॥ २८५ ॥
NAGARWALA
Jain Education indain
For Private Personal use only
Dinelibrary.org
Page #236
--------------------------------------------------------------------------
________________
प्रशमरतिः
अवचूणीं।
॥७७॥
सर्वगतियोग्यसंसारमूलहेतूनि । सर्वत्र भवनशीलानि । औदारिकादिशरीराणां यत्स्वरूपं, तेन सर्वेण रहितः ॥ २८६ ॥ अवक्रश्रेणिगति, अविद्यमानस्पर्शा । अवक्रगत्या, अप्रतिहतगतिः ॥ २८७ ॥ ज्ञानोपयोगेन वर्तमानः, ततः परमुपयोगद्वयं सिद्धानामिति ॥ २८८ ॥
सादिक-यस्मिन्सिद्धोऽजनि तमादिं कृत्वा, अनन्तं पुनः क्षयाभावात्, व्याबाधारहितं । केवलान्यद्वितीयानि क्षायिकानि, मुक्तः कृत्स्नकर्मक्षयात् ॥ २८९॥
मुक्तः सन्न] जीवोऽभावोऽसद्रूपः, स्वलक्षणस्य ज्ञानदर्शनादेर्भावात् , स्वतोऽर्थसिद्धेः। यद्यपि छाद्मस्थिकोपयोगात्के वल्योपयोगान्तरमुदेति, तथाप्युपयोगसाम्यान्न भिद्यते, ज्ञानस्वभावत्वात् , भावान्तरसंक्रान्तेः, जलस्थितलवणस्य रूपतोऽदर्शनेऽपि रसत उपलब्धिवत् ॥ २९० ॥ । इहैव-संसारे स न तिष्ठति, अनिबन्धान्मनुजादिभवकारणानामत्यन्तलयात्, अनाश्रयात् , मुक्तस्य हि मनुजभवो ना
श्रयः, किन्तु सिद्धिरेव, संसारव्यापाराभावाच्छरीरादिकारणाभावाच्च ॥ २९१॥ | अधो न याति, गुरुत्वाभावात् , अशक्योऽयं भावो-यत्कर्ममुक्तोऽधो याति । लोकान्तादपि परतो न याति मुक्तः, 51 उपग्रहकारिधर्मद्रव्याभावात् , प्लवकस्तारको यानपात्रं यथा स्थले न याति, उपग्रहाभावात् ॥ २९२॥ __ योगो मनःप्रभृतिकः, प्रयोग आत्मनः क्रिया, तयोरभावान्न तिर्यग्गतिरस्ति, तथा सिद्धस्य-मुक्तस्योर्ध्वमेव गतिर्भवति, कियद्यावत्?, आलोकान्तम् ॥ २९३ ॥
-CARE
का॥७७॥
Jain Educat
i onal
For Private
Personel Use Only
Www.jainelibrary.org
Page #237
--------------------------------------------------------------------------
________________
Jain Education
कुम्भकारप्रभ्रामितचक्रस्य तद्व्यापाराभावेऽपि भ्रमणवत्, एरण्डफलवदलावुवत्परमहंसवज्वलनधूमवत्तृतीये शुक्लध्याने सूक्ष्मक्रियया प्रयोगेण ॥ २९४ ॥
X
x
X
X
X
घटमानः प्रवचनोक्तसकलक्रियासु, प्रयत्नेन चेष्टतेऽहर्निशं क्रियासु ॥ २९६ ॥
वीर्यसम्पत्-साहससमृद्धिः, एतेषां संहननादीनां वैकल्यात् । कर्मणां निकाचनावस्थाप्राप्तिः । कर्मक्षयमकृत्वाऽविधायोपरमं - विनाशमेति-गच्छति ॥ २९७ ॥
onal
X
नवसु [च]ग्रैवेयकेषु | 'अर्ह मह पूजायां' इति धातोर्महान्ति - पूज्यानि ऋद्धिद्युतिवपूंषि यस्य ॥ २९८ ॥
विशिष्टान्वयेषु बहुपुरुषेषु गुणवत्सु सम्यक्त्वादिगुणयुतेषु ॥ २९९ ॥
उत्पत्तिमात्मलाभं प्राप्य कुलमुग्रादि, बन्धुः - पित्रादिवंशो, विभवो धनादी, रूपं सुन्दराकारादि समतास्वभावं, बलं प्राणं, बुद्धिरौत्पत्तिक्यादिका, ताभिः सम्पन्नः ॥ ३०० ॥
भावितोऽन्तरात्मा मनो यस्य सः । ततः परं मनुष्यलोकात्स्वर्गान्तरितः ॥ ३०१ ॥
इह - मनुष्यलोके, जिनागमे मनुष्यः, श्रावको निश्चयेन कृतनिश्चयः, अतिशयज्ञाताभिधेयो, दर्शनं - सम्यक्त्वं, शीलमुत्तरगुणाः, व्रतानि प्राणातिपातादिनिवृत्तिरूपाणुव्रतानि, भावना अनित्यभावनादिका द्वादश, एभी रञ्जितं - वासितं मनो यस्य सः ॥ ३०२ ॥
X
jainelibrary.org
Page #238
--------------------------------------------------------------------------
________________
प्रशमरतिः
11 12 11
Jain Education
स्थूला - वादराः प्राणिनस्तेभ्यो विरतिस्तेषामवधः, न पृथिव्यादिस्थावरेभ्यः । कन्यादिविषयमनृतमन्यथा भाषणं । बृहच्चौर्य, यस्मिन् हृते चौर इति व्यपदिश्यते । परपरिगृहीतस्त्रीगमनं, रतिर्विषयादिषु प्रीतिः, अरतिर्ब्रतादिषूद्वेगः, ताभ्यां सदा वर्जितः । दिग्व्रतं षट्सु दिक्षु गमनपरिमाणं । देशावकाशिकं प्रतिदिनगमनादेर्मर्यादाकरणं, अनर्थदण्डः शरीरादीनां प्रयोजनं विना पापोपदेशादिः ॥ ३०३ ॥
सामायिकं द्विविधं त्रिविधेन योगेन सावद्ययोगप्रत्याख्यानं प्रतिक्रमणं च । पौषधं सत्त्वाहारशरीरसत्कारब्रह्मचर्याव्यापाररूपचतुर्विधोऽष्टम्यादिषु विशेषेण तं करोति । उपभोगोऽन्नपानपुष्पधूपस्नानाङ्गरागादिः, परिभोगो वस्त्रालङ्काराङ्गनाशयनासनसदनादिस्तयोः परिमाणं, यत्र व्रते कृत्वा - विधाय । न्यायागतं - अगर्हितव्यवहारेणोपात्तं साधूनां देयवस्तु । कल्यं - साधूनामनुद्दिश्य कृतं विधिनेति निष्पन्नपाकः सर्वोऽपि सत्कारपूर्वकम् ॥ ३०४ ॥
चैत्यानि - जिनबिम्बानि, आयतनानि - तेषामेवागाराणि, प्रस्थापना - तेषामेव प्रकृष्टमहाविभूत्या वादित्रगीतनृत्यतालानुचरस्वजन परिवारादिकया प्रतिष्ठा । एतानि कृत्वा - विधाय, शक्तितः - स्वसामर्थ्यानुसारेण प्रयतो - यथा प्रवचनप्रोद्भावना स्यात्तथा पूजा - सपर्या ॥ ३०५ ॥
प्रशमे - कषायादिजये रतिः - प्रीतिस्तस्यां नित्यं - सदाकालं तृषितः - साभिलाषः । जिनेऽईत्सु गुरुष्वाचार्यादिषु सत्साधुषु वन्दनाभिरतो - नमस्करणेन प्रीतः, काले-खायुश्छेदासन्ने संलेखनां - कषायाद्यल्पीकृततपःक्रियां योगेन - शुभध्यानेन सुविशुद्धामाराध्याभिमुखीकृत्य ॥ ३०६ ॥
अवचूर्णी
।। ७८ ॥
Mainelibrary.org
Page #239
--------------------------------------------------------------------------
________________
प्राप्तो-लब्धं कल्पेषु-सौधर्मादिदेवलोकेष्वधिपतित्वं वा सामानिकत्वमन्यद्वा सामान्यदेवत्वं विमानवासविशिष्टमवाप्य तत्र स्थानानुरूपं सुखम् ॥ ३०७॥ __ आर्यदेशजातिकुलविभवरूपसौभाग्यादिकां सम्यक्त्वादिगुणसम्पदं च ॥ ३०८॥ मनुष्येषु ॥३०९॥
कविरात्मन औद्धत्यं परिहरति-धर्मकथिकां-द्विविधधर्मप्रतिपादिकामिमां प्रशमरति, रत्नाकरादिव जीर्णकपर्दिकामिव, प्रशमप्रीत्या ॥ ३१॥ सर्वात्मनाऽशेषप्रकारैः। सततमनवरतं, यत्नः कार्यः॥३११॥
इह प्रशमरतिप्रकरणेऽसमञ्जसं-असङ्गतं, छन्दो-रचनाविशेषः, शब्दः-संस्कृतादिभेदभिन्नः, समय:-सिद्धान्तस्तस्याऽर्थोऽभिधेयं । मर्षयितव्यं-क्षन्तव्यम् ॥ ३१२॥
ऐहिकामुष्मिकसुखमूलकारणं । सर्वभावानां विनिश्चयो-निर्णयस्तस्य प्रकटनकरं । क्षान्त्यादिसर्वगुणसिद्धिसाधने धनमिव जयमनुभवति ॥ ३१३॥
इति श्रेष्टि-देवचंद-लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः ८८
प्र.र.१४
यत्र यत्र ग्रन्थेऽस्मिन् अवचूर्णी नास्ति प्रणीता तत्र तत्र x x x एतानि चिह्नानि विन्यस्तानि तथा बोधार्थमिति ज्ञेयम् ।
Jain Education in
For Private Personal Use Only
belibrary.org
Page #240
--------------------------------------------------------------------------
________________ 08.09840048S24 SURA HOMAAVAATANASI WWWWWW.VOL29 WHA MaWOMWWOWERS KAA इति श्रीमदउमाखातिविरचितं सटीकं सावचूर्णिकं च प्रशमरतिप्रकरणं समाप्तम् // इति श्रेष्ठि-देवचंद-लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः 88 SMSSES MPOOMOEMS SAMRAAMWS 1510 ZAVAAD For Private & Personel Use Only