Book Title: Jain Tark Vartikam
Author(s): Vitthal Shastri
Publisher: Bhagavati Prasad
Catalog link: https://jainqq.org/explore/022458/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ I meatornararan en REPRINT FROM THE PANDIT. जैनतर्कवार्तिकम्। FE श्रीमच्छान्त्याचार्यविरचितवृत्तिसहितम् । काशी स्थराजकीयसंस्कृत पाठशालायां कतिपयव्याकरणाचार्यखण्डोत्तीर्णेन निगल्ये इत्युपनामकेन विठ्ठलशास्त्रिणा संशोधितम् । लच्च वि० ए० पदवीधरेण बाबू भगवती प्रशादत्रेष्ठिवरेण स्वकीये - मेडिकल हाल नाग्नि मुद्रायवालये मुद्रितम् । JAIN. TARK VÁRTIK AM WITH COMMENTARY OF SHRI MACHCHHANTYACHARYA EDITED BY SRI PANDIT VITTHAL SHASTRI Copyright Registered under Act XXV of 1867 SCHOLAR, GOVERNMENT SANSKIIT COLLEGE, BENARES, PRINTED AND PUBLISHED BY BHAGAVATI PRASAD, B. A. FOR PROPRIETORS, E. J. LAZARUS & Co, AT THE ER MEDICAL HALL PRESS, BENARES CANTT. 1917. All Rights Reserved] [1st Edition, 1000 Copies, Price Rs. 1-12] [ मुल्यम् ॥) Page #2 -------------------------------------------------------------------------- ________________ Copyright Registered under Act XXV of 1867.7 REPRINT FROM THE PANDIT. जैनतर्क वार्तिकम् । श्रीभच्छान्त्याचार्य विरचितवृत्तिसहितम् । काशीस्थराजकीय संस्कृत पाठशालायां कतिपय व्याकरणाचार्यखण्डोतीर्णेन निगल्ये इत्युपनामकेन विठ्ठलशास्त्रिणा संशोधितम् । तच्च बि० ए० पदवीधरेण बाबू भगवती मशादश्रेष्ठिवरेण स्वकीये मेडिकल- हाल नाम्नि मुद्रायन्त्रालये मुद्रितम् । JAIN TARK VÁRTIKAM WITH COMMENTARY OF SHRI MACHCHHANTYACHARYA EDITED BY SRI PANDIT VITTHAL SHASTRI SCHOLAR, GOVERNMENT SANSKRIT COLLEGE, BENARES. PRINTED AND PUBLISHED BY BHAGAVATI PRASAD, B. A. FOR PROPRIETORS, E. J. LAZARUS & Co, AT THE MEDICAL HALL PRESS, BENARES CANTT. 1917. All Rights Reserved] Price Rs. 1-12, ] [1st Edition, 1000 Copies. [ मुल्यम् १ || ) Page #3 --------------------------------------------------------------------------  Page #4 -------------------------------------------------------------------------- ________________ - श्रीगुरुः शरणम् । यदानन्दलवेनैव जगदानन्दमश्नुते । तं वन्दे प्रत्यगात्मानमसङ्गं नन्दनन्दनम् ॥ ईश्वरकृपया समापत्किल मुद्रणमेतस्य जैनवार्तिकवृत्तिनामका. न्थस्य । अयं किल सामान्यलक्षण प्रत्यक्ष अनुमान शहनामकपरिच्छेद्र चतुष्टययुतः श्रीमज्जैनमतपोषकजैनधर्मावलम्बिशान्त्याचार्यविद्वद्वरेण वि. रचितः श्रीसिद्धसेनाचार्यकृतसूत्रागां व्याख्यानरूपः । तत्राचे परिच्छेदे सामान्यलक्षणाभिधे साधुकादशश्लोकरूपसूत्रैः नैयायिकसंमतसनिकर्षादिप्रमाणानां प्रामाण्यं खण्डयित्वा; ज्ञानस्यैव प्रामाण्यमुपवर्ण्य वेदस्य प्रामाण्यं निरस्य ईश्वरखण्डनादिकं च निरूपितम् । द्वितीयपरिच्छेदे च प्रमेयस्य वास्तविकभेदं निरस्य ज्ञानस्य भेदं प्रदोपमानाथापत्त्यनुपल ब्धिप्रमाणनि निरस्य सिद्धान्तो निरूपितः सार्द्धचतुर्विंशतिसूत्रः-। तृतीये परिच्छेदे च अनुमानस्वरूपं निरूप्य परार्थानुमानस्य वैयर्थ्य प्रतिपाद्यान्वयपक्षर्धमतादि यथायथं निरस्य हेत्वाभासाः सप्तदशसूत्रनिरूपिताः । चतुर्थे परिच्छेदे चागमलक्षणान्यभिधाय अन्यशास्त्रस्या. नृतत्वं प्रतिपादितम्___ यद्यपि जैनसिद्धान्तपरिदर्शका भूयांसो निबन्धा विराजन्ते तथापि जैन. वार्तिकवृत्तिस्सर्वानपि ग्रन्थानतिशेते इत्यत्र न केषांचिदपि विप्रतिपत्तिः । हंत यतः अस्मिन्नन्यशास्त्रीयतात्पर्यप्रदर्शनपूर्वकतन्निरसनेन सर्वेषामपि शास्त्राणामल्पैरवाक्षरैर्बालोऽपि तात्पर्यमभिज्ञातुमर्हेत्तस्य पठनेन । अस्मिन्ज्ञाते विचारिते च सति-न-केवलं जैननामपि त्वास्तिकानामपि चिन्तं समुल्लासमाप्नोत्ति Page #5 -------------------------------------------------------------------------- ________________ - एतादृशीमुपयोगितामवलोक्य वय - संस्कृतकालेजाध्यापकव्याक रणाचार्य पं० श्रीमन्मदनमोहनपाठकैरिदं पुस्तकं वितीय प्रोण हिताः, संशोधनकार्ये प्रवृत्ताः, संशोधनकार्ये चास्मत्गुरुवर्यैर्व्याकरणोपाध्यायैशेडे इत्युपाहसीतारामशास्त्रिभिर्बहूपकृतोस्मि-- संशोधितेप्यस्मिन्ग्रन्थे बुद्धिदोषात्ससिकाक्षरयोजकदोषाद्वाशुद्धीः क्षाम्यन्तु गुणैकपक्षपात्तिनो विद्वांस इति प्रार्थयते । विद्वदनुचरो निगल्ये इत्युपा विठ्ठलसास्त्री। MONE-G- AMMACRETA Page #6 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ । प्रत्यक्षपरिच्छेदः । सूत्रं सूत्रकृता कृतं मुकुलितं सद्भूरिथीजे धनम् । तद्वाचः किल वार्त्तिकं सुदु मया प्रोक्तं शिशूनां कृते ॥ भानेोर्यकिरणैर्विकासि कमलं नेन्दोः करस्तत्तथा । यद्वे हृदयतो विकासि पालजं मानोर्ग भरतेनं तत् ॥ नमः स्वतः प्रमाणाय वच: प्रामाण्य हेल वे 1 जिनाय पञ्चरूपेण नमः प्रत्यक्ष देशिने ॥ अभ्यार्थवशेति न वाच्यमेतत् सामान्य मन्येन ततेाऽन्यथा तु । व्युत्यादिसं तत्र भवन्तु सम्मत निर्भहमरा यच भवेद्बुध्वा । हिताहितार्थ संप्राप्तित्यागयोर्यनिबन्धनम् ॥ तत् प्रमाणं प्रवक्ष्यामि सिद्धसेनार्कसूत्रितम् ॥ १ ॥ हिताहितेत्यादिनाऽभिधेयप्रयोजनमभिधीयते । तद्भिधानात् सबन्धाभिधेयप्रयेोजनान्तराययप्यभिहितानि । तथाहिप्रमाणमभिधेवम् प्रयेाजनं व्युत्पत्तिः व्युत्पादकत्वं च शिष्टाचार्ययेाः । परं तु निश्रेयसमिति | संबन्धस्तूपापेपल इति । तव श्रोतृजनप्रवृत्पर्यमिति कश्चित् । तदुक्तम्- अनिर्दिष्टफलं वं न प्रेक्षापूर्वकारिभिः । शास्त्रमाद्रियते तेन वाष्यमग्रे प्रयेोजनम् ॥ तदेतदम्ये न क्षमन्ते । यते यथा ते प्रशापूर्व कारितया Page #7 -------------------------------------------------------------------------- ________________ प्रत्यापरिच्छदः । . फालम भिलषन्तः प्रवर्तन्ते तथा प्रेक्षपर्वकारी तयैव प्रमाणात प्रवर्तते । अप्रमाणात्प्रवर्तमानानां प्रेक्षावत्वं न स्यात् । न च शब्दानां बहिरणे प्रत्यक्षबत् प्रामाण्यम् , नापि प्रदीपवद् भसंबद्धानामपि प्रकाशकत्वम्, किन्तु संबन्धबलात् । न च तेषां बहिरर्थे : संबन्धोऽस्ति । विवक्षायां संबन्धेऽपि न । ये यथा यमर्थ विवक्षन्ति ते तथैव तमर्थ प्रतिपादयन्तीति विसंवादेना. भिप्रायाणामन्यथाभिधायान्यथा प्रवृत्तिदर्शनादिति कथं प्रेता. यता प्रवृत्त्यर्थमादौ वाध्यमिति । तत्र निष्फलमिदं शास्त्रं काकदन्तपरीतावद्, असाध्यानुष्ठानं या हरताकपडारत्नालङ्कारोपदेशवद्, अनभिमतं वा मातृविवाहोपदेशवत् । भत्ता वा शास्त्रामधुतर उपाय: । प्रमाणमुत्पत्तेरनुपाय एव चेद्, प्रमित्यनर्थसंशयनिवृत्यर्थमर्थसंशयोत्पादनार्थ प्रेक्षावतामादौ वाच्यमिति । ते हि कृषीवलादय इवार्थसंशयात् प्रवर्तन्त इति ।। एतदम्ये दूषयन्ति । युक्ता कृषीवलादीनामयवृतबीजाबीज स्वभाधानामुपायनिश्चये सति सपेयसन्देहेऽपि प्रवृत्तिरिति। अत्र तु उपायनिश्चयाभावात् कथं प्रकृत्तिरिति । साधक. बाधकंप्रमाणभावाचार्थसंशयस्य निवारितत्वात् । तथा प्रभागव्युत्पादकानां च शास्त्रान्तराणां दर्शनात् किमस्य प्रमाणाव्यु. त्पत्तिः प्रयोजनमुतान्यदिसि प्राक प्रवर्तमानः संशयः केन बिनिवार्यत। तस्मात्प्रेक्षायतां न प्रकृत्तिः । प्रयोजनं च तथा व्याप्त. मिति निष्प्रयोजनमिदं शास्त्रं नारब्धव्यमिति, व्यापकानुपलउध्या प्रत्यवतिष्ठमानस्य परस्यासिढतोद्भावनमनेन क्रियत इति । न चैतद्वाध्यमप्रमाणकेनानेन कथमेतदपि क्रियते इति । यताउमाण केनव वचसा परेण ध्याच्यानुपलब्धिरुपन्यस्ता । - Page #8 -------------------------------------------------------------------------- ________________ जैनबार्तिकपत्ती। सा च वचनमात्रेणैवासिद्धोद्भाव्यत इति । एतदप्यपरे दूषयन्ति-यतो यथा सिद्धसाधनमादाय वादी प्रत्यवतिष्ठमानो निगृह्यते तथाउसद्दूषणवादी प्रतिवाद्यपीति। भपाने तस्यार्थस्य शास्त्रेण समर्थ नाम दोष इति । यद्येवं तयाँदिवाध्येन शाखार्थः प्रतिज्ञायत इति युक्तम् । . एतदप्ययुक्तम् । यतः शास्त्रार्थोऽनेन किं प्रमाणभूतेन प्रतिज्ञायते किं वाप्रमाणभूतेनेति ? | तत्र यदि प्रतिजैव प्रमा भूता माध्यमचे प्रतिपादयति किमङ्ग हेतूपन्यासेन । प्रथामाणभूता तर्हि तदेव दूषणमिति । तस्माद्वचनस्य प्रत्यक्षादिवत् प्रमाणभूतत्वात ततः प्रेजावतां फलार्थिनां युक्ता प्रवत्तिरिति युक्तम् । अप कस्यचिद्वाक्यस्य 'मद्यास्तीरे शर्कराशकटं पर्यस्तम्' इत्यादिकस्य मिच्यारूपस्यापलब्धः - प्रेक्षावतां ततः प्रवृत्तिरित्यभिधीयते, तर्हि मरुमरीचिकाजलोमेखिनः जामस्य मिथ्यात्वोपलव्धेः कथं जायतां प्रत्यक्षादपि प्रवत्तिरिति । अथ मिथ्येतरयोः संवादासंबादलक्षणो विशेषोऽस्तीत्युच्यते । अत्रापि माप्तप्रणीतत्वाप्रणीतत्वलक्षणोऽस्तीति वायामः । मच शब्दानां संबन्धवलादर्षप्रतिपादकत्वम्, किंतु विवनावशात् । सा च पुरुषसत्यासत्येन सत्यासत्येतरा भवन्ती शम्दामां सत्यतासत्यत्वं स्यापयतीति पुरुषप्रामाण्यमेव दर्पणसंहां तत्प्रतिविम्वमिव शब्देवभिधीयते इति । अपेष्टोयमः दे तामातुं सोऽतियो यदित्यनिधीयते । एतत्पश्चात प्रतिपादयिष्यामः । हितापि कालान्तरण क्षारितादेरिव दणादिकं यद्यप्यहितो ति, तथापीष्टरमाद्वितः । भहितोप्येवम्। उपेक्षणीयोऽपि प्रमाणाविषयत्वाद्यदि Page #9 -------------------------------------------------------------------------- ________________ प्रत्यक्षपरिच्छेदः । पाउनुपादेयत्वात सोप्यसि एष । तयोहिताहितयोः प्राप्ति स्थागी यसः प्रमाणनिबन्धमावतस्तस्मकर्षण संख्या लक्षण गोपरफलाषिप्रतिपत्तिनिराकरमारपेण स्वत:परत:मामागयलक्षणेन वा प्रत्यक्षपरोसपेश था यामः । नन्बतीतर्तमानयोरुप्युठক্ষণ এশিয়ালিজিখাক্ষাধিকা: স্থাगोचरत्वालाविनि प्रमाणाभावादिति, तत् कयं हिताहितयोः प्राप्तित्यागौ प्रमाण निबन्धमाविति? । भेष दोषः । अतीतानागलबर्तमामानां कथंचि देकत्वस्य प्रतिपादयिष्यमाणत्वादिति । यदि वा हितो मोक्षः महितः संसारस्तयोः . प्राप्तित्यागी सर्वशनिबन्धी ततस्तमेव भगवन्तं प्रमाणभूतं प्रतिपादयिष्याम शति । तत् किं स्वातंत्र्येण ?, नेत्या-सिद्ध समाभूत्रितमिति । सिद्धसेन एवं जगच्छत्रुमनोमोहसन्तसितामनीतमःसमूहापोहकारित्वादर्क वास्तेन सूप्रितम् - तासूत्राणामलिगम्भीरावाटिकपिलेशतो यथायोधं व्याख्यासामः ॥१॥ सदेवाह प्रमाणमित्यादि। प्रमाणं स्वपराभासि ज्ञानं बाधविवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधैव च विनिश्चितम् ॥२॥ ____ अथेदं सूत्रं किं सकल मेव शाखार्थे प्रतिपादयत्ति किंवैनदेसमिति ? । म सायरसफलम् । मलप्रमाणानामताद्यप्रतिपत्तेः । नाप्येकदेशम् । सकलप्रमाणलक्षणाप्रतिपादनादित्याशझ्याह शास्त्रार्य संग्रह अस्ति। हपाहि । प्रमाणं सामान्य विशेषरूपतयाऽनेन संगृह्यत अति स एष शास्त्रार्थ इति । संग्रहस्तु बिस्तरविरोधीत्यमषयमाप्रतीतावपि न दोष इति । यजमणं च यद्वस्तु येषां प्रतिपाद्यते तल्लक्षणविकलं तद्वस्तु सदाभासतया ते स्वयमेय Page #10 -------------------------------------------------------------------------- ________________ - - - जमघातिभवती। प्रतिपद्यन्त इति किं प्रमाणाभासप्रतिपादनेमे ति । निश्पास्मक्षप्रमाणप्रतिपादनासद्स पस्य फलस्य प्रतीलेः किं तदुपन्यासम । सत्र मनपठाईन प्रमाण सामान्यमुत्तराद्वैग तद्धि शेषोऽभिहित अलि समुदायार्थः । भवयवार्थस्तु सकाल मेध शासमभिधास्यतीति ! तत्र विधिवाक्ये लक्ष्यानुघादेन लक्षणं विधी. यो सदुत्तरकालं तु तत्र तत्र लक्षणानुवादेन लत्पमिति । तत्र प्रमाणमिसि लत्य निर्देशः, शेषं लक्षणमिति । मतदाध्यं तादात्म्याक्षणामिद्वौ लक्ष्यस्याप्यसिद्धिः, सस्मिद्वौ वा तस्यापीति । यस्माद्यदेतस्प्रमाणशब्दघाध्यं वस्तु सर्वेषु प्रसिद्ध सदनुषादेन धिप्रसिप च्यामिहूँ लक्षणं विधीयत इति । तत्र सानं प्रमाणं न संमिकर्षादि, तदाह-संनिर्धादिकमित्यादि। संनिकर्षादिकं नैव प्रमाणं तदसंभवात् । प्रवभासा व्यवसायस्तत्तु ग्रहणमात्रकम् ॥ ३ ॥ तदसंभषादिति । सस्यैव संनिकर्षस्यासंभवाद्, यदि वा सस्य प्रमाणवस्यासंभवात्-तथाहि-न संनिहितवस्तुद्वयव्यतिरिक्तः कश्चिदगडायमानः संयोगः प्रत्यक्षेणोपलभ्यते । तयोरङ्गल्योरयं संयोग पति प्रतीतेः कथं नोपलभ्यत इति चेत तामामालीनामयं मुष्टिरिति किन प्रतीति: । तत्रापि संयोग विशेषो निमित्तमिति चेत् । म, संयोगविशेष इति स्थान मुष्टिरिति । - न हि नीले पीतमिति प्रत्ययो भवति । Rथ सङ्केसवणातथा प्रतीतिस्तहिं पुरुषेच्छानिर्मितसङ्केतवशात्प्रवर्त्तमामा एवं. विधाः शमा विकरूपे न किञ्चिद्वस्तुकृत निमित्तमवलम्बन्त इति। मतदशाद्वस्तुष्यवस्था विदुषामुपपम्नेति । अन्यथेदं नगर - - - Page #11 -------------------------------------------------------------------------- ________________ . प्रत्यक्षपरिच्छेदः । मित्यादिष्वपि निमित्तमभिधानीयम् । तत्र न तावमागरम पदम्, गृहरसंयुक्तर्विजातीयेश्च तस्यानारम्भात् । कतिपय गहाणामस्ति संयोग इति चेत् । तत्तु मंयोगेष्वपि संयोगः । यता गृहारयपि द्रव्याणि । विजातीयैः काष्ठेष्टका दिभिस्तदारम्भात । सत्ता नगरमिति चेत् । किं नाटष्यां तत्प्रत्यय मुत्पादयति । गृहविशेषितेत्ति घेत । न, कूटस्थ नित्याया विशेषणा. योगात् । अकितिकरस्याविषेणत्वात् । किंचित्करत्वे नित्यताहानेः । एषा नगरीत्यत्र च समूहार्थो वाच्यः सत्ताया एकरूपत्वेन समूहानुपपत्तेः । सत्तां चेनिषेत्स्यामः गृहाणां संयोगरूपाणां संयोगाभावाद् गुणैर्द्रध्यानारम्भाच्चेति म कश्चित्ममूहार्यः । तेनैवंविधाः प्रत्ययाः वस्तु व्यवस्थापयन्तीति, न संयोगः प्रत्यागम्यः । भयानुमानात्तत्प्रतीतिः-तथाहि । मितिबीजसजिलादयः सवै विरल देशस्थाः अन्य निमित्तापेक्षाः । सामध्ये सति कार्यानु. त्पादकत्वात् । यद्यत्मामध्ये सति कार्यानुत्पादक तत्तदन्यापे दृष्टम् । यथा त एव बोजादयोऽन्यतरविकला नोत्पादयन्ति च समर्था अपि विरल देशत्याः सर्वे श्रमिति । तस्मादन्य. निमित्तापेताः । यत्तमिमित स संयोग इति । ननु बीजादयो दूरदेशत्या मपि सहकारिणं किं न संयोगमुत्पादम्ति | तस्याभावादिति चेत् । स किं न भवति? । कारणाभावात् । किं तस्य कारणम् । त एव । किं न दूरस्था: ।। संयोगाभावात् । तत्किं सयोगेऽपि संयोगः ? । तत्राप्यपर इत्यनवस्था। मय योग्यदेशस्याः संयोगमन्तरेणापि संयोगमुत्पादयन्ति । कार्येण किमेषामपरावं यत्तमोत्पादयन्ति । भपि । किमेषां दूरदेशस्थामा कार्यानुत्पादकत्वं संयोगापेक्षया व्याप्त Page #12 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ । प्रत्यक्षेण प्रतीयते किं वाऽनुमानेन ? । न तावत् प्रत्यक्षेण । तेन तस्याप्रतीतिरित्युक्तम् । नाप्यनुमानेन । अनवस्थाप्रसङ्गात् । अथ निमित्तमात्रापेक्षया व्याप्तं प्रतीयते । तईि योग्यदेशादिविशिष्टं सामर्थ्य मात्र पर्यायमपेक्षमाणाश्ते कायें न कुर्वमतीति न पुनः संयेोगमिति । तन्नास्ति कश्चित्सत्रिकर्ष इति । भवतु वा, तथापि तस्य प्रमाणत्वं न सम्भवति । तथाहि किसी स्वयमेव प्रमाणं किंवा प्रमाणजननादिति ? | स्वयमेव कि ज्ञातेोऽर्थं ज्ञापयति श्रज्ञातो वा ? | ज्ञातेोऽपि कि प्रत्यक्षेण किं वानुमानेन ? | प्रत्यक्षेणापि किं सामान्यरूपतया किंवा विशेषरूपतया ? | यदि सामान्यरूपतया न प्रतिकर्म व्यवस्थां कुर्यात्, विशेषरूपतयाऽपि तज्ज्ञानं कर्माणि ज्ञाते स्यात् । नहि मोलाज्ञाने नीलस्यायं संनिकर्ष इति ज्ञानं भवति । の नीलज्ञानं किं तत एव संनिकर्षात् अथान्यतः ? | यदि तत एष, तदा इतरेतराश्रयत्वम् । नीले ज्ञाते तज्ज्ञानं तज्ज्ञानाच्च मोलज्ञानमिति । अथान्यतः संनिकर्षात्, तदा तदेव चोद्यं तदेवात्तामिति अनवस्था च । प्रधान्यतः प्रमाणानीलज्ञानं तर्हि किमन्तर्गडुना तेन । तदर्थं हि स परिकल्प्यत इति । किं वा स्वसंवेदन प्रत्यक्ष नाभ्युपगम्यते । तत्परिज्ञान पुनरन्येन इन्द्रि यस क्रिकर्षेण तस्याप्यन्येनेत्यनवस्था । न च सन्निकर्षे सि कर्षः । निर्गुणा गुणा इत्यभ्युपगमात् । अथ संयुक्तसमवायात्तस्य ग्रहणम् । तथाहि सयोगाद् द्रव्यग्रहणम्, संयुक्तसमवायाद् गुणग्रहणम्, संयुक्तसमवेतसमवायाद् गुणत्वग्रहणम्, समवाव्याञ्च शब्दग्रहणम्, समवेतसमवायाच्छ उदयग्रहणामिति, विशेषणविशेष्यभावादभावग्रहणमिति षोढा सन्निकर्ष इति । तद Page #13 -------------------------------------------------------------------------- ________________ - प्रत्यक्षपरिच्छेदः । मल । यसमक्षर्मालसंनिकर्षः किं स एव यः संयुक्तसमषायाद् गृप्यते किंवा समिकर्षास्तमिमि ? । यदि स एव, ताव । यता न स्वयमेव स्थं सापयनि । स्वसंधेदनप्रभङ्गात् । सग्नि कर्षान्तरपरिकल्पनेऽनवस्था । तम्म प्रत्यक्षप्रतीतः सन्निकर्षः । अनुमान तु सस्मिन् प्रागेच निरासीदिलि न पुरुच्यते। मघाशा सापयति । अज्ञातस्यार्थ सापकत्वे शशविषाणस्यापि प्रभः । असमवायाम शशविषाणामिति चेत् । किं न कयादि। अापकल्याने ति चेत् । न, तत्र समवाय एव समिकर्षस्यापि सापकस्थम् , तच्च सुपादेरध्यस्तीति । वस्तुस्वभावैरुतरं वाच्य. मिति चेत् । तदेशस् पादप्रसारणमिति । तन्क्षाशातस्यापि ज्ञापकत्वम् । भय प्रमाण जननात् सन्निकर्धादिः प्रभाणम् । मन्वापचारिकभिदं स्यात् । किचेदं लक्षणमतिध्यापकमठपायकं च स्यात् । तथाहि-मात्मनापि प्रमाण कमकरवात प्रमाणत्वं स्थात्, ईश्वरस्य चेन्द्रियादिसंमिकर्षासाबात प्रामाण्यं न स्यात् । अथेश्वरस्यापि शे साथैः सहास्ति सनिकर्षः कथमविद्यमाने रतोलानागरिति । मा भूदिति चेत् । कथमतीतागतः । पथ नित्यं स्य प्रामाण्यं ताहि न संनि. कर्षस्तत्रेत्यव्यापमम् । अधोरव गोगवादेन प्रमावत्येन बाध्यत अति नातिव्याप्तिः । किं न प्रमयत्येन संनिकर्षादौ । नपिच कारणत्वाविशेषे योदं प्रमाण मयं प्रमातेलि विशेषोउन वक्तव्यः । अथ यत्र प्रमाणं समवेतं स प्रमाता, तदितरममाणमिति । नै सदस्ति, यतः समवायस्य ठपापित्वनित्यत्वोपगमात सर्वप्रमाणे: सर्वे प्रमातारः प्रसज्येरन् । समयायिविशेषाद्विशेषोपगमे नित्यत्वशतिः । न ध किंचित्समयायं प्रत्यक्षात्मसोमः। अनुमानतस्तत्मातीतिरिटि घेत् । सघाहि-हेतिप्रत्ययः - - Page #14 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ। सम्बन्धनिबन्धनः । अबाधितेहेतिप्रत्ययत्वात् । यो योग्बाधितेहेतिप्रत्ययः, स स सम्बन्धनिबन्धनः । यथेह कुण्डे दधीति प्रत्ययः, यथा चेह तन्तुषु पट इतिप्रत्ययः, तस्मात स सम्बन्धनिबन्धन इति । इह ग्रामे वक्षा इति भ्रान्तप्रत्ययनिवृत्त्यर्थमबाधितग्रहणम् । तथा सामान्येन सम्बन्धनिबन्धनत्वे साध्ये नान्यदोषः। सामर्थ्याच विशेषसिद्धिरिति । उक्तमत्र एवंविधानां कुकल्पनाज्ञानानां वस्तुव्यवस्थापकत्वाभावादिति । न चासम्बद्धलिङ्गादुदयतामनुमानानां प्रामाण्यमुपपत्तिमत् । अन्यथा 'स श्यामः, त्वत्पुत्रत्वात, परिदृश्यमानत्वत्पुत्रवद्' इत्यादीनामपि प्रामाण्यं स्यात् । बाधितस्वान्नेति चेत् । अत्र किन्न ? । बाधा कासाविति चेत् । इयमेव तावद् यद्विनियमवतो लिङ्गादुत्पत्तिरिति । तथाऽयुत्तसिद्धानामाधारायभूतानां स व्यावर्यते इति । तत्रायुतसिद्धिः किं देशैकत्वेन, किमेककालत्वेन, अथ स्वरूपैकस्वेनेति ? । तत्र न तावद्देशैकत्वेन । नहि य एव तन्तूनां देशः स एव पट स्यापि । तथाहि-तन्तवः स्वारम्भके वंशुषु स्थिताः पटस्तु तेष्विति कथं देशैकत्वम् ।। प्राकाशैकत्वे सर्वेषामेकदेशत्वं स्यात् । न च तदेकदेशदेशत्वेनैकदेशत्वम् निर्देशत्वान्न नसः। कल्पितास्तस्य ते इति चेत् । तत् किं कल्पनातो वस्तुव्यवस्था। तन्न प्रथमपक्षः । नापि कालैकत्वेन । नहि य एव तन्तुनां कालः स एव पटस्यापि । कार्यकारणभावाभावप्रसङ्गात् । कारणेन हि समानकालत्वमन्यतः सिद्धस्य स्यात् । ततश्च किं सिद्धोपस्थापिना कारणेन ? । तन्न कालैकत्वेनाप्ययुत सिद्धिः। स्वरूपैकत्वे किं कुत्र समवेतु ? । तन्नायुतसिद्धिः । आधाराधेयमावोग्या. त्मज्ञानयोनीपपद्यते । यथा चाधाराधेयभावो नास्ति तथा Page #15 -------------------------------------------------------------------------- ________________ प्रत्यक्षपरिच्छेदः। नास्तिकमतनिराकृतावभिधास्यते । यथा च प्रत्युतानुत्पन्न स्थिरैकरूपतया नित्यः समवायोऽन्यो वा म सम्भवति तथा यथाऽवसरं प्रतिपादयिष्यते । तन्न कश्चित्समवायः । तदभावानात्मनो विशेषः । तस्मात्प्रमाणजननात सोऽपि प्रमाणं स्यात् । न वान्यदपीति । तम्न सन्निकर्षः । श्रादिग्रहणात्सामउयैकदेशश्चक्षुरादि न प्रमाणं किंतु ज्ञानमिति । श्रय किमिदं ज्ञानस्य प्रामाण्यम्-किमर्थग्रहणम्, उतागृहीतार्थप्रापणम्, पाहोस्विद् गृहीतार्थप्रापणमिति ? । तत्रार्थ. ग्रहणमगृहीतार्थप्रापणं च मिथ्याज्ञानेऽप्यस्तीति तस्यापि प्रामाण्यं स्यात् । गृहीतार्थप्रापणं तु क्षणिकपर्यायवादिनी न सं. भवति । तथाहि या पर्यायो गृहीतः नासौ प्राप्यते, यस्तु प्राप्यते न स गृहीत इति । अथ वस्तुमात्रं गृहीतं प्राप्यते । तदपि सर्वमेकं कथंचिदितिवादिनी मिथ्याज्ञानेऽप्यस्तीति तस्यापि प्रा. माण्यं स्यादित्याशङ्काह-प्रवभासो व्यवसायो न तु ग्रहणमात्र. कमिति । तेन यद्यपि मरुमरीचिकासु उदकचुम्बिज्ञानमिदमि. त्यंशेन मरीचिकास्वरूपमुल्लिखदुत्पद्यते तथापि विपर्ययाक्रान्तत्वान्न प्रमाणमिति। अथ कोऽयं व्यवसायः । किमर्थग्रहणमुताग्रहणमिति? यदि ग्रहणम्, तदा तदेव दूषणम् । अग्रहणे कथं प्रामाण्यमिति । मत्रोच्यते । सदसद्व्यवहारजननसामर्थ्य व्यवसायः । तथा. हि-सदिति ज्ञानाभिधानप्रवृत्तिलक्षणः, सद्व्यवहारः, नास्तीत्यादिलक्षणश्चासद्व्यवहारः, तयोर्जननसामर्थ्य व्यवसायं ब्रवते । तेन मिथ्याज्ञाने तन्नास्तीति न तस्य प्रामाण्यमिति । भवतु ज्ञानं प्रमाणम् । तत्पुनः केन वेद्यते किं स्वयमेव किंवा जानान्तरेणेति ? । यदि ज्ञानान्तरेण तदाऽभ्युपेतहानिः । Page #16 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ । · ११ अथ स्वयं तदपि नास्ति । यतः यद्यर्थवेदनं ज्ञानमात्मनेाऽपि प्रकल्प्यते । सुशिक्षितो बदुः स्कन्धं स्वमारोहतु दासवत् ॥ तथाहि वेद्यतेऽनेनेति वेदनम्, वेद्यते तदिति वैद्यमिति विरुद्धयोः करणकर्मणोः कथमेकत्र सद्भाव इति । कथमात्मानमात्मनाऽसौ वेत्तीति व्यपदेशः । तस्मात्कल्पिताः क्रियाकाकव्यपदेशाः प्रवर्त्तमाना न वस्तुं विरुन्धन्ति । अपि च प्रमासिद्धे वस्तुनि को विरोधः । एतदेवाह - प्रदीपवदिति । दीपवनोपपद्येत बाध्यवस्तुप्रकाशकम् । अनात्मवेदने ज्ञाने जगदान्ध्यं प्रसज्यते ॥ ४ ॥ सजातीयानपेक्षत्वेन दृष्टान्तः । तथाहि - ज्ञानमात्मप्रक"शकत्वाऽन्यथानुपपत्तेः प्रदीपवत् । एनमेव हेतुं विपर्यये बाधकप्रमाणेन समर्थयितुमाह - नोपपद्येतेत्यादि । श्रात्मानं वेदयतीत्यात्मवेदनम्, न तथा । तस्मिन् सति न केनचित् किञ्चिद् विज्ञायेतेत्यन्धमूकं जगत् स्यात् । तथाहि यत् सदुपलम्भक प्रमाण गेोचरतावतारि न भवति तत् सकलमेव न सद्व्यवहृतिपथमवतरति । यथा शशविषाणम् । नावतरति च सदुपलम्भक प्रमाणगाचरतामात्मव्यापारादिलक्षणं विज्ञानमिति । तथाहि तदूग्राहकं प्रत्यक्षे वा स्यात् परोक्षं वा ? | प्रत्यक्षमपि किमिन्द्रियार्थ संप्रयेोगजम्, अहोस्विदात्ममनः सन्निकर्षसमुत्थम्, उतस्वित्स्वसंवेदनं यदथोऽयमारम्भ इति । तत्र ज्ञानेनेन्द्रियस्य मन्निकर्षाभावादनभ्युपगमाच्च न प्रथमः पक्षः । नापि द्वितीयः । मनःसद्भावे प्रमाणाभावात् । न चाप्रमाणं वस्तु विपश्चितः समाश्रयन्ते । न च युगपज्ज्ञानानुत्पत्तिस्तत्प्रमाणम् । तस्या अन्यथाऽप्युपपत्तेः । तथाहि यस्मिन्नात्माऽऽभिमुख्यं प्रतिपद्यते तस्मिन् विज्ञानमु Page #17 -------------------------------------------------------------------------- ________________ १२ प्रत्यक्षपरिच्छेदः । देति, अन्यत्र नेति किं मनःपरिकल्पनया । अथेदमाभिमुख्यं किमात्मनेा व्यतिरिक्तम्, आहे स्विदव्यतिरिक्तमिति ? । तत्र यदि व्यतिरिक्तं तदा संज्ञामात्रं भिद्यते नार्थ इति । अथाव्यतिरिक्तं तदाऽऽत्मनः स्वरूपामच्युतेः स सर्वदा तदस्तीति सर्वदा सर्वविषयं विज्ञानं स्यात । नन्वात्मनः मनसा संयोगकर्तृत्वं किं भिन्नमभिन्नमिति ? | यदि भिन्नं नात्मन: कर्तृत्वम् । अथाभिन्नं तदा तदपि तत्स्वरूपवत् सर्वदाऽस्तीति सर्वदा संयोगः स्यात् । ततश्च सर्वदा ज्ञानातपत्तिरिति स्यादिति । अथ शक्तिः कर्तृत्वं सा च सहकारिकारणवशात् कदाचिद्भवन्ती दोषमावहति । यद्येवं तर्हि कर्म्मणः सामर्थ्यादाभिमुख्यमात्मनः समुत्पद्यमानं सम्भवन्तों ज्ञानात्पत्तिं विधास्यतीति किं मनःपरिकल्पनया ? | विधास्यते चायमर्थो जीवांशात् कर्मनिर्मुक्तादित्यत्रान्तरे । तज्ञात्मना जनितमपि प्रत्यक्षं ग्राहकमिति । श्रपि चं तत्तस्य कारणं कार्यमनुभयं वा सद् ग्राहकं स्यात् । न तावत् कारणम् । तदानीं ग्राह्यस्याभावात् । नाप्यनुभयम् । असम्बन्धात् । श्रथैक सामग्रीतस्तदुभयं ग्राह्यग्राहकरूपं समुत्पद्यते इति । तन्न । युगपज्ज्ञानात्पश्यन म्युपगमात् । किंच ज्ञानाविशेषेऽप्येकं ग्राह्यमपरं ग्राहकमिति किंकृतेाऽयं विशेष: ? । श्रथ कार्यं तदा तदपि ज्ञानमज्ञातं वा ? | अज्ञातस्य ज्ञापकत्वायोगात् । तदुक्तम् - अप्रत्यक्षोपलम्भस्य नादृष्टिः प्रसिद्ध्यति । अथ ज्ञातम्। तदपि यदापि प्रज्ञान्तरेण तदा किं ग्राह्यरेण किं वा ज्ञानान्तरेण ? | यदि ग्राह्येण तदा तस्य ग्राहकत्वात् कार्यत्वं ततश्चाग्रेपातः द्वितीयस्य तस्याप्येवमेषमिति काचपच्यं ज्ञानयोः स्यात् । तत्र ग्राह्मण ज्ञानान्तरेणापि ग्रहणे तस्याप्यन्येनेत्यनवस्था । तन्न प्रत्यक्षं तद्ग्राहकम् । नापि " - Page #18 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ। परीक्षम । यतस्तदपि किमर्थापत्तिरुतानुमानमिति ? । तत्र न तावत्प्रथमपक्षः । प्रपत्रोरप्रमाणत्वात् । तथाहि । अर्थप्राकट्यादसावुत्पद्यते इत्यभ्युपगमः । तच्च तत्र कि नियतमनियतं वा।। यद्यनियतं कथं नियमेन गमयेत्। अथ नियतम् तदा नियमग्रहः किं तस्मिन्नेव धर्मिणि किं वा धर्मान्तर इति ? । यदि तस्मिन्नेव तदा येनैव प्रमाणेन नियमग्रहस्तेनैव साध्यस्यैव साधितत्वात् किमर्था पत्त्या । अथ धम्र्यन्तरे तदाऽन्यत्र गृहीतप्रतिबन्धमन्यत्र गमयदनुमानतां नातिकामति । अपि चापत्तिरपि किमर्थापत्या ज्ञायते किंवा स्वसंवेदनेनेति ?। यदि स्वसेवेदनेन तदा प्रथमे कः प्रद्वेषः । अथार्थापया तदा किं तेनैव प्राकट्ये - नोत्थाप्यते किं वान्ये न ?। यदि तेतैव तदा किं युगपत् किंवा क्रमेण? । प्रथम पक्षेऽभ्युपगमाहानिः। अथ क्रमेणैतदपि नास्ति। अननुभवात । अथान्येन तदा तदर्थापत्तावपि ज्ञानप्रश्नेऽपरिमितार्यापत्तिमाला प्रसज्येत । तन्नार्थापत्यापि ज्ञायते इति । निषेत्स्यते चार्था पत्तिस्तत्प्रस्ताव इति । अनुमानमपि न तद्व्यवस्थापकम् । यतस्तदपि गृहीतसंबन्धमेव प्रवर्तते। संबन्धग्रहस्तु 'किमस्वयमुखेन किंवा व्यतिरेकमुखेन? । न तावदन्वयमुखेन । यतस्तद्भाव एव भाव पति स प्रतीयते । तद्भावनावित्वं च किं प्रत्यक्षेण प्रतीयते किं वाऽनुमानेन । न तावदत्यन्त परोक्षे विज्ञाने प्रत्यक्षेण । नाप्यनुमानेन । अनवस्छाप्रङ्गात्। व्यतिरेकमुखेनापि नास्ति । यतो विपक्षे हेतोरभाव: किमभावप्रमाणेन प्रतीयते आहेास्विदनु पलम्मेन ? । अभावमाणभावान्न प्रथमः पक्षः । अनुपलम्भनेऽपि किं दृश्यानुपलम्मः, किं वाग्दृश्यानुपलम्भः ।। अन्त्यस्य सत्यपि वस्तुनि भावान व्यतिरेकसाधकत्वम् । दृश्यानुपलम्भमपि स्वभावकारणव्यापकाद्यनुपलम्सभे - Page #19 -------------------------------------------------------------------------- ________________ १४ प्रत्यक्ष परिच्छेदः । 1 देन व्यावर्णयन्ति । तत्र दृश्यानुपलम्भा नादृश्ये ज्ञाने सम्भ afa | नापि कार्यकारणभावः । स हि प्रत्यक्षानुपलम्भसाधकः कथं परोक्षे वस्तुनि स्यात् ? । व्याप्यव्यापकभावोऽपि प्रत्यचानुमानाभ्यां तस्य न प्रतीयते इत्युक्तम् । तत्कथं ततस्तदत्तांव इति 1 तन व्यतिरेकद्वारेणापि संबन्धनिश्चयः । किं च तल्लिङ्गम् - अर्थश्चक्षुरादयो वा ? | अथाऽपि किं सामान्यरूपः विशेषरूपो वा ? | सामान्यस्य ज्ञापकत्वेऽतिप्रसङ्गः । विशेषो ऽपि यदि प्राकट्य नाभिमुख्यं तदप्यर्थाद्भिन्नमभिन्नं वा । यदि भिन्नं स्वप्रकाशं तदा सिद्धं साध्यं किमन्येन । अथाभिन्नं तदा स्वप्रकाशोऽर्थः प्रसज्येत। एवं चक्षुरादिष्वपि वाच्यम् । किं चेदमर्थशून्यं विकल्प विज्ञानं केन ज्ञायते । न च तस्याननुभवः । नापि तद्वाह्यम् । अध्यात्मं परिस्पन्दात् । योऽपि कारक संबन्धान्यथाऽनुपत्त्या व्यापार: परिकल्प्यते सोऽपि न युक्तो, यतः, यदि तेषां मीलनं क्रियते तदा तेषां सम्बन्धः स्यात् । पूर्वमेव सिद्धत्वात् संबन्धानां यदि स स्यात् तदा किं तेन? | स्वयमेव संबन्धात् । अपि च स किं कारकजन्यो वाऽजन्यो वा? | अजन्यो भावरूपोऽभावरूपो वा ? | भावरूपत्वे न फलजनकत्वं स्यात् । भावोऽपि किं नित्योऽनित्यो वा ? | नित्यत्वे न कदाचिदर्थाधिगतिविरतिः स्यात् । अजन्यश्चानित्यश्चेति व्याहृतम् । जन्योऽपि किमेकक्षणस्थायी किं वा कालान्तरस्थायी? | प्रथमपक्षे क्षणादुई प्रतीतिविरतिः स्यात् । प्रतिक्षणमपरापरोत्पत्ती न कदाचिद्विरमेत् । अथ कालान्तरस्छायी तदा 'क्षणिका हि सा' इत्यभ्युपेतहानिः । श्रपि चासौ क्रियारूपोऽक्रियारूपी वा ? | सोऽपि किं परिस्पन्दरूपोऽपरिस्पन्दरूपो वा ? | परिस्पन्दात्मिका नास्पन्द्स्यात्मनः स्यात् । यदर्थः प्रयास: स एवं प्रत्युक्तः स्यात् । Page #20 -------------------------------------------------------------------------- ________________ जैनवार्तिकवत्तौ। अपरिस्पन्दः किं परिस्पन्दाभावः किंवा वस्त्वन्तरमिति ।। मावस्य जनकत्वविरोधादित्युक्तम् । वस्त्वन्तरमपि किं चि. दूपः किं वा जडः ।। चिद्रपोऽपि किं धर्मी किं वा धम्मः ।। यदि धर्मी न प्रमाणं स्यात् । भात्मवत् । अथ धम्मों यद्यात्मनोभिन्नः । न प्रमाणम् । मिनाऽप्यसम्बद्धत्वास तस्य । तत्का. यत्वात् तस्येति चेत् । तत्कर्तृत्वं यदि व्यापारान्तरेण तदाऽनवस्था। नियापारस्याकार्यकर्तृत्वे किं तेन ?। जहोऽपि यदि धर्मी । लोष्टवन्न किंचित् । अथ धर्मस्तदात्मनः कथं नडो घ. मः ।अपि च व्यापारेण फलं यदि व्यापारवता जन्यते तदा उनवस्था । अव्यापारपक्षे प्रथमेनापि, तेन किम् ? । अथ व्यापारः स्यात्, तद्रूपत्वान्नतदन्तरमिति चेत् । किमिदं तद्रूपत्वम्-किं पराश्रितत्वं किं वा परजन्यत्वम् ? । संयोगसमवायनिराकरणेनाश्रितत्वानुपपत्तेः । जन्यत्वमप्यविचलितानुत्पन्न स्थिरैकरूपे. मात्मना क्रमाक्रमाभ्यां नोपपद्यते इति न व्यापारः कश्चिद् । तन्न परो क्रमप्रमाणमिति । किं च । अनात्मविदि विज्ञाने तादात्म्यात् सुखदुःखयोः । वेदनं नोपपद्यत न स्याता प्रीतितापने ॥ एकार्थसमवायस्य पूर्वमेव निराकृतेः । नैषामज्ञानरूपत्वम् एकहेतुसमुद्भवात् । उक्तंच। तदतद्रूपिणा भावास्तदतद्रूपहेतुजाः । तत्सुखादिकमज्ञानं विज्ञानाभिन्नहेतुजम् ॥ अधिशेषेऽपि बाह्यस्य विशेषात् प्रीतितापयाः । भावनाया विशेषेण नार्थरूपाः सुखादयः ॥ प्रजादिवद्विशिष्यन्ते भावनाबलभावतः । Page #21 -------------------------------------------------------------------------- ________________ १६ प्रत्यक्षपरिच्छ ेदः । नार्थेन जनिताका बुद्धी भोगस्तदात्मनः । नियतं विषयत्वेन ज्ञानाकारी निवर्तितः ॥ अर्थान्वयातिरेकेण व्याप्ता नीलादिभासवत् । भिनासः सितदुःखादिरभिन्ने बुद्धिवेदने ॥ अभिन्नाभे विभिन्ने चेद् भेदाभेद । किमाश्रयौं । नानात्वैकत्वयोर्यः स्यादेवं सति जगत्त्रये ॥ तस्मादन्तर्भवा एते चेतनाश्चेति साधितम् । ? तत्स्थितमेतत् स्वसंवेदनं ज्ञानमिति । अथ प्रमाणात् प्रवर्त्तमानाः किं निश्चितप्रामाण्यात् प्रवर्त्तन्ते किं वाऽनिश्चि प्रामाण्यादिति । यद्य निश्चितप्रामाण्यात् किं प्रमाणपरीक्षया ? । अथ "निश्चितप्रामाण्यात् तनिश्चयः किं संवादज्ञानात् किंश कारणगुणज्ञानादिति ? | प्रथमपक्षे संवादज्ञानं सहकारिकारणं सत्तनिश्चयमुत्पादयति, किं वा ग्रहणंसदिति ? | यदि सहकारिकारणं तन्नोपपद्यते । भिन्नकालत्वात । ग्राहकमपि कि प्रत्यक्षं सत् किंवा लिङ्गभूतमिति । न तावत् प्रत्यक्षम् । सत् प्रवर्तकस्य सुदूरं नष्टत्वात् । अपि चेन्द्रियजप्रत्यक्ष ज्ञानान्तरे स्वरूपमपि न प्रतिपद्यते कुत एव तत्प्रामाण्य मिति । लिङ्गभूतमपि नास्ति । यतेा लिङ्गं गृहीतसम्बन्धं ज्ञापयति । सम्बन्धग्रहेोऽपि न ताभ्याम् । परस्परस्याग्रहणात् । नापि ज्ञानान्तरेण, तत्स्वरूपाग्रहणादेव । अथानादित्वात् संसारस्य संवादकज्ञाननिबन्धनं प्रवर्तकस्य प्रामाण्यमनेकशो विनिश्चित्यं संदेहभाजि प्रवर्त्तकज्ञाने संवादकज्ञानान्निश्चय इति । नत्वत्र चक्रकं दूषणम् । तथाहि । निश्चतप्रामाण्यात्प्रवृत्तिः, प्रवृत्तौ संवादज्ञानम्, ततः प्रामाण्यनिश्चय इति । किं चानादौ संसारे निरात्मवादिनः केन सम्बन्धो गृह्यते ? । अथास्त्यनन्तवासना 1 Page #22 -------------------------------------------------------------------------- ________________ जेनवार्तिकवृत्ती । 7 ऽख्यभूतमालयविज्ञानं रागादिवाच्या डंकारास्पद्भूतं तेनेति । मनु निरन्वयक्षणिकविनाशे भेदाविशेषाद विभिन्न संतानवासनासंक्रान्तिरपि कस्मान्न भवति । अथ - यस्मिन्नेव हि संताने आहिता कर्मवासना । फलं तत्रैव सन्धत्ते कर्पासे रक्तता यथेत्यभिधीयते । न । संतामिव्यतिरिक्तस्य संतानस्याभावात् । अधारित कार्यकारणप्रवाहरूपः संतानः । न । कार्यकारणभावस्य निरन्वयक्षणिकपक्षे निषेत्स्यमानत्वादिति । किंच संवादशानमपि यदि संवादज्ञानापेक्षया प्रमाणम् । तदपि तदन्यापेक्षयेत्यनवस्या । अथ स्वतस्तदा पूर्वमपि तथैवास्तु किं संवादशामेन । अथ प्रेक्षाकारिणः प्रयोजन मुद्दिश्य प्रवर्तमानाः अर्थक्रियाय सिद्धायां निष्पन्नप्रयोजनाः न तत्प्रामाण्यपरीक्षायां मनः प्रणिदधति, अन्यच्चान्यस्यापि यत् प्रामाण्यकारि तत्स्वतः कथं न प्रमाणमिति । नैतदस्ति । यतो यथा ते प्रज्ञावतया प्रवर्त्तकं विचारयन्ति तथाऽर्थक्रियाज्ञानमपि किं स्वप्नदशायामिवासत्यमुतसत्यमिति । अथ तस्य बाधितत्वेने वासत्यत्वम् । तथाहि - प्रबोधानन्तरमेव शरीरवस्त्रादिरित्यन्यदवश्यमुपलभमाना भिन्नमेवेदं जलार्थक्रियाज्ञानमिति निश्चिन्वन्ति जाग्रदवस्यायां तु सर्वदेवा बाधितमर्थ क्रियाज्ञानमनुभवन्ता नसाशङ्का इति न प्रमाणान्तरमपेक्षन्त इति नानवस्था । त बाचितत्वेनैव प्रामाण्यनिश्चयः । किं च तत्संवादकशानं किमेकसंतानम्, भिन्नसंतानं वा ? । तदपि किमेककालं भिन्नकालंवा १। तदपि किं समानजातीयमुत भिन्नजातीयम् ? । समानजातीयमंत्रि किमेकविषयकमाहो स्विद्भिन्नविषयम् ? । तत्रैकसंतानवर्ति समाबकालं समानजातीयं समानविषयं वा भिवविषयं वा विज्ञानद्वयं युगपत्नोपपद्यते । भिन्नकालं तु तत् तैमिरिकचन्द्रद्वय 1 " و Page #23 -------------------------------------------------------------------------- ________________ १८ प्रत्यक्षपरिच्छेदः । दर्शितदर्शनेन व्यभिचारि । तैमिरिकस्य पुनः पुनस्तज्ज्ञानमुत्पद्यते एव । किं च एकविषयत्वे यथा प्राक्तनविज्ञानमप्रमाणं तथा तदुत्तरकालभाव्यपि तस्मिन्नेव विषये प्रवर्त्तमानमप्रमाणं स्यात् । प्राक्तनस्य प्रामाण्ये तदभिन्नविषयत्वादधिकं किञ्चिदपरिच्छिन्द्रगृहीतग्राहित्वेनाप्रमाणं स्याद् । न वा प्रमाणेन प्रामाण्ये निश्चयो युक्तः । भिन्नकालस्य भिन्नविषयस्य रूपादिज्ञानस्य संवादकत्वे मरीचिकानामस्यापि तदुत्तरकालेनापि मरीचिकारूपद्मादर्शनं संवादकं स्यात् । भिन्नजातीयं त्वेकसंतानवर्त्ति समा नशालं, भिन्नकालं वा यदि संवादकं तदा मिथ्यादर्शनस्यापि विभि वस्तुस्पर्शादिज्ञानं संवादि स्यात् । एकविषयत्वे सतीति चेत् । कथं रूपस्पर्शादिज्ञानानामेकविषयत्वम् ? । न चैकं द्रव्यमभ्युपगकयत इति । भिन्नसन्तानं तु समानजातीयं भिन्नविषयमेककालं, भिन्नकालं वा यदि संवादकं स्यात् । तदा मिथ्याज्ञानस्यापि तथा भवेत् । एकविषयत्वं तु तत्स्वरूपापरिज्ञाने तत्क मताप्रतिपत्ती तयोर्मोपपद्यते । अथ तुल्याभिधानप्रवृत्तिदर्शनात् तयोरेकविषयत्वं प्रतीयते । ननु तैमिरिकद्वय द्विचन्द्रदर्शनेऽप्येतदस्तीति तयेोरपि परस्परस्य संवादकत्वेन प्रानाय्यं स्यात् । श्रथ तत्र बाधको पोको त देवमित्युच्यते । तर्हि तदेव प्रामाण्यनिबन्धनं न संवादकज्ञानमिति । अथ कारणगुणज्ञानम्, तत्किं प्रत्यक्षमुतानुमानमिति ? । न तावत् प्रत्यक्षम् । इन्द्रियाणां परोक्षत्वात् । न हि धर्मिणः परोक्षत्वे तद्धर्माणां प्रत्यक्षत्वं दृष्टम् । कथं बुद्ध्यादीनामिति चेत् । न तेषामपि परोक्षत्वात् । येषां तु तत्प्रत्यक्षत्वम्, तेषामात्मनाऽप्यन्येषां बुद्ध्यतिरेकिणे । ऽभाव एव । अपरेषां कथं चिद्भेदात्तद्ग्र णे एव तेषां ग्रहणमिति न व्यभिचारः । अथानुमानम, तदपि प्रतिबन्धबखादुदयमासादयति । · · Page #24 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ। प्रतिबन्धग्रहश्च न तावत् प्रत्यक्षेण, द्विष्ठसंबन्धसंवित्तिनै करूपप्रवेदनादिति । अनुमानेन प्रतिबन्धग्रहणेऽनवस्था, इतरेतराश्रयत्वं वा स्यात् । लिङ्गमपि न, अनुपलब्धेः । तस्या समावसाधनत्वात् । स्वभावहेतुरपि दृश्यव्यवहारमात्रसाधनकलः । कार्यमपि यदि प्रामारयनिश्चयस्तदा इतरेतराश्रयत्वम् । नक्ष मैर्मल्यादयो गुणाः दोषाभावव्यतिरेकिणः किं चित् । भावें. ऽपि वा तद्ग्राहि जानं तदन्य कारणगुणज्ञानापे तदपि तदन्यापेक्षमित्यनवस्था स्यात् । तन्न कारणगुणज्ञानापेक्षोऽपि प्रामारय. निश्चय इत्याशङ्काह बाधनेत्यादि । बाधनं बाधितत्वम् । तस्मात् संशयश्च, श्रादिग्रहणाद्विपर्ययश्च । तस्यासनं क्षेपणमासः । तस्मिन् सति प्रामाण्यं निश्चीयते इति। ननु किं बाध्यम्, किं बाधकन , करच तदभाव इति ? । बाध्य, मिथ्यात्वमिति चेत् । किमिदं मिथ्यात्वम् ? ।वैपरीत्यमिति चेत् । कस्य वैपरीत्यम् ।। किं ख्यातेः, ख्यायमानस्य वा?। तदपि तयोः किमभावः, किं वान्यरूपादिनाउवभासनम् । अभावापि किमवभासकाले, कालान्तर वा। न तावदयभास. काले। तदानीमेध अवतासमानत्वात् । कालान्तरे चेत् । जणि. कत्वात सर्वख्यातीनां वैपरीत्यप्रसङ्गः । मर्थक्रियामावादभाव इति चेत् । कथमन्यस्यामावेऽन्यस्याभावः, अतिप्रसङ्गात् । तदानी च सर्वस्या क्रियाविरहास्तीति तथाभावः स्यात् । कालान्तरे सदमावो न समाख्यापयति । अतिप्रसङ्गात् । रूपवैपरीत्यं च केन प्रतीयते-किं पूर्वज्ञानेन, किंवा तेनैव, श्राहास्विदुत्तरकालभाविनेति ? । पर्वजानेन किं बाध्यकालादिस्थेन स्वकालादिस्थेन वा? । न तावत्पूर्वः पत्तः । तदानी तस्याविद्यमानत्वात् । नापि द्वितीयः। तत्काले मिथ्या . . Page #25 -------------------------------------------------------------------------- ________________ प्रत्यक्षपरिच्छेदः । जानस्थामावाल, प्रमाणामावेन विषयाभावात् न तथा प्रतीतिरिति । अथ तेनैवात्मनोऽन्यदेशना प्रतीयते । तत्किं सा तस्मिन् कालेऽस्ति, किंवा नास्ति । यद्यस्ति कथं वैपरीत्यम्। भय नास्ति कथं विपरीतख्यातिः। तथा सति असख्यातिः स्यात्। उत्तरकालभाविच चिरविनष्टस्य कथं तथात्वं प्रतिपद्यते। किंच बाधकमसदिति प्रत्येति न वैपरीत्यमिति । तम्न विपरीतरव्यातिः । अथ स्मृतेः प्रमोषः । तथाहि-नागृहीतरजतस्य शुक्तिकावलोकनेऽपि इदं रजतमिति प्रतिभासो भवति । किं तु ग्रहीतरजतस्य तदनुभवाहितसंस्कारस्य चाकषिपसाम्यापहतचेतसः शुक्तिखण्डदर्शनप्रबोधितस्मृतिबीजस्य । तत्रनानेन सदृशं रजतमिति प्रतिभासो भवति । किं तु गृहीतस्मरणो नोपपादि। किन्त्विदमेव रजतमिति दर्शमस्मरणयोस्तद्विषययोश्चैकत्वप्रतीतिस्तत्प्रमोष इति । ननु किं दर्शनविषयस्य स्मृतिविषये भारीपः, किं वा स्मृतेर्दर्शनविषये इति ।। तत्र प्रथमपक्षे यत्र यदारीप्यते तत्र तत्प्रतिमासो भवति । यथा मरीचिकासु जल. मारीप्यमाणं मरीचिकादेशे भासते । ततः स्मर्यमाणदेशे शुक्तिप्रतिभासः स्यात् दन्तया रजतस्येति । द्वितीयेऽपि पक्षे स्मर्यमाणस्यास्पष्टत्वोत, पक्षित्वाद् दमिति दर्शनं कथं स्पटतया परोक्षतया प्रतिमासेत । किञ्च तयोरैक्यं केन प्रतीयते-किं पा ताभ्यामेव, अथान्येन ? । तत्र स्वसंवेदनाभ्यां स्वात्माऽपि नप्रतीयते कुत एक मन्येन स्वात्मैव्यमिति । स्वसंवेदनांभ्यामपि स्वात्मनि मग्नाभ्यां न द्वयस्यैक्य प्रतीतिः । मपि च यदि द्वयं वेद्यते कथमैक्यम् । अथ न वेद्यते कथमैक्यम् ।। अथ पूर्व द्वयं प्रतीत्य तदेव एकत्वेन प्रत्येति । । । संवेदनस्य क्षणिकत्वेन एतावन्तं कालमनवस्थानात । तत्तादात्म्येन च संवेदनमपि, Page #26 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ । भिन्नमिति कथं पूर्वापरये। रैक्यं प्रतिपद्येत । खान्तत्वासा प्रत्येति चेन्न । आत्मख्यातिप्रसङ्गात् । तत्र च वक्ष्यामः । अथान्यत् । तच्च पूर्वदर्शना हितसंस्कारस्योत्तरदर्शन प्रबोधितस्मृतिबोजस्य कल्पकं ज्ञानं विज्ञानं तयोरसन्तमभेदं ख्यापयति तर्हि असत्ख्यातिः स्यान्नं स्मृतिप्रमेोषइति । तत्र स्मृतिप्रमोऽपि मिध्यात्वम् । छलौकिकल्वमिति चेत् । किमिदमलौकिकत्वम् - किमन्यरूपत्वम्, अथान्यक्रियाकारित्वम्, किं वाअन्यकारणजन्यत्वम्, आहोस्विदजन्यत्वमिति । तत्र न तावदन्यरूपत्वम् । यदेव हि सत्यस्य रूपं प्रतिभाति तदेवास्त्याभिमतस्यापि । न चान्यक्रियाकारित्वम् । अदर्शनात् । अन्य जन्यत्वे सर्वत्र नियमो न स्यात् ॥ लौकिके एव स इति चेत् । इतरेतराश्रयत्वम् । सत्यनियमेऽलौकिकत्वम्, सति अलैकिकत्वेऽनियम इति । जन्यत्वे नित्यं सत्वं वा भवेत् । ततश्च सत्यज्ञानवि. 'षयेाऽपि स्यात् । तन्नाले। किकत्वमिति । आत्मख्यातिरिति चेत् । afeकं परं ब्रह्म श्राहास्थिद्विज्ञानमिति । तत्र यदि तदद्वयं तदा द्वयदर्शननिबन्धना कथं तव भ्रान्तिः १ अतद्रूपचमादिति चेत् । तत्रापि यदि स्वरूपप्रतिभासः, कथं भ्रान्तिः ? । अथान्य रूपप्रतिभासः, कथमात्मख्यातिः । । अथात्मरूपस्यैव भ्रान्त्या - उम्यरूपत्वेनावभासनम् । ननु इतरेतराश्रयत्वम् । तथाहि - अन्य - रूपमवभास्यतीति भ्रान्तिः, भ्रान्त्याऽग्यरूपावभासनमिति । अथाविद्यया भ्रान्तं वेदनं जन्यते । कथं नित्यत्वं ब्रह्मणः । न च तदुद्व्यतिरेकेण तदस्ति । ग्राह्यग्राहका कारयोरनामरूपत्वात् । श्रात्मरूपत्वे वा तयोरपि सत्यत्वमात्मना वा ऽसत्यत्वमिति । अथ संवेदनमात्रं सत्यमात्मनेा रूपम्, तथाप्रतिभासस्तु अविद्यावशादिति । ननु सा विद्याऽऽत्मरूपम्, T २१ Page #27 -------------------------------------------------------------------------- ________________ २२ प्रत्यक्ष परिच्छेदः। अथान्यदेव किं चित् ? । यद्यात्मरूपं कथमविद्या? । प्रथान्यत कथमद्वैतम् ? । अथ भेदे प्रमाणाभावात्तथा प्रतिभासी भ्रान्तिरिति । तपाहि-भेदो वस्तुनः किं मिनः, किं वाभिन: । यद्यभिन्नो न भेदः । अथ मिलः, स किं प्रत्यक्षेण प्रतीयते, अथानुमानेन ? । प्रत्यक्षेण किं तदस्तुग्राहिणा, उतान्येन ? । यदि तद्वस्तुग्राहिणा तदा किं तस्मिन्नेष काले, कालान्तरे वा ? न तावत्तस्मिन्नेव काले। द्वयोः प्रतिभासाभावात्। कालान्तरे प्रत्यक्षस्यैव नष्टत्वान्न तेन भेदग्रहः । अन्यस्य तु तदानीमननुभवात् । अनुमानमपि न प्रत्यक्षालावे भेदग्राहि । किं च भेदस्यापि वस्तुनोऽन्यो भेदः, तत्राप्यन्य इत्यनन्तभेदावभासः स्यात् । नात्र मानमस्ति । इत्यादिपरविकल्पितं गजविकल्पायते, यतो भेद एव प्रत्यक्ष प्रतिभासते । तथाहि ग्राहकाकारमहंकारास्पदभूतं नीलादिकं च ग्राह्याकारं मुक्का नान्यत संवेदनमात्रं प्रतिभाति केवलमद्वैतवादी तदाशया उत्स्वनायत इति । अपि धायमभेदः कि वस्तुनो मिन्नः, किंवाभिन्नः? यद्यभिस्तदा नाभेदः । अथ मिनः स किं प्रत्यक्षण, किं वाउनुमानेन ? । प्रत्यक्षेणापि किं वस्तुग्राहिणा उतान्येन ? । वस्तुग्रा. हिणोऽपि किं युगपत्, क्रमेण वा? । न तावद्युगपत् । द्वयप्रतीतेरयोगात्। प्रतीतौ वा लुठितोऽभेदः । नापि क्रमेण । क्षणिकत्वात् । नधान्यत् प्रतिभाति । प्रत्यक्षामावाद् अनुमानमयि नास्ति । अथ वस्तुनो ग्राणे तदभिन्न स्यापि ग्रहणमिति भेदस्थापि तथा ग्रहणं किन भवति । किंचाभेदो नाम द्वितीयः पक्षः । तदग्रहे कथं ग्रहणमस्य । न हि यथा नीलग्राहि जानं यदेवं न भवति तदतोन्यदिति व्यवस्थापयति । तदा प्रेतादि अनेनाभिन्न मिति प्राप्नोति । न हि पीताद्यप्रतिभासने तेन सहैकत्वप्रतिभासो युक्तः। Page #28 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ। भेदापि कथं भिद्यमानाप्रतिभास इति चेत् । तत्किं नीलस्थापि प्रतिभासोऽस्ति । अस्तीति चेत् । यद्येवं तत्किं पीतादि तत्र न प्रतिमासते ? । नेति चेत्। तत्कथं भेदः प्रतिभासः । नचैवं द्वितीयाप्रतिभासने तेन सहेरयमिति भासा युक्तिमानिति । प्रतिपादयिष्यते चाध्यक्षग्राह्यत्वं भेदस्यानावप्रमाणनिराकृताविति । तन्नात्मख्यातिरिति । बाधकमपि किमनुपलब्धिराहो. स्विद्वानमिति । अनुपलब्धिरपिकिं तस्मिन्नेव काले कालान्तरे वा? तत्र तस्मिन्नेव काले मिथ्याजान शेययोरनुपलबिधर्नास्तीति तदप्यवाच्यं स्यात् । उत्तरकाल तु सत्यविज्ञानेऽपि सन्दिग्धाप्रवृत्तौ । तन्निश्चये चक्रकमितरेतराश्रयत्वं वामाणि । अथ ज्ञानं तत्किं समानजातीयमुत भिन्न जातीयम् ? । समानजातीयमपि किमेंक सन्तानमुतभिन्नसन्तानम् ? । तदपि किं मेकविषयं भिन्नविषयं वा । तदपि किमेककोलं, भिन्नकालं वा । तत्र समानजातीयमेककालम् एकसंतानम् एकविषयं भिन्न. विषयं वा युगपद् ज्ञानद्वयं नोत्पद्यते । कथं तयोबाध्यबाधकभावः । भिन्न कालं तु तज्ज्ञानम् एकविषयं संवादकमेव स्याद्, न बाधकम् । भिगाविषयं तु तज्ज्ञानं यदि बाधकं स्यात्, तदा सर्व सर्वेण बाध्येत । भिन्न सन्तानं तु सभानजातीयमेककालं भिन्नकालं यद्येक विषयं संवादि स्यात्, न बाधकम् । भिनविषयस्य बाधकत्वे अतिप्रसङ्ग उक्तः। विजातीयं तु एकसन्तानवर्ति, एकविषयं, समानकालं वा यदि स्यात्संवादवत्स्यात्, न बाधकम् । उक्तज्ञानस्य विभिन्न विषयस्यापि सतो बाधकत्वे सर्व तेन बाध्यं स्यात् । भिन्न सन्तानमपि विजातीसयं मानकालं भिन्न. कालं यद्यकविषयं तदास्तु संवादकम् । श्रथ भिन्न विषयं तदा. किञ्चित्कामिति । तन्न बाधकमपि किंचित् । बाधकामावो Page #29 -------------------------------------------------------------------------- ________________ प्रत्यक्षपरिच्छेदः। ऽपि किंतुच्छरूपः, किंवा वस्त्वन्तरजानम । तत्स्वरूपस्य कथं प्रतीतिः । अथ शानवस्वत इति तत्र-मर्पिषो यदि सौरभ्यं गोमयस्य किमागतम् । अथ स्वसंविदित ज्ञानं तत्राभवत् तन्निश्वापयति । तत्तत्र नास्ति तेन च निश्चय इति व्याहतम् । अन. नुभवात्तनिश्चय इति चेत् । स्वापाद्यवस्थास्वपि स्यात् । श्रथ वस्त्वन्तरजानं तस्मिन्मिथ्याचानेऽपि अस्तीति तत्रापि तन्निश्चयः स्यादिति तत्कथमबाधितत्वेनापि प्रामाण्यनिश्चय इति । अत्रीच्यते । यत्ताबदाध्यबाधकनिराकरणमकारि तत्किमद्वैतमाश्रित्य, अय बहिरर्थे स्थिते सतीति । तत्राद्वैतस्य शून्यस्य वाग्रे निराकरिष्यमाणत्वात् तदास्तु बर्हिरर्थमाश्रितवतः प्रमागविप्लवः प्रकृतं तिरोदधातीत्यवश्यं प्रमाणेतरव्यवस्थाऽभ्युपगन्तव्या । तत्र प्रमाणं किमविसंवादित्वेन किंवा ऽबाधितत्वेन किंवा प्रसिद्धानि प्रमाणानि । व्यवहारश्च तत्कृतः । प्रमाणल. सणस्योक्तौ ज्ञायते. न प्रयोजनमिति विचारः प्रवर्तते । न च केषां प्रसिद्धानि प्रमाणानि । किं शास्त्रविदामुतस्वित्तदितरेषामिति। तत्रेतरे जनाः प्रमाणस्य नामापि न जानन्ति किं तेषां प्रसिद्धम् । शास्त्रविदामपि संख्यादिषिप्रतिपत्तिदर्शनान्न प्रसिद्धानि। अत स्तेषां तबिराकरणाय प्रमाणप्रणयनमुपपत्तिमदिति। तत्राविसंवादित्वं द्वितीयप्रमाणापेक्षमिति सकलं प्रागुक्तदूषणजालमापत तति । अपि च शाकठिकाऽपि शास्त्रीस्तुल्याशूणविधानास्तथा कतिपदपरिमिता प्रवृत्तिश्चानिश्चयादपि भवन्ती कां क्षतिं करिष्यतीति न दृष्टार्थ लक्षणप्रणयनम् । किं तु दृष्टे व्यामोहः । अदृष्टमपि प्रसप्पैदिति शास्त्रम् । तत्राविसम्पादित्वलक्षणं अदृष्टाव्यापीति नोपपत्तिमत् । अबाधितत्वं पुनः सकलोपाधिविशुद्धमिहोपपद्यमानमदृष्टं व्यामोतीति युक्तम्। तथाहि Page #30 -------------------------------------------------------------------------- ________________ बार्तिकवृत्ती । २५ यथा मात्र त्यासतिदुररासु भ्रमणादिको विषयदोषः, नापि चलनादिरूप आधार दोषः, न तिमिराद्युपलवोऽक्षाणां नापि मनसो मिद्वाद्यपहृतत्वमिति कारणगुण पर्यालोचनादवाधितत्वं निश्चीयते तथा नायं शास्ता रागद्वेषोपहूतो नाप्यज्ञ इति। प्राप्तगुणपर्यालोचनात् । श्रुतज्ञानस्याप्यबाधितत्वं निश्चित्यासंवादेऽपि प्रेक्षावन्तः प्रवर्तन्त इति युक्तम् । कारणगुणगुण निश्वयश्च यश्च क्वचिदबाधितत्वेन । न चेतराश्रयत्वम् । व्यक्तिभेदात् । अनादित्वाच्च संसारस्य । यदप्यभ्यधायि-इन्द्रियाणामतीन्द्रयश्वाद् गुणानां कथं प्रत्यक्षादिना ग्रहणमिति । तदेतद्दोषेष्वचि समानम् । तेऽपि हि न प्रत्यक्षादिना प्रतीयन्ते । श्रथ मिध्यात्वातनिश्चयः । सम्यक्त्वाद् गुणानां किं न भवति । अथ घटस्योदकाहरणलक्षणशक्तिमृत्पिखाच भवति । तच्छुक्तिविकल्पत्वातस्य तथाऽर्थतथात्वप्रकाशनशक्तिः प्रमाण्यरूपा कारेणष्वसती भवन्ती उत्पतौ स्वत इत्युच्यते । किमयथार्थप्रकाशनशक्तिः कारणेष्वस्ति, न वा ? । नेति चेत् । कथमप्रमाण्यं परतः १ । अपि च सा शक्तिः सतो भिन्ना, किं वाऽभिन्ना, अथ भिन्नाभिन्ना, अपोयनिषेधः १ । यद्यभिन्ना, अप्रमाण्यशक्तिरपि शक्तिमत्स्वरू पवन्त्र दोषेभ्यः स्यात् । अथ मिश्रा तर्हि प्रामाण्यजननशतिरपि कारणेभ्यो भिन्ना | म चात्र व्यवस्थितविभाषा । अथ सा नास्ति । करणेष्वशक्तादुत्पद्यमानं प्रमाण्यं सर्वस्मादुत्पद्येत अहेतुं वा स्यात् ततश्च सर्वत्र स्यात् न वा कचिदिति । किंच सा शक्तिमति सम्बद्धा, असम्बद्धा वा ? | यद्यसंबट्ठा न तस्य सा । अथ संबद्धा तदा कार्यकारणभावान परो व्यतिरिकैंस सम्बन्धः । तत्र यदि शक्तिमता शक्तिर्जभ्यते इति पक्षस्तदा किं तेन शक्तेन जन्यते, किं वा शक्तेन ? | यद्यशक्तेन 1 Page #31 -------------------------------------------------------------------------- ________________ - - - - प्रत्यकपरिच्छेदः। तदान्येनापि जन्येत । अथ शक्तेन तदापि यदि सा श. तिरमिला । तदा पूर्वाऽपि तथैवास्तु किं भेदकल्पनया । अप भिसा तदा तदेव वाच्यं तदेवोत्तरमित्यनवस्या सम्बधान्तरं च निषेत्स्यमानमास्त इत्यास्ताम् । व्यतिरेकाठयतिरेके च प्रामाण्यं स्वतः परतश्च स्थात । उभयनिषेधस्तु वस्तुनो नोपपद्यते इति । महि तदेव तदानीमेव विधीयते निषिध्यते चेति युक्तम् । तन्नोत्पत्ती स्वतः प्रामाण्यम् । स्वका. र्यपरिच्छेदे तु प्रवर्तमानमप्रमाणमपि न किंचित् परमपेक्षत इति स्वत: स्यात् । अस्वसंवेदनवादिनस्तु ज्ञानस्वरूपमपि न स्वतः सिद्धं कुत्त एव तद्गतं प्रमाण्यमिति । यच्चोक्तम्-किं बाध्य किं बाधकं कश्च तदभावइति । तन्नासत्प्रकाशनसामर्थ्य मिथ्यात्वं वाध्यम् । तथाहि-ज्ञानस्य सदर्थप्रकाशनशक्तिरियासदर्थप्रकानशक्तिप्यस्ति । किं नामन्तं सर्वमेव प्रकाशय. तीति चेत् । न, नियतविषया हि भ्रान्त यो भवन्ति । यदपि क्वचित् किंचित् प्रकाशयतीति । तच्च क्वचिद्वाह्यसादृश्याद् भ्रमहेतोः, क्वचिद्विचित्रानुभवाहितवासनाप्रबोधविपर्यासादिति । तथा बाधकमपि समानजातीयं वा समानकालं भिन्न कालं वा एकमन्तामति वा एकविष्यं सन्मन्यन्ते । ननु यदेव बाध्ये विजाने वस्तु प्रतिक्षातं तदेव यद्यततं बाधकेऽपि प्रतिभाति तत्कथं तद्बाधकं संवादकमेव स्यादित्युक्तम् । नाक्षतं प्रतिभाति किंतु यदेव हि मिथ्याजानेनासदाकारारोपेण वस्तु प्रतिपन्न तदेव बाधकेन तदाकारनिरासेनान्यथा प्रतीयत इति । अथैकवस्तु उपयविज्ञानगोचरचारि । अन्यथा प्रतिभासे सति नास्तीत्युच्यते। क्षणिकाद्वा। तत्र यतो विज्ञानप्रतिभासभेदबदभेदप्रतिभासोऽपि आत्मनोस्ति । तथाहि-तदेवेदं वस्तु - Page #32 -------------------------------------------------------------------------- ________________ - जैनकार्तिकवृत्ती। मरुमरीचिकारूपेणेदानी चकास्ति । जलात पूर्व जलरूपेण प्रतिभातमासीदिति । एतच्च अणिकत्वनिराकरणप्रस्तोवे प्रतिपादयिभ्यामः । तथा तुच्छरूपनमभ्युपगच्छतां सदसदात्मकवस्तुवाहिनां न तत्पक्षशेषः क्षतिमावहतीति । ततो वस्तुग्राहि प्रमाणं प्रमाणान्तरशून्यमात्मानं वेदयमानं स्वग्राह्यमारोपिता. सदाकारविविक्तं च प्रतिपद्यमानं ज्ञानं शेयामाबव्यवहारं प्रवर्त. यतीति कथं न बाधकामावनिश्चय इति । तस्मात् स्थितमबाधितं प्रमाणमिति । ततः साधक्तं बाधविवर्जितमिति । सूक्तमिति । प्रमाणोपपन्न लक्ष्यते व्याप्यते प्रामाण्यं तादात्म्यादनेनेति लक्षणमिति । अत एव सद्भावस्तद्धाबे तदभावे वाभाव इति दर्शयितुमाह-वेदे स्वरोदय इति । .. वेदे स्वरादयो नैव प्रमाणं बाधसंभवात् । प्रमाणं बाधवैकल्यादहंस्तत्वार्थदर्शिनः ॥ वेदेस्वरश्चादिग्रहणात्प्रधानान्तरज्ञानपरिग्रहस्तेन प्रमाणं ध्यापकामावातदभावश्च विरोधिसन्निधेस्तदेवाह-बाधसंभवादिति । बाधनं बाधस्तदसंभवात् । बाधाबायोः परस्पर. विरोधात् । निमित्तेन निमित्तिनं दर्शयति-प्रमाणमित्यादि । शक्रादिभ्यः पूजामहंतीति यद्वा रागादीनरीन हन्तीत्यहम्। तस्वं जीवादयः मप्त पदार्थास्तान वेदयतीति नन्द्यादिभ्यो युः। तत्व. वेदनेन हि हेते मिद्धिं दर्शयति । यत एव तत्ववेदनाऽत एवं तज्जोयेस्तत्वारोपनिरास इति । एतच्च सर्वज्ञसिद्बा दर्शयिष्यते । चोदनायास्तावदपैौरुषेयत्वनिबन्धनं प्रामाण्यं समूलमुन्मूल. यितुमाह । वचस इत्यादि । अनेन हि प्रयोगार्थो दर्शितः। प्रयोगस्तु यद्येनासंभवद्विशेषस्वरूपं तत् तेन सकलमेव समान. हेतुकः । यथासंभवद्विशेषः परः पटान्तरेणासंभवद्विशेषाणि Page #33 -------------------------------------------------------------------------- ________________ २८ प्रत्यक्षपरिच्छेदः । वा पौरुषेयत्वेनाभिमतानि बाध्यानि पौरुषेयैर्वाव्यैरिति । न तावदयमसिद्धो हेतुः । यतः सविशेषो दृश्यो वा स्याददृश्ये वा । दर्शनाभावान्न दृश्यदुर्भणत्वादिः । दृश्यतइति चेत् । न, जैनेन्द्रघृषितेत्यादिष्वपि पैौरुषेयेषु तस्य भावात् । विषापनयनादिका विशेष इति चेत् । न तस्य शाबरेष्वपि मन्त्रेषु भावात् । न च सत्यतपः प्रभावतां सङ्केतमात्रतयाऽस्य मन्त्रस्थमुपलभ्यते । ते हि कांचन देवतां समाराध्य यामिनामस्मद्ग्रथितां वर्णपदक्रमरचनामध्येष्यते । तस्मै स्ववेदं फलं दातव्यमिति सङ्केतयन्ति । अन्यथा नित्यान्मन्त्रात् सर्वदा फलदा न प्रवृत्तिः स्यात् । यता हि भावशक्तेः फलोत्पत्तिः साऽविकलेति न फलवैकल्यं कदाचिदपि स्यात् । न हि कारण साकल्ये कार्यवैकल्यं युक्तिमत् । तस्याकारणत्वप्रसङ्गात् । अथ न केवलान्नित्यमन्त्रादिष्टफलसिद्धिः, किं तर्हि विधानादिसहकारिकारणसव्यपेक्षादिति । ननु यदि मन्त्राः विधानादन्यतो वा क्वचित् स्वभावातिशयमासादयेयुस्तदापेक्षां सहकारि कारणम् । न चासादयन्ति । तथाहि- -स सह कारिणा विधीयमाने। विशेषस्तेभ्यो व्यतिरिक्तो वाऽव्य तिरिक्तो वा स्यात् ? । व्यतिरेके ते स्वरूपेण निरतिशया एव । विधानादिसहकारिसन्निधानेऽपि पूर्वकालवन्न फलं दद्युः । भव्यतिरेके तेषामनित्यताप्रसक्तेः । तथा च पैौरुषेयत्वमेव स्यात् । किञ्च यदि भावशक्त्यैव संस्कार्या मन्त्राः फलं प्रयच्छन्ति तदा तदा यजमानस्येवान्यस्यापि सिद्धिविधायिनेा भवेयुः । नान्यं प्रत्यविचलितरूप भावोऽतद्भावो भवति । तेन तस्य कस्यचित् स्वभावस्यानपाकेरणात् । श्रन्येन वा कस्यचित् स्वभावस्यानुतकर्षणात् । तथा पौरुषेया मन्त्राः । प्रवेदिकानां च जैनादियन्त्रकल्पानां पुरुषप्रणीतानां दर्शनात् । तत्राप्यपैारुषेयत्वकरूप Page #34 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्ती । च 1 ु नायां नापैारुषेयमवितथ्यं स्यात् । तथा हि-जैनेतयोर्मन्त्रकल्पयेोर्डिंसामैथुन मिथ्यादर्शनादयोऽनन्युदयहेतवोऽन्यथा वर्यन्ते तत्कथमेकत्र विरुद्धाभिधायि द्वयं सत्यं स्यात् । जेनानाममन्त्रत्वे तदन्यत्रापि कोशपानं करणीयं स्यात् । विषकर्मादिक्तेrऽपि हि जैनाद्य मन्त्रास्तदन्यत्रापि मन्त्रत्वं न स्यात् । मुद्रा मङ्गलध्यानेन रथनशरैः कर्माणि विषापनयनादीनि क्रि यन्ते । नैव तान्यपैारुषेयाणि नित्यानि वा युज्यन्ते । तेषां पुरुपक्रियासंभवे ऽक्षररचनायाः कः प्रतिघातः पुरुषाणां येन मंत्रत्वं विशेषो भवेत् । अथ यदि सत्यतप:प्रभाववत् पुरुषप्रभावी मन्त्रकल्पौ कथं परस्परविरोधिनौ । न वै सर्वत्र नौ सत्यतपःप्रभाववत् पुरुषप्रभावः किन्तु क्षुद्रदेवताप्रतिज्ञालक्षणोऽपि हिंसाद्यनुष्टानसाध्यफल: कश्चिदिति न पौरुषेयत्वे विरोधः । अथ वेदेतयोस्तलक्षवोऽस्त्येव विशेषः । सत्यम् । अस्ति न केवलं तयोरेव न किं तईि डिंडिकपुराणेतरयोरपि । न स क्रियाभेददीपना नाम भेदः पुरुषकृतिं बाधते । अन्यत्रापि प्रसङ्गात् । यदि च तादृशीं रचनां पुरुषाः कर्तुं न शक्नुयुः कृतां वाकतसङ्केता विवेषयेदियं पुरुषकता नेयमिति तदा व्यक्तमपौरुषेयो वेदः स्यात् । तत्र दृश्यो विशेषः । नापि द्वितीयः । अनुपलभ्यमानस्य विशेषकत्वात् | नागृहीतं विशेषणं विशेष्यं विशेषयति । अथ यथा विषं नागरस्वरूपादनु वलभ्यमानशक्तिक्रम विशिष्यते तथा लौकिकवैदिकयोः स्वरूपभेदानुपलक्षणे महान् विशेषः । ननु विषस्वरूपाया काचिदपरा शक्तिरस्ति या भेदिका स्याद्भवतुवा + तत्र व्यतिरिक्ता, अव्यतिरिक्ता वा शक्तिः सा कार्यदर्शनाद्वयवस्याप्यते । अत्र किचित् कार्यमस्ति यदर्शनाद्भेदव्यस्था स्याद् । प्रधात्रापि प्रमास्यलक्षणे विशेषेऽपौरुषेयत्वं सत्यपौरुषेयत्वे बि २९ Page #35 -------------------------------------------------------------------------- ________________ ३० प्रत्यक्ष परिच्छेदः । शेष इतीतरेतराश्रयत्वम् । किञ्च किल गिरां मिथ्यात्वहेतूनां दोषाणां पुरुषाश्रयत्वात् तदभावे तन्निबन्धनस्याप्रमाण्यस्य निवृत्तेः प्रमाचयं वेदे भविष्यतीति परस्याशयः । तर्हि गिरां सत्य - वहेतूनां गुणानां पुरुषाश्रयत्वात्तदभावे तन्निबन्धनस्य प्रामारायस्य निवृत्तावनर्थत्वमेव वेदस्य स्याद्विपर्ययो वा । तथाहिज्योत्स्नादयोऽपौरुषेया श्रपि रात्रौ पोते बनादो रक्तज्ञानहेतु प्रतिपद्यमानाः मिथ्याज्ञानहेतवो दृश्यन्ते । तन्न पौरु षेयत्वात् प्रामाण्यम् । किं चापौरुषेयत्वं प्रत्यक्षेण वा व्यवस्थाच्यते अनुमानेन वा ? । न तावत् प्रत्यक्षेण । संस्याक्षानुसारितया प्रवृत्तेः । अक्षं च वर्त्तमानकालाविनि वस्तुनि प्रत्यासीदति । अतस्तदनुसारिणी धोस्तावत् कालस्यैवार्थस्य व्यवस्थापिका, नातीतानादिकालस्य । भग्वकालस्य पैौरुषेयता दुर्निवारा स्योत् । अनादिकाल लिङ्गितस्य वेदस्यापैौरुषेयत्वमध्यक्षा मम्युपगच्छते मीमांसकस्य सार्वज्ञाभ्युपगमेा विरुद्धवचः स्यात् । तन्नाध्यक्षग्राह्या पैौरुषेतया । नाप्यनुमानग्राह्या । यतेा अनुमानं लिङ्गबलेनेोदयमासादयति । नचापैरुषेयत्वप्रतिबद्ध किचनापि लिङ्गमस्ति । यद्बलेनानुमानमुद्यमासादयेत् । कर्तुरस्मरणं लिङ्गमिति चेत् । ननु तदस्मरणं वादिना लिङ्गत्वेनापपादीयेत, सर्वस्य वा ? । न तावद्वादिनः । तस्य सकटकेऽवि सद्भावेनानैकान्तिकत्वात् नापि सर्वस्य । तस्यासिद्धत्वात् । ताहि स्मरन्त्येव बौद्धाः वेदस्य कर्तृत्वम् । अष्टकादीन् काणा श्व हिरण्यस्यङ्गवन्तं न तदस्मरणं हेतुः । अथ छिन्नमूलं वेदे कर्तुरस्मरणम् । । तथा हि-नुभव। मूलं समरणस्य । न च वेदे कर्तुरनुभवः । ननु केन कर्तुरनुभव: ? । किं प्रत्येक्षेण उत्तानुमानेन ? । तत्र यदि प्रत्यक्षेण कर्तुरननुभवाद्वेदे खिन्नमूलं स्मरणं 1 1 Page #36 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्ती। तदाऽगमान्तरेऽपि प्रत्यक्षेण वादिप्रतिवादिभ्यां कर्तुरननुभवा च्छिन्नमूलमस्मरणं स्यादिति । तदप्यपौरुषेयत्वं प्रसज्यते। प्रथानुमानेन तदानुमानस्य वेदकर्तृ साधकस्य प्रतिपादितत्वात् कथं छिछन्नमूलमस्मरणम् । अथानुमानमनेन बाध्यते तदेतरेतराश्रयत्वमः । तथाहि-तद्वाधेागमस्य प्रामाण्यम् । अस्य च पामारये तद्बाध इति । अथागमान्तरे प्रयोजनाभावात् कर्तु पलम्भे यत्रं वादी न कृतवात् तेनानुपलम्भः । तमा, कृतयत्ने. नापि केषांचिद्भुटे वटवैश्रवणादिना कर्तुरनुपलम्मात् । अथ वैदिकेषु कर्मसु प्रचुरठययेषु बद्धायासेषु च प्रवर्तमानो यत्ने नापि कर्तारमुपलम्भं कृतवान् न चोपलब्धवान् । ततो जायते नास्ति कर्ता। तत्रानुलब्धिलक्षणप्राप्तेषु देशकालस्वभावविकष्टेषु यत्नवतोप्यनुपलम्भो नासतां शोधयतीति । नास्मर्यमाणकर्तृ: त्व मनुमानं नाप्यापत्तिरभावप्रमाणं वा । तयोनिराकरिष्य. माणत्वात् । नापियवेदाध्ययनं तदध्ययनपर्वम् । वेदाध्यनत्वात् । इदानीन्तनाध्ययनवत्" इत्यठयाभिचारि साधनम् । अन्यथा"यः पथिकाग्निः सकालापूर्वको नारणिनिर्मथनपर्वकः । पधिकाग्नित्वात" दानीन्तनपधिकाग्निवदित्यादेरपि साधमता स्यात् । एवम न्यदपि यदपौरुषेयतासाधनं तदविद्यमानप्रतिबन्धं सर्वमनैकान्तिकमेव । तवानुमानावसे याऽप्यपौरुषेयतेति । किञ्चायम पौरुषेयवाद्याह समयः प्रतिसत्यं वा प्रत्युचरणमेव वा ।। क्रियते जगदादी पा सकदेकेन केनचित् ॥ अयं हि पुरुषेण बन्धः क्रियमाणः प्रतिमत्यं किमेकः क्रियते, किं वाग्नेक इति? । एकरखे कृतको न स्यात् । पूर्वमेव सिद्धत्वात् । अनेकेऽपि किं सर्वे वाचका:, किंवा Page #37 -------------------------------------------------------------------------- ________________ प्रत्यक्षपरिच्छदः । तेषां मध्ये एकः कश्चिदिति ? । यद्येकस्तदा तदसावे शेष संबन्धसदावे ऽपि प्रतीतिनं स्यात् । सर्वेपि वाचकाः किं समुः दिता, अषाभ्यथा? ।तत्र सर्वसंबन्धानां समुदायामावान किञ्चित् केनचित् प्रतीयते । अथ किमनेन यस्य यः संबन्धः स तेन प्रति. प्रत्सत इत्यस्तु नामैवम् । यदा पुनर्बहुतिः पुंभिरेकस्य समानार्थी: बहवः संबन्धाः क्रियन्ते तदा किं प्रावृत्तिकन्यायेन किं विकल्पेन किं वा समुच्चयेन प्रतिपादयेषुः । तत्र प्राकृतिकक्रमा यदा पशूनां पस्त्यास्थितानामालम्भनार्य शलाकया चक्षुरञ्जनं क्रियते तदा यस्य प्रथमं नयनाञ्जनकृतस्तस्यैव वध पति तेन न्यायेन यः प्रथमः संबन्धः कृतस्तेनेवार्थप्रतिपत्तिरिति तर्हि शेषाणामानर्थक्यमिति । अथ विकल्पो भवति । यत्रैकमुपादाय परोपादाने यत्ने स्यादिह तु प्रथमेनैव प्रतिपनत्वात् किमन्येन व्यवहारस्याप्रतीतेः। समुच्चयापि नैवास्ति। तदुक्तम्-समुच्चयोरपि नैवेषामिति । तदेवमाद्यस्यापि पौरुषेयसंबन्धस्य पाश्चात्यसंबन्धवनार्थे प्रतिपादकत्वमिति । किं च पुरुषः किं प्रतिपन्नार्थ पूर्वसंबन्धः करोति किं वारप्रतिपनामिति ? । पूर्वस्य कृतत्वात किं तस्य करणेन। अपूर्वस्थ करणे नार्थप्रतीतिः स्यात् । श्रोतुस्तदैव अविष्यतीति चेत कवं वक्ताऽप्रतिपणार्य करोति। तस्मान्न पौरुषेयः मंबन्धः कित्वर्थप्रतिपत्तित्यन्यथानुपपत्त्या शब्दस्य वाचिका शक्तिरर्थस्य तद्वाज्यशक्तिरयमेवासौ संबन्ध इति । नित्यत्वेऽपि यस्यैव प्रतीत स्तस्यैव प्रतीतिं जनयति नान्यस्येति तदेतदविदितपरमार्थस्य प्रलपित्तम् । तथापि- नित्यः संबन्धः पुरुषेण कश्चित क्रियते किं तु सङ्केतमात्रादक्षिनिकाचवच्छब्दादर्थप्रतीतिरिति । वन कश्चिबित्यः संबन्धः । शब्दस्य नित्यत्वात् तस्यापि नित्य. Page #38 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ। त्वमेति चेत् । न च सर्वदोपलब्धिः । तदुक्तम्-नित्यत्वव्यापि. त्वेऽपि शब्दस्याकाशस्येव प्रयत्नानन्तरमुपलब्धिरुपपद्यते । तथाहि-कपादौ पूर्वमनुपलब्धस्य प्रयत्नादाकाशस्योपलब्धिर्दू-| ष्टा । न च तस्यामित्यल्वम् । नापियापित्वेऽपि सर्वत्रोपलम्भः । सपा शब्दं कुरु व्यपदेशा प्राकाशं कुर्विति व्यपदेशवमानि. त्यत्वं ' साधयन्ति । तथा स्तिमितवायुस्थगितस्य शब्दस्य कोष्ट्य न वायुना तदपसारणेन काल्स्म्य नापलब्धिा स्वरूप मात्रस्यैवोपलरुधेः । नियतदेश्या हि वायवीया ध्वनया प्रतिपण. भिन यथा शब्दकर्तुस्तेन न सर्वत्र सर्वेषामुपाल विधरिति । बस एव यस्यां दिशि न वायोर्गतिर्न तत्र शब्दः श्रूयते इति । तथे. कस्यैव मुखस्य व्यञ्जकस्यादर्शखहादिभिर्भेदाद्यथा भेदास्तथा ध्वनिधर्मा भलपमहत्वादयः सानिध्याछबदे उपलभ्यन्ते तेन न प्रत्ययोदित्वादनित्यत्वमिति । यथा हि पदः स्वल्पेन महता वा शब्देन प्रतिपाद्यमानो न भिद्यते तथा शब्दापि महता ध्वनिना अल्पेन वा व्यज्यमानार्थप्रतिपादनलक्षणार्थक्रियाकारी न भिद्यते इति । अथ वायवीनां श्रोत्राग्राह्यत्वात् कथं तदुर्माणामल्पमहत्वादीनां श्नोत्रेणोपलम् इति । न शब्दस्यैकल्वेनोपलब्धिन तद्धर्माः कल्प्यन्ते। तथाहि-स एव गकारोमहानल्पो वा न तु सोऽयमन्य इति प्रतीतिः । तस्माद् ध्वनिधर्मः सानिध्यात्तथाभासत्वमिति । अथ मिनदेशस्थितैः पुरुषः भेदेनोपलव्धेकः शब्दः इति । तदप्यादिल्येनानै कान्तिकम् । तथाहि-विभिन्न देशस्थिताः पुरुषा एकमप्यादित्यं केचित् पशिवमायां दिशि उपलभन्ते, अपरे पूर्वस्यामिति । तदप्यसंगतमिति। तथाहि-व्यञ्जकेन किमावरणविनाशः क्रियते, नथ शब्दसंस्कारः, किं वा प्रोत्रसंस्कार उसयसंस्कारो वा ? । तत्रावरपां Page #39 -------------------------------------------------------------------------- ________________ प्रत्यक्षपरिच्छेदः। यदि नित्य न तस्य विनाशः । अथानित्यं तदा पदि नाशित तदा मृतः पुनर्न जोवतीति सर्वदा शब्दउपलभ्येत । अथ क्षणिकसंतानेनोपपद्येत तदा सर्वदाशान्तरमुपलभ्येत प्रयत्नधिरामेऽपि शद्वस्य मीमांसकैापिने मिरवयस्योपगमवत्संस्कार सर्वत्र सर्वैरुपलम्भः स्यात् । श्रोत्रं संस्कृतं सर्वान् शब्दानुपलभेत । न हि चक्षुरुन्मीलितं कंचिदेवोलभते योग्यदेशस्थ नान्यमिति दृष्टम् । अपि च तत्किमाकाशमथान्यदेव किं. चित् ? आकाशस्यैकत्वात सर्वेषां सर्वत्र सर्वोपलब्धिः स्यात । अथास्माकं मीमांसकानां प्रतिपुरुष भित्र गोत्र सेन नाय प्रसङ्गः । न सर्वेषामात्मनां सर्वव्यापित्वादेकनोत्रसंस्कारे सर्व प्रात्मन उपलभेरनिति तत्प्राप्यकारित्वेऽपि। अथ संबन्धेऽपि य. स्यैवादृष्टेनोपभोमाय संस्कृतं श्रोत्रं स एवापलते नान्यस्त देश स्वोऽपि । यथा नगस्थिताऽपि तदधिकाराद् भ्रंशिता न तद्भो लाते इति । नैतदस्ति । तददृष्टमपि सर्वसंबन्धि किं न भव. ति। सर्वैरकणादिति चेत् । सर्वे किं न कुर्वन्ति । मनाहि संचारामा. वादिति चेत् । ननु सर्वव्यापित्वेऽविचलितरूपत्वेनै तयुज्यते । एकस्य मनोनिसंबधो नान्यस्येति । तस्माद्यतिकल्जिदेतदिति । एतेनालयसंस्कारोऽपि निरस्त इति । नित्यपरमारवारब्धस्य घटस्येव नित्यवर्णारब्धस्य क्रमस्यानित्यत्वे वर्णनित्यत्वं कोपयोगि । अथ वर्णानां वाचकत्वं न क्रमस्य । न हि घटमा वाधको दृष्टः । नैतदस्ति । अन्वयव्यतिरेकाभ्या हि क्रमस्यैव वाचकत्वं न वर्णानाम् । अन्यथा व्यस्तकमाणामपि तदर्थप्रतिपत्तिः स्यात् । कविशिष्टानां वाचकत्वमिति चेत् । न, समर्थविशेषणात् तस्य च पौरुषेयत्वात् । यद्यक्रमस्य पदृकुटीदृष्टान्तेन नित्यत्वं व्यावर्णितं तत्सदाजलसाङ्गाज्जाड्य - Page #40 -------------------------------------------------------------------------- ________________ ३५ जैनवार्तिकवृत्तौ। क्षुभितम् । तथाहि-तत्तु पहकुटी नष्टां कुर्वस्तामेव करोति न पुनरपूर्वामिति । तद्वद्वर्णक्रमाऽपि नापूर्वः क्रियते इति । यते। दृष्टान्तेऽपि न तस्याः नित्यत्वं तत्कथं दृष्टान्तात् क्रमस्य नि. त्यत्वम् । कल्पितं तु व्यवहारमात्रं न वस्तु साधयति । न घ नित्यव्यापिनां वर्णानां क्रम उत्पद्यत इति । एतच्चाग्रेऽभिधा. स्यते । तस्मात्सङ्केतमात्रमेव न कश्चित्सम्बन्ध इति । किं च किमसौ एकार्थ नियमतः सङ्केतेनाभिव्यज्यतेऽनेकार्थनियती धार पद्येकार्थ नियत सङ्केतवशादर्थान्तरे वेदस्य गतिः स्यात् । दृश्यतेच व्याख्यातृविकल्पः। अथ मास्तु दृष्टविरोध इत्यनेकार्थ निय. तामिव्यज्यते तर्हि सकलार्थसाधारणस्य वेदस्य इष्टव्यक्तिमेव करोति व्याख्यतृरूप: समयकारः । कुत एतत् । तेनामिहोत्रं जुहुयात्स्वर्गकाम इति श्रुतौ खादेच्छेमासमित्येष नार्थ इत्यत्र काम मा । तन्न स्वाभाविकः शब्दार्थयोः सम्बन्धः किन्तु सङ्केतमा श्रमेव भवति । असौमित्या वा स्यादनित्यो वा? । अनित्या पुरुषे छावृत्तिरवृत्तिर्वा पुरुषानधी नत्वेन पुरुषाणां यथाभिप्राय देशादिपरावृत्या तेनार्थप्रतिपादनं स्यात् । न हि छामना यज्ञः क्वधि. नियुज्यते । पर्वतादिवत् । पुरुषे त्वप्रवृत्तित्वे कथमपौरुषेयत्वं स्यात । नित्यापि शब्दार्थयाराश्रितः स्यादनाश्रितो वा। अनाश्रितत्वे आकाशकल्पस्य कः संबध्यर्थः । प्राश्रितत्वे वाप्रयाणा. मनित्यत्वादाश्रितेऽप्यनित्यता स्यात् । अथ मामान्यस्यैवाश्रयस्वभावात्तस्य च नित्यत्वात् कथमाश्रयनित्यत्वात्संबन्धस्यानित्यता । तदसत् । सामान्यस्य परपरिकल्पितस्यानावात् । तथा तद् व्यक्तिभ्यो भिन्नं स्यादभिन्न, वा भिन्नाभिन्नं वा? । न तावद्भिः बामिन्नम्। विरोधात्। अथ केनाप्यंशेन भिन्नं केनाप्यभिन्नम् । मनु कथं निरंशस्य सामान्यस्यैतत् । किं च यमात्मानं पुरोधायेद । Page #41 -------------------------------------------------------------------------- ________________ प्रत्यक्षपरिच्छेदः । सामान्यमयं विशेष इति व्यवस्थाप्यते यदि तेनात्मना भेदस्तदाद एव अथाभेदस्तदाऽभेद एव । अथ तत्रापि भेदै तर्यि नवस्था । नचेदृशं वस्तुशतसारवमध्यक्षमीक्षामहे । तन्न साभ्यो भिमानिनम् । तासां नानात्वे तस्यापि नानात्वोपपत्तेः । तदेकत्वे तासामेकतामसङ्गादिति । नाभिन्नमपि भिन्नम् । असामान्यरूपतापत्तेः । दण्डादिवत् । अनेकसंबन्धासामान्यदिति चेत्। न, संख्याकार्यद्रव्यादेरपि सामान्यरूपताप्रसङ्गात् । प्रधानुस्यूताकारानुभूयमानं सामान्यं नेतरदिति चेत् । ननु क्रिमात्मरूपामुस्यूतं पररूपानुस्यूतं था? । न तावदात्मरूपानुस्यूतम् । प्रारमन्यनुगमाभावात् । श्रथ पररूपानु स्यूतम् । पररूपानुस्यूतेन किं तादात्म्यं तत्समधायो का?' तद्यदि तादात्म्यं पूर्ववद्दोषप्रसङ्गः । अथ समवायः । तदयुक्तम् । तस्याभावात् । अस्तु वा स सर्वव्यापि गोस्वं यथा गोपिण्डे. टसमर्षयति तथा कई दिपिडेरपि संबन्धयेत् । अवान्तरसंबन्धकल्पनायां अनवस्था । किं च. सामान्य व्यक्तिषु वर्तमानमेकदेशेन वा वर्ततअनेकदेशेन वा ? । नैकदेशेन । निष्प्रदेशत्वात्सा. मान्यस्य । नापि सामस्त्येन । एकस्यामेव व्यक्ती परिसमाप्तिप्रसङ्गात्। किं च केयं वत्तिराधेयता वा स्यात् व्यक्तिपूर्वी व भवेत् । नाधेयता। मिष्क्रियत्वात्। सामान्यस्य गुरुणा हि द्रव्यस्य पततः स्थिरिकरणादाधारः स्यात् । न चैतत् स्थिते भिन्नाभि. नकरणेन सामान्ये युज्यते । नापि व्यक्तिः। नित्यस्य व्यक्तोरया. गात् । तथाहि-व्यक्तिरावरणापगमे सति ज्ञानजनकत्वमुच्यते । न च नित्यस्य ज्ञानजनकत्वं विद्यते । यदेव हि शामजनकावस्थायां सामान्यरूपं तदेव ठयक्तावस्थायामपीति मागेव जनयेत् । यद्वा अध्यक्तावस्थायामप्येकरूपत्वाज जनयेत् । अथ - - Page #42 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्ती। कारकाम्तरमपेक्ष्य जनयति । मनु कारकान्तरेण किं तस्य जन. कत्वं क्रियते अध ज्ञाप्यते । तद्यदि क्रियते। सुस्थितं नित्यत्वम् । अथ ज्ञाप्यते सिद्ध तिहि जनकत्वम्। कारकान्तरामावेऽपि भवतु को दोष इति चेत्कायोत्पत्तिप्रसङ्गः । अथ कारकत्वेऽपि कार्य जनयेत् । अहो राजाज्ञा गरीयसी देवानां प्रियस्य इतोऽपि न विद्यते सामान्यम् । तदुपलम्भकप्रमाणाभावात् । नन्वस्ति प्रमा: णमनयाः सादृश्यम् । एषां सारूप्यं तेन सदृशोऽयमसौ वाऽनेन सदृश इत्यादिज्ञानमप्रतिपनसामान्यस्य नोपपद्यते । प्रस्तीद विज्ञानं बाधकधिक लजातिज्ञापकम् । तदेतद्युक्तम् ।यतः किं तेन निमित्तभूतेनैव विज्ञानमुत्पाद्यते कम्मंतापनेन वा ? । तद्यदि निमित्तभूतेनोत्पाद्यते तदाता एव व्यक्तयः समानाकारपरिणता. स्तम्निमित्तं सन्तु अलं परपरिकल्पितेन सामान्येनं। अथ कर्मता. पन्नेनोत्पाद्यते तेनैवावभाति । न ह्यशेषव्यक्तिसाधारणं सामा. न्यरूपमध्यक्षमीक्षामहे । तत्र किं चित्सामान्यं यत्राश्रितः सबन्धः स्यात् । किं वापयेण नित्यस्य सतः संबन्धस्य उप. चारः क्रियते न वा?। प्रकरणे साकल्येन सकलं जगदापयेत् । करणे वा स तस्माद्भिन्नः स्यादभिन्नो वा ? । अभेदे नित्यताहानिप्रसङ्गात् । भेदे च न किंचित्संबन्धस्य कृतं स्यात् । तत्संब. मधुपकारकरणकल्पनायामनवस्था गगनतलाबल म्बिनी धूमललितिके प्रसरती टुर्निवारा स्यात्। तन्न कश्चिन्नित्यः सम्बन्धः । न च क्रमयोगपद्याभ्यामर्थक्रियाविरोधेन सम्बन्धः सामान्यमन्यद्वा वस्तु नित्यं समस्तेऽपि जगत्यस्ति । किं चासो सम्बन्धः प्रतीतो वार्थ प्रकाशयेदप्रतीतो का? । अप्रतीतस्य सन्निधिमा. श्रेणार्थप्रकाशने सर्वदा सर्वप्रतिपत्तणां प्रकाशयेत् । प्रतीतप्रचेत् केन प्रतीतः । किं प्रत्यक्षेण, माहास्विदनुमानेन ? । न Page #43 -------------------------------------------------------------------------- ________________ C प्रत्यक्षपरिच्छेदः । तावत प्रत्यक्षेण । शब्दार्थव्यतिरेकेण तस्यानुपलब्धेः । नाप्य. नुमानेन । लिङ्गस्य प्रत्यक्षेण सम्बन्धस्याग्रहणात् । अनुमानेन तेनैव सम्बन्धग्रहणे इतरेतराश्रयत्वम् । तथाहि-यावन्न सम्बन्धग्रहणं तावानुमानं यावन्नानुमान तापन सम्बन्धग्रह इति । अपरेणानुमानेन सम्बन्धग्रहणेऽनवस्था। तन्त्र प्रमाणप्रतीतस म्बन्धः । किच्चासौ परिकल्ध्यमानः तादात्म्यलक्षणः । तदुत्पत्ति लक्षण: संयोगलक्षणः, समवायलक्षणः, विषयविधिलक्षणो वा स्यात्। तत्र न तावत्तादात्म्यलक्षणः सम्भवति । अप्रतीतेः । भन्यथाक्षरोदशादिशब्दोच्चारणात् मुखपाटनपूरणादिरूपलभ्येत। न चोपलभ्यते । तन्न प्रथमः । नापि द्वितीयः । यत शब्देन वा अ जन्येत भर्थन वा शब्दः । प्रथमपक्षे न कश्चिदपरिपूर्ण छः स्यात् । द्वितीयेऽपि अर्थेषु यथास्वं पुरुषबु. द्विनिरपेक्षाणां शब्दामां श्रवणं स्यात् । नचार्थ मात्रात् पुरुषबुद्धिनिरपेक्षाः शब्दावल्पद्यन्ते । तचाहि-अर्थदर्शनं ततस्तत्प्रतिपादनाभिप्रायस्ततो विषक्षा ततः स्थानकरणाभिघातः, ततः मन्दनिष्पत्तिरिति नार्थ जन्यता शब्दानाम् । न च नितयतवेनाभ्यु. गतानामयं प्रकार: सम्भवति । तन्न तदुत्पत्तिलक्षणः । नापि संयो. गलक्षणः । यता मुखे शब्दस्योपलब्धि मावर्थस्य । नापि समघायलक्षणः । अयुतसिद्धानामाधाोधारभूतानामेव हि वपर्यते। न च शब्दार्थयारघुतसिद्धिराधाराधेयमावे। घटते। तन्न समवा. योऽपि । विषये विषयिभावोऽपि वाध्यवाचकाव एव । सच सति सम्बन्ध निरये साङ्केतिके वा स्यात् न पुनरसति सम्बन्धे । अन्यथा सर्वार्थ वाध्यवाचकमाव: स्यात् । तर कश्चिद्वास्तव सम्बन्धी यस्यां पौरुषेयता परिकल्प्येत । नापि वर्षा अपौस. घेयाः। तेषां लोकवेदयाभदानभ्युपगमात् । तदपौरुषेयत्वसाधनेम Page #44 -------------------------------------------------------------------------- ________________ जैमवार्तिकवृत्ती। किचिनापौरुषेयं स्पात् । ततो मिथ्याशब्दानामप्यपौरुषेयत्वे निष्फलेवापौरुषेयता। भेदाभ्युपगमे वाभ्युपेतहानिः प्रत्यभि. शाया अप्रामाण्य च स्यात् । तथाहि-वेदे गकारं श्रुत्वा पुंसः स एव गकारी यो मया लौकिकेषु वाधेषूपलब्ध इति प्रत्यभि. सानारपत्तेस्तदप्रामाण्ये सर्वत्र प्रत्यभिज्ञायामनाश्वास इति न वर्णानामपौरुषेयता भवतां श्रेयस्करीति । नापि वाद्यम्। यतस्त. द्वणेभ्यो भिन्नं वा भभिन्नं वा अभेदे वाच्यमेव स्यात् क्षणां एष वा स्युः । भेदेऽपि तददृश्यं स्यात् दृष्टं वा ? । अदृश्यत्वे न ततो ऽर्थप्रतिपत्तिः स्यात् । न ह्यप्रतीताद्वाद्यादर्थ प्रतीतिः सा धीयसी । मप्रतीतादपि अर्थप्रतीतो न प्रतीतेविराम: स्यात् । मापिदृश्यम् । अनुपलम्भात्। न हि देवदत्तादिधर्णव्यतिरिक्त किश्चिद्वाद्यमुपलभामहे । किञ्च द्वाद्यं वर्णद्वारेण वा प्रतायेत स्वातन्त्रेण वा? । न तावत्स्वातन्त्र्येण । न ह्यवर्णश्राविणो बाद्यप्रतीतिरस्ति । चणैरपि प्रतीयमानं वाद्यं सावयवं स्यात, अनवयवं वा ? तेण्यवयवाः प्रत्येक सार्थकाः स्युनिरर्थका वासार्थकत्वे एका. वयवप्रतीताबपि सकलवाद्यार्थ प्रतीतिः प्रसज्येत । निरर्थकत्वे सकलावयवप्रतीतावपिन वाद्यार्थ प्रतीतिः प्रयउ येत। नापिनिरवयवम् । तडि बणैः समस्तैर्वा प्रत्याय्यते व्यस्तैर्वा ?। न तावत्स मस्तैः। वनितावत् समस्तैरुचरितम्रध्वंमिनां वर्णानां सामस्त्या. संभवात् । नापि व्यस्तैः। प्रथमवर्णश्रवणकाले एव सकलस्य वाक्यस्य प्रतीतेः शेषवर्णाचारणस्य वैयर्यप्रसङ्गात् । अथ समस्तवर्णसं. स्कारवत्या त्यवर्ण बुद्ध्या वाक्यावधारणमिष्यते । ननु कि तत्स्मरणमुताध्यक्षम् ? । न तावत्स्मरणम् । विद्यमानान्त्यवर्णग्राहकत्वात् । नापि प्रत्यक्षम्। अविद्यमानपूर्ववर्णविषयत्वात् । अप पूर्ववर्णस्मरणान्त्यवग्रहणाभ्यां एक विकल्पज्ञानं जन्यते Page #45 -------------------------------------------------------------------------- ________________ ४० जैनवार्तिकवृत्ती। तेन वाघ्यावधारणम् । नन्वेवं कल्पनाज्ञानविषयत्वे काल्पनि. कत्वं बाध्येऽभ्युपगतं स्यात् न वस्तुरूपता। अनेकवर्णानां च एकबाध्यप्रतिपादनेऽर्थे क एषां व्याघाता येनैकं बाध्यं वर्णव्य. तिरिक्तमर्थ प्रतिपादक कल्प्येत । कल्प्यमानं वा तदनित्यं बानित्यम् ? । यद्यनित्यं करणष्यापारीणान्वयष्यतिरेकानुविधानात् पौरुषेयमेव स्यात् । तदुक्तम् अनित्यं यन्नसंभतं पौरुषेयं कथं तु तत् । भय मित्यं सामर्थ्यतिरस्कारायोगात सर्वदार्थ प्रतीति जनयेत् । प्रायत्तत्वान्नेति चेत् । न, नित्यस्यावरणा. योगात् । किंचित्कुर्वाणं ह्यावारणं स्यात् । न च नित्यस्य किंचिकतुं पार्यंत करणे वा अनिल्यताग्रसक्त: । यदि च ताल्यादिव्यापारऽपि कदाचिदनुपलबिधर्वाध्यस्य स्यात् तदा व्याप्यधर्मानुविधानात्किंचिदावरणमपि कल्पयेत । व्यग्यस्य हि घटादेरेव धर्मो यदुक्तप्रदोपादौ व्यञ्जके सति न सर्वदोप. लब्धिः । अन्यथा ताल्पादिव्यापार नियमेनोपलभ्यमानस्य शब्दस्य व्यङ्ग्यत्वपरिकल्पने घटस्यापि कुलालादिव्यङ्ग्यताप्रसङ्ग स्तन्न किञ्चिद्वाच्यं वर्णानुपूर्वी बेोध्यमिति चेत् । ननु स्वा. प्यानुर्विवर्णेभ्यो भिन्न । स्यादभिक्षावा? । न तावद्भिन्ना । भिन्न. बाध्यदूषणेनैव तस्या निरस्तत्त्वात् । नाप्य भिन्ना वा । अनित्यत्वे तेषां पौरुषेयत्वमेव स्यात् सद्र पायां बाउनुपूर्य अग्निरित्येव स्यात् न गगनमिति । किञ्च तेऽपि वा नित्याः स्युरनित्या वा? । अनित्यत्वे तेषां पौरुषेयत्वमेव स्यात् । नित्यः व्यापिनो वा स्युरव्यापिनो वा ? । भव्यापित्वे न सर्वत्रोपलम्भः स्यात् । तथाहि-कान्यकुछ जदेशव्यवस्थितस्य शब्दस्य न मा न्यखेट देशव्यस्थेः पुंभिरुपलम्भः स्यात् । अप्राप्यकारित्याक्रो - Page #46 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ। अस्यादोष ति चेत् । न, तत्रापि योग्यतापेक्षणात । अयस्का. न्तायस्कर्षवत् व्यापित्वाभ्युपगमेनानुपूर्वी स्यात् । तथा हिमा देशकृता वा स्यात् यथा पिपोलकादीनां पङ्क्तो, कालकृता वा स्यात् यथा बोजाङ्करादीनाम् । तत्र न तावद्देशकता। अन्यो. न्यदेशपरिहारेण वृत्तिहि देशपौर्वापर्य तत्सर्वस्य सर्वत्र तुल्यदे. शत्वाद्वर्णेषु न संभवति । पातातपादिवदात्मादिवच्च । नापि कालकता । यतः कालपौर्वापर्य यदैको नास्ति तदाऽन्यस्यसद्भावः स्यात् । तच्च नित्येषु न संभवति । सर्वदाभावात् । न चान्या गतिरस्ति । तत्कथं वर्णानुपूर्वीबाध्यं यदपौरुषेयं परिकल्प्येत । बाध्यदुषणेनैव च पदस्यापि निरस्तत्वातं न तदृषणं पृथुगुच्यते । तत्र किञ्चिद्वैदिको पौरुषेयनिबन्धनः प्रामाण्यलक्षणो विशेषो वेदे स्यात् यत्सद्भाबादसिद्धता हेतो - वेत् । नापि विरुद्धता । हेतोः सपक्षे सद्धावात् । नाप्यनैकान्तिकता। जगतोऽहेतुकताप्रपङ्गात् । तथा हि-कार्यभेदाभेदी कारणभेदाभेदपूर्वको । अन्यस्य भेदहतोरभावात् । तदुक्तम्अयमेव हि भेदो भेदहेतुको वा यदुत विरुद्धधर्माध्यासः कारगभेदश्च तौ चेन्न भेदको विश्वस्य वैश्वरूप्यं हीयते । तत्र यदि लोकिकवेदिकयोभित्रकारणता स्यात्तदाभेदोऽहेतुक: स्यात् । कारणस्य हेत्वभेदस्यामावात् । तथा विकलेऽपि कारणभेदे यदि कार्यभेदो न भवेत् सोऽप्यहेतुकः स्यात् । न च भेदाभेदी विहायापरं जगदस्तीत्यहेतुकं सकलं स्यात् । न चाहे तुकं नित्यम् । सकलस्वादिप्रसङ्गात् । तन्नानैकान्तिकतापि । तस्मात् स्थितमेतन्नापौरुषेयो वेद इति तस तबिन्धनं वेदस्य प्रामाण्यमिति स्थितम् । नन्वीश्वरस्य सर्वकर्तृत्वात सर्वजत्वे सिद्ध कथं न प्रामाण्यम् । तथाहि-भूभृद्धरादिकं बुद्धिमत्कार. प OLI Page #47 -------------------------------------------------------------------------- ________________ त्यसपरिच्छेदः। नपूर्वकम् । कार्यत्वात् । यद्यत्कार्य तत्तबुद्धिमत्कारण पूर्वकम् । यथा घटादि लपा भूमद्धरादिकं तस्मात्तत्तथेति । ननु कस्येदमसिद्ध किं यहोतङ्केतस्य किं वाऽग्रहीतसङ्केलस्य ? । पासहीतसङ्केतस्य तदा धूमोऽपि न नालिकेरद्वीपादायातस्य मिः अथ गृहीतसङ्केतस्य तदाऽस्मदादेः सिद्धत्वात् कथमसिद्धम्। नैतदस्ति । मागमसिद्ध वस्तु साध्यति, किं तु प्रसिद्धम् । न छ जगदादी भूविमानादीनां प्रत्यक्षेण कार्यत्वं प्रतीयते। अनुमानेन प्रतीयत इति चेत्। तथा हि-यत्संस्थानवत्त कार्यम् । यथा पटस्तथा यद्रचनावत्तदवश्यं विनंक्ष्यति । यथा तन्तुष्यतिबङ्गाजनितं रूपं तन्तु विनाशात्तन्मोचनाद्वा विनश्यति । ततो विनाशात् कार्यत्वं पृथिव्यादिरनुमीयत इति । अथ किमिदं रचनावत् किं परिमासकः, किं वा अवयवी ? । न तावदणवः । तेषां नित्यत्वाभ्युपगमात् । यथा जैनस्यावविनमन्तरेणापि परमाणवः परिणमन्तः कार्यरूपतां भजन्ते न तथा नित्याणुवादनामिति । नाप्यवयवी । तस्याभावात् । ननु धर्मि प्रतिपद्यते परः किं वा नेति। यदि न प्रतिपद्यते, तदा कचं तन्निराकरणहेतोरात्रयासिद्धत्वमस्य । अथ प्रमाणे प्रतिपद्यते तदा कचं तबिरासः ? । नैष दोषः। यतः प्रसविपर्यसाधनाभ्यां तन्निरासं मन्यन्ते । तचाहि-पदनेक. त्तिस्तदनेकम् । यथा जलानल अनेकवृत्तिश्चावयव्युपगम्यते इति प्रसङ्गः । न धानेकरूपोऽभ्युपगम्यते । तमानेकवृत्तिरिति प्रस. ङ्गविपर्ययः । व्याप्याभ्युपगमस्य व्यापकाभ्युपगममनान्तरी यदर्शनान्ताश्रीधासिताप्रसङ्गहेतोः व्यापकरच निवर्तमानो व्याप्यमादाय निवर्तत इति व्यापकाभावेऽपि नासिद्ध इति । |सिद्धी विपर्वग्हेतुरपि निमित्तान्तराभावाद्व्याप्तिसिद्ध नैका Page #48 -------------------------------------------------------------------------- ________________ - जैनवार्तिकवृत्तौ। न्तिकौ । तथाहि-यद्यामानं निमित्त तत्तस्मिन् सति भवत्येव। यथान्त्यकारणसामग्रीमात्रनिबन्धनाङ्करः । विरुद्धधर्माथ्यासमाप्रनिमित्तश्च भेदव्यवहार इति स्वभावहेतुः । प्रतिभासभेदी. ऽपि न विरुद्धधर्मतामतिकामतीति नासिद्धता, सपने भावासविरुदता। तनिमित्ते सत्यपि भवतोऽन्यनिमित्ताभावात् सर्वचा. भावनिष्प्रसङ्गश्यापकविरुद्धोपलब्धिः । सापेक्षत्वानपेक्षत्वयोर्विरोधात् विपर्यये बाधकं प्रमाणम् । तथाहि-यथा निमित्तामा वेऽपि भवतो हेतुकता तपाऽविकले निमित्त सत्यपि तक. तोऽहेतुतैवाहेतोश्च स्यात् । असत्वमेव सत्तदा स्यात् । तमानैकान्तिकता । एकस्य युगदनेकवृत्तित्वमेव च विरुद्धधर्म: संसर्गः । तथाहि-अवयवेष्ववयवाः सामस्त्येन वा वर्तन्ते, एकाशेनवा? । सामास्त्ये वृत्तावेकस्मिन्नेव वावपवे परिसमाप्तवादनेकपत्तित्वं स्यात् । एकं द्रव्यं च स्यादेकस्य वाणोर्विभागाभावानित्यन्वं च कार्यद्रव्यस्य सादेकस्य चाजनकत्वं ममत्वं सामग्स्याः जनकत्वादवयवेषु वावपवीति प्रत्ययाभावप्रसज्येत । वृत्ताचैकैकस्मिन्वयवे युगपद्धावाभावी सातां, तथा बकस्मिन्नवयवे सामस्त्येन वर्तत पति सत्र सद्भाव उक्तः, पुनरम्यत्र तथैव वर्तत इति तदैव तत्रैवासद्भाव इत्यकत्र युगपदावाभावयोर्विरोधः । नाप्यंशेन । निरंशस्य तस्योपगमात् । सांशत्वे वा तेऽपि ततो भिन्नाः स्युरभिन्ना भामिनत्वे पुनरप्युनेकांशवृत्त रेकस्य सामस्त्यकांशविकल्पानतिकमः । अमिन त्वे अंशान्तर्गमें शिनस्तद्धे दादभावप्रसङ्गः अंध्यंत यीमंशानां । ततो निरंशोऽशी स्यात् । तत्र च पूर्वनीतितोअने. कवृत्यभावोऽनेकवृत्तित्त्वे वा विरुद्धधर्माध्यामिता । अथा. वयविभोरवयवेषु वृत्तिस्तत्र समवायः । ननु सोऽपि समवाय Page #49 -------------------------------------------------------------------------- ________________ प्रत्यक्षपरिच्छेदः । स्तेषु वर्तते न वा । यदि समवायस्य समवायान्तराभावान वर्तते तदा यावदसौ पाण्यादिषु पुरुषावयविनं संबन्धयति ता. बत् तन्त्वादिष्यपि किं न संबन्धयतु । वृत्तेरविशेषात् । अथ वर्तते तदा तत्रापि यदि समवायो वृत्तिस्तदानवस्था । अथानेका वयबावियावं तदा यदनेकवृत्ति तदनेकमित्यनेनैव साधनेन तस्यानावस्तमा । अवधिनोग्नेकावयवसमवायस्तर वृत्तित्वं ततः सिद्धाप्रसङ्गहेतीविरुद्धधर्मात्मता । इतोऽप्यवयविनाउनेकाषयवत्तेविरुद्धधर्माकान्तता। यतः एकस्मिन्न वयवे चले सति चलत्वं प्राप्नोति पुनस्तदैव द्वितीयावयवाचलत्वे चलत्वं तथै कावयवरागे रागोऽपरागे वापरागस्त वावरणे मावरणमनावरणे वामावरणमिति । निरंशस्य युगपच्चलाचलत्वादियोगी विरुद्धधर्मसंसर्गः । न चावयवानामेव चलत्वादि नावयविन इति वक्तव्यम् । एकस्य पाण्यादेश्वलाचलादिप्रतितिप्रसङ्गात् । तथा यवयवचलनाञ्चलस्वावमास: स्यात् तत्रैव वायवे स्थितस्याधयविनोचलत्वप्रतीतिरित्येवं रक्तादिष्वपि वाध्यम् । किंधावयवेभ्यो ऽवयवो मिनो वा स्यादमिन्नी? । यद्यभिन्न स्तदाअवयवभेदवदवयविनः खण्डशो भेदप्रसङ्गः । अवयविस्वरूपवदायवानामभेदस्य था तथा वैकस्यानंशस्याप्रतिभासनादप्रतिभासः जगत् स्यात् । अथ भिमा स्तदा तस्यानुपलम्भादसत्वमेव । तथा हि-यदुपलब्धिः लक्षणप्राप्तमन्नोपलभ्यते तदसदिति व्यवहतव्यम् । यथा खरविषाणादिनोपलभ्यते घोपलब्धिलक्षणप्राप्तावस्वेभ्यो व्यतिरिष्यमानमूर्तिरवयधीति स्वभानुपलब्धिः । परैरवपविना दृश्यत्वाभ्युपगमानासिद्धता । न च समानदेशत्वादयविनाश्वयवेभ्यः पृथगनुपलक्षणमिति वाच्यम् । समानदेशत्वेऽपि रूपरसयोर्वातातपयोश्चेकेन्द्रिय ग्राह्यत्वेऽपि पृथु. Page #50 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्ती। गुपलक्षणात् । श्रथ दुरदेशस्यावयवाप्रतिभाग्ययविनः प्रति. भासनात् कचं नासिद्धता । तदसत् । अस्पष्टाकारस्यावस्तुत्वेन तत्प्रतिमासस्य चान्तत्वात्। वस्तुतो चाऽन्यस्यापि निकटदेशस्य सस्पष्टाकारं द्वयमुपलभेत सुतरां प्रतिभासते । अथाकारद्वयमवयविनः स्पष्टमस्पष्टं च । तत्र निकटस्थः स्पष्टमुपलभते दूरस्थोस्पष्टमिति । नन्वसाधस्पष्ट प्राकारे। यद्यवयवदेशः तदा निकटस्थ श्राकारद्वयमुपलभेताऽधान्य देशस्थस्तदात्मनः पृष्टतस्तं पश्येत् । किंतदाकारद्वयमवयविनः केन गृह्यते । न तावत् दूरदेशज्ञानेन। तत्र निकटदेशज्ञानविषयस्पष्ट रूपानवतासनात् । अस्पष्टस्वरूपप्रतिभासं हि तदनुभूयते । नापि निकटदेशज्ञानेन । स्पष्टरूपावसासवेलायां हि तर नापरोस्पष्टाकारः प्रतिभासते । तसावयविन श्राकारद्वययोगः। मथ दूरदृष्टमवयविनः स्वरूप परिस्फुटमिदानी पश्यामीति । तयोरेकस्य । ननु किमपरिस्फुटरूपतया परिस्फुटमवगम्यते, श्राहास्वित्परिस्फटरूपतया अपरिस्फुटम् । तत्र यद्याद्यः पक्षस्तदाऽपरिस्फुटस्य रूपसंबन्धित्वमेकावयविनः प्रोनोति । परिस्फुटस पस्यापरिस्फुटरूपानुप्रवेशेन प्रतिमासनात् । अथ द्विती. यस्तदास्पष्टरूपत्वमेव स्यात्। अस्फुटस्य विशदरूपानुप्रवेशनाव. भासनात् तन्न स्वरूपदयावगमाग्वयविनः । न चैकस्य विरूधर्मद्वययोगउपपत्तिमान् । ततः स्फुटास्फुट रुपयारेकत्वप्रतिमासनमभिमानमात्रम् । अथालोकभावाभावकृतस्तत्र स्फटास्फटप्रतिमासभेदः । नन्वालोकेनापि भयविस्वरुपमेवाद्वासनीयं तच्चेदविकलं दुरदेशजाने प्रतिभाति क न तत्र स्फुटावभासः । अन्यथा विषयभेदमन्तरेणापि ज्ञानप्रतिभासभेदेन जानावतासभेदो रूपरसयोरपि भेदव्यवस्थापकः स्यात् । Page #51 -------------------------------------------------------------------------- ________________ प्रत्यक्ष परिच्छेदः । अथावयविस्वरूपमुभयत्राप्येकमेव प्रतियते । स्फुटास्फुटाकारी तु ज्ञानस्यात्मानावित्युच्येत । तदसत् । यदि तौ जानाकारी कथमवयवरूपतया प्रतिभासत इत्युभ्युपगमस्तदुपगमेऽवयव्याकारौ तावुपगन्तव्यै। न चापरं स्फुटाकारा मुक्त्वाऽवयविस्वरुपमाभाति । व्यक्ताव्यक्ताकारात्मनश्चावयविनेा व्यक्ताव्यक्ताकारवद्भेदः । तम । श्रवयवी दुरदेशस्यावयवाप्रतिभासेऽपि प्रतिभाति । किं च किं कतिपयावयवप्रतिभासे सत्यवयवी प्रतिभातीत्यभ्युपगम्यते, आहे स्वित् समस्तावयवप्रतिभासे ? | यदाद्यः पक्षस्तदा जलमसमहाका मस्तम्भादेक परितनकतिपयावयव - प्रतिभाऽपि समस्तावयवव्यापिनः स्तम्भावयविन: प्रतिभास: स्यात् । नापि द्वितीयः । मध्य पर भागवर्तिसमस्तावयवप्रतिभासासंभवेनावयठपप्रतिभासप्रसङ्गात् । अथ भूपेो ऽवयवग्रहणे सत्यवयवी गृह्यतद्दत्युपगकस्तस्मिन्नपि समस्तस्मिपि समस्तावयवव्यापिनेाऽवयविग्रहणात् । तथाहि श्रर्वाग्भागभाव्यवयवग्राहिणा प्रत्यक्षेण परभागभाव्यवयवाग्रहणात् न तेन व्याप्तिरवयविनेा गृहितुं शक्या । व्याप्याग्रहणात्तद्वयापकस्यापि गृहितुमशक्यत्वाद् ग्रहणे चातिप्रसङ्गः स्यात् । तत्र व्यवहितावयवाप्रतिभासेऽप्यव्यवहितोऽवयवो प्रतिभातीति वाच्यम् । व्यवहितावयविस्वरूपावभासे तलनन्यावयविस्वरूपस्याप्यव ४६ भासः स्यात्तथा तदन्यस्यापीति सर्वस्य सर्वावयविग्रहणप्रसङ्गात् । adioवहितावयवव्यापिरुपादद्यगव पवव्यापिनेो ऽवयविरु पस्य भेदप्रसङ्गः । तथाहि - यस्मिन्नव भासमाने यत्र प्रतिभासति ततो निम् । यथा घटादप्रतिभासमानः परान् प्रतिभाति । चार्वावयव्यापिरूपे प्रतिभासमाने परावयवव्याप्यवयवरूपं तत्कथं न तत्ततो भिन्नं तथाप्यतेभेदेतिप्रसङ्ग उक्तः । Page #52 -------------------------------------------------------------------------- ________________ MARALARAdmin जैनातिककृत्ती। - ४७ परभागावयवग्राहिणा तु प्रत्यक्षेण तद्वयाप्ये वा स्वयविस्व. रूपं गूयते नार्वागवयवव्यापकमपि पूर्वोक्तनीत्येति । नापि स्मरणेनार्याकारावयवव्याप्यवयविस्वरूपग्रहः । प्रत्यक्षानुसारेण स्मृतेः प्रवृतिरिति । नन्वीश्वरवादिमते न किंचित्कार्य सिद्धमस्ति तथा यथाविधघटादिषु बुद्धिमता व्याप्तं दृष्टं मदृष्टक सामपि जीर्णतपादिषु बुद्धितत्कृतमिति बुद्धिमुत्पादयति न तथाविधं भूधरादिषु सिद्ध तदाह-विशेषेण न सिद्धअधरादिष्विति । नन्वेवं विकल्पने न किचिदनुमानं स्यात् | लपाहि-यथाविधी धूमो धमध्वजपूर्वकत्वेन दृष्टान्ते दृष्टः न त भविषमाध्यधर्मिणि सिद्ध इति । अथ धूमसामान्यमिदमत्रापि कार्यसामान्यमिति समानम् । ननु कार्यसामान्यात् कारस सामान्ये सिद्धपि नेष्टसिद्धिः । न यथा वहिसामान्यसिद्धिः, न यथा. पहिसामान्यसिद्धौ तद्विशेषसिद्धिः तथा कारपसामान्यात् । कारणविशेषसिद्दी कथं नेष्टसिद्धिः । सिद्ध्यतु यथा दृष्टे विशेषः। नहि धूमेनाप्यलौकिको वह्निः साध्यते तथेहापि दृष्टान्तदृष्टो विशेषः सिद्धातु नतु नित्यबुद्ध्यादियुक्तः। अपि च नित्यायां बुद्धौ संग. भाभावान्मत्वार्थियोऽपि नोपपद्यते अनित्यत्वे तु तां यदि बुद्ध्यन्तरेण कति तदा तामपीत्यनवस्था । अथ बुद्विमन्तरेणापि कति तदा न बुद्धिमत्पूर्वक सर्वमिति व्याप्तिः । भकष्टोत्पत्तयश्च बने वनस्पतयः कर्तारमंतरेणाप्युत्पद्यमाना दृश्यन्त इति कथं व्याप्तिः । अदृश्यत्वात्कतुंस्तथेति चेत्। ननु किमदृश्यत्वात् किं वा प्रभावात्तथैतिसंदिग्धविपक्षया वृत्तिको हेतुः पक्षेमाव्यभिचारादिति चेत् । येन येन मिचारः तस्य तस्य पक्षीकरणेन कश्चिदहेतुः स्यात् । किं च घटेपि स एवादृश्यः कर्ता भवतु म कुलालस्तत्कयं तदृष्टान्तात्कत सिद्धिः । Page #53 -------------------------------------------------------------------------- ________________ .४८ प्रत्यक्षपरिच्छेदः। कुलालभ्य इष्टत्वात् नान्यकल्पनेति चेत् । वनस्यत्यादिध्वपि दृष्टमस्तु किमदूष्टकल्पनया। अपि च यथाऽयं हेतुः कर्तारं साधयति तथेष्टविपर्ययमपि । तदाह । विरुद्धमित्यादि ॥ विरुद्धं वेष्टघातेन न कार्य करीसाधनम्। प्रकृतेरवरं ज्ञानं पुसोनित्यत्वमन्यथा ॥ तथाहि-कुलालः शरीरी सरागोडसर्वतश्चेश्वरोऽपि तथा स्यात् । तथेश्वरः कता न भवति । शरिररहितत्वात् । मुक्तात्मवदित्यपि स्यात् । अथ हेत्वन्तरेण किं प्राक्तनस्य हेतोरन्य. तररूपाभावः ख्याप्यते, किंवा तस्मिन्नेव धर्मिणि विशेष: साध्यते । यथा शब्दे नित्यत्वे सिद्धम्बरगुणत्वमिति । तव न तावदनेनान्यतररूपामावः स्याप्यते, नापि विशेषः साध्यमानो दोषमावहति । यदि साध्यविपर्ययसाधनेऽपि दोषस्त द न विरुद्धस्य हेतोर्दोष: स्यात् । अथ शीरमवश्यमभ्युपेयते । यदि तन्नित्यं तदा रचनावत्सर्व कार्यमिति न स्यात् । अयानित्यं तदा तदपि शरीरवनाऽन्येन कर्तव्यं तदप्यन्येन शरीरेणेत्यना वस्था । किं चेदं चेतनवताऽचेतनस्याधिष्टानं किं तव तुकावं किंवा तदिच्छानुविधायीत्वमिति ? । तव सचेतनं यदा कर्म तदा किमीशेन प्रयोजनम्। अचेतनः कथं प्रावस्त दिक्षामनुवर्तते कुलालकरसंपर्क जन्यः कुम्भस्त दिछया दृष्टान्तेन भवन् दृष्टस्तदि छामाधनः कथम् । जगतः करणे चास्य यदि किंचित्प्रयोजन होयते । कृतकृत्यत्वं प्रेक्षाकारित्वम । न चान्यथा । प्रेक्षावतां यतोवृत्तिठाप्तांस्त कायवत्तया । प्रयोजनमनुद्दिश्य न मन्दापि प्रवर्तते । प्रयोजनं विनाप्यस्य कृपया यदि तरिक्रया। सूजेच्च शुभमेवैकं कृपया परिचोदितः ॥ Page #54 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ । छानादीनां पुरीषादेर्वर्तुलीकर णेन किम् । क्रीडार्थ। तस्य वृत्तिश्च नार्थता स्यात् समाहिता ॥ मात्र विशुद्धोऽपि नार्यः क्रीडासु वर्त्तते । सत्वात्यन्त विशुद्धात्मा कथं क्रीडासु वर्तते ॥ एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते । कर्मणां पारतन्त्र्येण यदि वास्य प्रवर्त्तनम् ॥ कर्मणामीशता प्राप्ता तत्कृत्यमनेन किम् । कर्मणां करणे वा ऽस्य सामर्थ्यं यदि विद्यते ॥ शुभान्येव कृपायुक्तः किं न कारयते सदा । अन्नरूपं फलं यच्च भृत्ये राज्ञः प्रयच्छतः ॥ मासामर्थ्यं न चैकत्वं फलस्याप्युपलभ्यते । उक्तमन्त्र समर्थश्चेच्छुभं कारयतां सदा ॥ प्रदृशः स्वभावोऽस्य को ऽत्र पर्यनुयुज्यताम् । स्वभावश्चेचे द्वशेो नित्यः संहारं विदधाति किम् ॥ श्रथामित्यः सहेतुः स्यादहेतुश्च ेति कल्पना | महेतुर्यदि सर्वस्य स स्वभाव: प्रसज्यते ॥ सहेतेार्हेतुरस्यास्तु स एवान्योऽथ कश्चन । यद्यन्यस्यात्र कर्तृत्वं स्वभावस्य विद्यातकम् ॥ तेनैव चेद्विधोयेत प्रसङ्गः पूर्ववद्भवेत् 1 किञ्च कर्तृ पूर्वत्वं जगतेाऽनेक कर्तृता ॥ संघातेनैकताव्याप्तिः प्रासादादिषु दृश्यते ॥ एकेन सूत्रितत्वं चेत्तत्रापि नियमो नहि || स्वातंत्रयेण कचित्तं वामेककार्ये प्रवर्त्तनात् । अनेक कर्तृ पक्षश्चेदात्मभिः किं न सिध्यति ॥ कुर्वन्तुं खण्डमेकैकं तु ज्ञात्वाञ्चन्द्रचूडवत् । ७ ४ल Page #55 -------------------------------------------------------------------------- ________________ प्रत्यक्ष परिच्छेदः ॥ ज्ञानवन्तोऽपि तेभ्येन प्रेयेत यदि कर्मणि सेोऽप्यन्येन तदभ्येोऽपीत्यमेकेश्वरसङ्गमः । कोदोषश्चेद्भवेदेवं नैके। विहित ईश्वरः ॥ सर्वेषां परतन्त्रस्वादनीशत्वं कुलालवत् । तदेवं कार्यतां हेतुं सर्वदेवैरुपद्रुतम् ॥ आश्रित्य जगतो हेतुं साधयन्तो निराकृताः ॥ इति निखिल विधानाधीन विज्ञानमस्य त्रिभुवननवताबग्राहि दुरान्निरस्तम् । तदिह सकलवस्तु ज्ञानशून्यः स रागात्कथमिव दयिताङ्गाङ्गिना मानतास्तु । ५० एवमीश्वरस्य प्रामाण्यं निरस्य सांख्याभिमतस्य प्रकृतिपुरुषान्तरज्ञा नस्य प्रामाण्यं निरस्यन्नाह - प्रकृत्यन्तर विज्ञा ममित्यादि । मेवं मन्यन्ते केबलाचन्दभाक्त स्वरूपो हि पुरुषः प्रकृतिश्चाचिदात्मिका कघमतां भुके केवल मचानतमच्छन्नः प्रकृतिसाध्यमेवात्मगतं मन्यमानस्तत्सुखं दुःखं चोपभभुत इति । यदा ज्ञानमस्य भवति दुःखहतुरियं न ममानया सह सङ्गो युक्त इति तदा किमिति तदुपार्जितं कर्मफलमुपभु । सापि च विज्ञानस्वरूपाहं मदीयं कर्मफलमनेन भोक्तव्यमिति बुध्वा न -किचिदपि करोति । कुष्टिनीय ज्ञानस्वरूपा दूरादुपसर्पति । अतः केवलज्ञानं रक्षायामिति । अथेदमभिधीयते कस्य तज्ज्ञानं किं प्रकृतेरथात्मन इति ? । न तावत् प्रकृतेररूपत्वादना भ्युपगमाद्वा । अत एव निर्माता हमनेनेत्यस्याः याचितकमण्डनम् ॥ अथात्मनस्तदपि किं भिन्नमथाभिन्नम् ?। यद्यभिवं तदा तत्सरूपवन्नित्यं स्थात् तस प्रादिव एवं मुक्तो भवेत् । अत आह-सर्वदा मासइति । नित्यत्वे सर्वदा मोक्षो नित्यत्वे न तदुद्भवः । Page #56 -------------------------------------------------------------------------- ________________ - जैनवार्तिकवतो। कालवैपुल्ययोगे तु कुशलाभ्याससंभः ॥८॥ - अप भिवम् । भिवमपि किं नित्यमयानित्यम्।। नित्यमपि किं संबद्धममबद्ध वा । असम्बद्वे सर्वस्य स्यात् ततश्चन कस्यापि संसारः । संबन्धोऽपि न नित्ययोः परस्परमनुपकायोग. कारकयोः स्यात् । संबंधेऽपिवा सदा मुक्तिरिति । अनित्यमपि कि जन्यमनस्यं वा । तानित्यमजन्यं प्रति व्याहतम् । अव्याह. तावपि सर्वस्य स्यात् । जन्यमपि किं प्रकृतिषियुक्तात्मजन्वं किंवा तत्सहितजन्यमिति प्रथमपो इलरेतराश्रयत्वम् । तथाहि सति जाने प्रकति वियोगः,सति वियोगे तमाममिति । तत्सहितजन्यत्वे किं तद्वियोगेन । सर्वदा सर्वेषां च मुक्तिः स्यात् ननूक्तमज्ञामतमश्चन इति । समाविरामेऽवश्यं विज्ञानमुपजा. यत इति । अथ किमिदं तमः ।रागादय इति चेत् । न, तेषां प्रकृतिधर्मत्गत् । न च माम्याव स्थायां तदुत्तरकार्यभाविनः प्रकृतस्थापि ते सन्तीति ब्रमः । तथाहि-प्रकृतिरचेतना भाग्यरूपा सा भोक्तारमपेक्षते पुरुषोऽपि चेतना भोका च भाग्यमपेक्षते तयोरेते शक्तिरूपतया सन्तीति । शक्तिरूपतया सन्तीति चेत् । शक्तिरपि न कार्यकार्य करोति किंतु स्वकार्यमेव कर ति। न कि क्षीरे दधिशक्तिः दधिसाध्यं कार्य करेगति किंतु दध्येव करे।सि। दधि पश्चादात्मकार्य करोति । पश्चाद्भवन्तु तथापि रागादयः सिद्धा इति चेत् । न, प्रधानस्य विकाराजनने सहकारिकारणभावेन तेषां पश्चादप्यसिद्धः । मन्तु वाऽविद्यारागादयस्ते मु. तात्मनः किं न तमो भवति । अधिकारिण एव ते भवन्ति न मुक्तात्मान इति चेत् । किमिदमधिकारित्वं योग्यताकृतः संबन्धी वगायोरिव पङ्ग्वन्धयामि जिगमिष्वारिति । ननु मा योग्यता तयानित्या न कदाचिदपि निवतेत न कदादिज्ज्ञाना Page #57 -------------------------------------------------------------------------- ________________ प्रत्यक्षपरिच्छेदः । त्पत्तिरिति तदाह न तदुद्भव इति । न तस्य ज्ञानस्याद्भव उत्पत्तिः स्यादिति । तचाप्रच्युतानुत्पन्नस्थिरे करूपस्यात्मनः स्वभावfarमेr युक्तिमानिति न तस्य प्राग्वत्केवलज्ञानं प्रमाणमिति स्थितिः । ५२ निरस्तकुमुदध्वान्ते जिनार्कोदयकाङ्क्षिणः । इदानीमुदयो यस्य तस्यायमभिधीयते । कालवैपुल्ये - त्यादि । तथाहि । T जीवस्वाभाव्यतः सिद्धा गुणा गम्भीरतादयः । घर मे पुद्गलावर्ते भव्यत्वे पाकमागते ॥ रत्नत्रयाख्यं कुशलमवाप्याभ्यस्वतः क्रमात् । ज्ञानवृत्तिक्षयाज्ज्ञानमर्हता जायतेऽक्षतम् || शरीराद्भिन्नमात्मानं प्रत्यक्षं नैव क्षीयते । प्रामाण्यं नानुमानस्य सर्वमेतदसंगतम् ॥ ननु मानप्रमेत्येतद्वचनं चार्वाकचर्वितम् । किं प्रमाणमथा न्यथा प्रमाणम् । कथमनुमाननिषेधायालम् । प्रमाणमपि नाध्यक्षम् । अनक्षजत्वात् । श्रथानुमानम् । तदेतत् पीतमद्यस्य प्रलव्रितम् । प्रतिपादयिष्यतेऽनुमानप्रामाण्यं प्रमाण द्वित्व सिद्धाविति । तदेवेापन्यन्नाह | सहेतुकमित्यादि । अनेन प्रयोगार्थो दर्शितः । प्रयेागश्च यत् सहेतुकं तत् सर्वदास्ति । यथा पृथिव्यादिकं सहेतुकं चाहाराद्यासक्तिचैतन्यपर्यायं जीवद्रव्यमिति । एतत् साधीतुमनुमानमाह । आहारासक्तिचैतन्यं जन्मादौ मध्यवत्तथा । अन्त्य सामग्रिवद्धेतुः संपूर्ण : कार्यकृत्सदा ॥ आहारासक्तीत्यादि । इहाहारग्रहणमुपलक्षणम् । इह चेतसेा यदा शक्तिः सा सदाभ्यासपूर्वका । यथा यौवनाद्यव Page #58 -------------------------------------------------------------------------- ________________ जैनवार्तिक वृत्ती। स्थाया रागाद्यासक्तिचित्त तदभ्यासपूर्वम् । अस्ति च जन्मादा. बाहाराद्यासक्तिचैतन्यमिति कार्य हेतुः । तत्क्षगजातस्यापि स्तन. पानशरीररक्षाद्युपलब्धे सिद्धता हेतोः । सपक्षे सत्वाम विरुद्वता, कार्यकारणभावसिद्धेर्नानकान्तिकता। अनुगमस्य भावा. त सदास्तित्वमात्मन इति । अथ कार्यकारणभावाव्यवस्थामात्कथमेतत् । तथाहि धूमे। धूमान्तरोत्यत्रो न धूमादेव सर्वथा । शालूकादपि शालूकः कथं भवति गोमयात् ॥ तथा चित्रं चित्रकराज्जातमेतत् त्रिष्यपि किं तथा । तथाभ्यासाद्विशेषो यः सोन्यथापि भविष्यति। तदसत्। धूमा धूमाद्यथाभूतः सेोऽन्यथापि न जायते । . अभ्यासातु विशेषो यः स जन्मादौ तथा स्थितः ॥ ग्रामान्तराभ्यासबज्जन्मान्तराभ्यासानुपलब्धेर्न तत्कारणं चेतन्यं किंतु तदैव तस्योपलब्धेः । तस्मात्तदेव तदिति चेत । एतगोताख्यानं काश्चीतः फिलान्येन सृष्टः । कथमसंभवः ।। मातुदीर्घविषाणस्य वृषभस्य कथं स्थिते । .. स प्राह कुक्षेर्जायन्ते न मातुर्महिषादमी ॥ हहागतानामेवैषा शून्येन क्रयविक्रयमात्रकम् । न च मातृपितृचैतन्यत्वेन चेतसः सिद्धसाध्यता वाच्या । अन्यथा सकलस्य व्यापित्वादिविशेषस्याप्यनुवर्तनं स्यात् । न चहान्यसंस्कारोऽन्यस्य दृष्टः । उपाध्यायसंस्कारानुवतन मुंपलभ्यत इति चेत् । न, स्वसन्तानस्य पूर्वविज्ञानस्यैवाभिरुचिविशेषितस्य भावात्। अन्यथा दृष्टेः । ये चाचेतनात् काष्टादेरुपजायन्ते - Page #59 -------------------------------------------------------------------------- ________________ ५४ . प्रत्यक्ष परिच्छेदः । तेषां कथं मातपितृचैतन्यपूर्वकत्वम् । किञ्च कस्यचिन्मरणभावात्सकलमातापितृस्वभावानुवर्तनं स्यात् । पारलौकिकस्तु मरणगर्मजन्मदुःखममुहातव्याकुलत्वन कस्य चिदेव दृष्टेः । कस्य चि. जातिस्मरणमुपलभ्यते। अपूर्वा यत्तस्य तु सैवास्थि तिर्न दुःखम् । सदैव तत्रोत्पन्नस्य न दुःखं विषकोटधत्। . पग्लोकिनस्तु तद्दुःखमनाद्यभ्याससेवनात् ॥ अथ देहात्मिका देहा कार्या देहस्य न गुणा मतिः। मत्तत्रयमिहाश्रित्य न परलोकस्य सम्भवः ॥ तथाहि-न धूमो धूमान्तरादागच्छति नापि धूमध्वजान्तरं प्रयाति । नापि धूमध्वजे विरहे भवति । चित्रं वा न कुड्यान्तरादागच्छति कुख्यान्तरं या संक्रामति, कुड्यविरहितं धावतिष्ठते। मदशक्तिकषायादेः सशर्करादपूर्वी जायमाना मद्यान्तरमवलम्बते, मद्यान्तराद्वागच्छति, तद्विगमे चावमिष्यते, तदमत्। महाभाधिनस्तद्वस्कश्चिदेव महाभूतपरिणतिविशेषश्चैतन्य हेतुः। तदप्यसत्। यता न कश्चित् पृष्ठयादेरंशी यत्र न जन्तवः । संस्वेदजाद्या जायन्ते सर्वजीवात्मकं ततः ॥ प्राय यदि न महाभूनकार्याः प्राणिनः कथं कष्ठाद्यन्वयिमी प्राणिणातिरूपलभ्यते । तत्र यतः समानजातीयं सर्व तद्पप्राणिमयं स्यात् । न चैवम् । तथाहि-परिताप्य स्थापितेऽम्मासि किल तद्रूपप्राणिगणोत्पत्तिः स्यात्। कुतो वर्णसंस्थानवैलक्षण्यम् । रक्तशिरसः पीतकायादयोऽपरे जलादिप्राणिना दृष्टाः स आकारः कुतो मत् । तद्रूपबीजात् कमलादिभेदः किं दृष्ट इष्टो पा नि. यतः । कदाचिन्न प्राणिभेदी नियतोऽस्ति बोजात् सन्त्वत्र कर्माणि नियामकानि ॥ न च चैतन्यादुत्पद्यमानमुपलब्धमन्यथा शरीरा Page #60 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्ती। दुत्पद्यत इति वाच्यम् । सर्वत्र कार्यकारणभावाप्रसक्तः । तथा च सति ।। .. नित्यं सत्त्वमसत्त्वं वा उतारन्यानपेक्षणात् । .. अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः ॥ ... किं च तदुत्पद्यमानं चैतन्यं किं सभस्तादुत्पद्यते, ध्यस्ताद्वा ?। न तावत् समस्तात् । अङ्गुल्यादिच्छेदेऽपि मरणप्रसङ्गात् । अन्यथा शिरच्छेदेऽप्यमरणप्रसक्त:। नापि व्यस्तात् । एकस्मिन्न व कायेऽनेकचेतन्योत्पत्तिः प्रसङ्गात् । अस्त्वेकः शरीरावयवी ततएकमेव चैतन्यमुत्पद्यते । तदप्यसत् । आवृत्ताना; पत्तत्वेन रक्तारक्तात्वेन चलाचलत्वेन च तस्य सम्मवात् । किञ्च शीरस्यावैकल्यान्मृतशरीरेऽपि चैतन्योत्पत्तिःस्यात् श्रथ । वातादिदोषैर्वैगुण्यानमुतशरीरस्य चैतन्योत्पादकत्वम् । नैतत्सारम् । यतो मृतस्य समीभवन्ति दोषास्तता देहस्यारोग्यलाभात्पुनरुज्जीवनं स्यात् । तेषां समत्वमारोग्यं क्षयवृद्धिविपर्यय इति वचनात् । भय समीकरणं दोषाणां कुतो ज्ञायते। चक्षुरादिविकारादर्शनात् । अथ वैगुण्यकारिणि निवृत्तऽपि नावश्य तत्कृतस्य वैगुण्यस्य निवृत्तिः। यथामिनिवृत्तावपि म काष्टाहाहस्यापि । तदपि न । यतः किञ्चित् क्वचिदनिवयविकारारम्भकं दृष्ट कथाकाष्ट मिः कचिच्च निवर्यविकारारम्भकं यथा सुवर्णे द्रवतायाः । तत्र यदि दोषधिकारोऽनिवर्त्यः स्थाचिकित्साशास्त्र वथैव स्यात्। ततो दाबल्यादिविकारस्येव महतोऽपि मरणविकारस्य निवत्तिः प्रसज्येत । अथ चिकित्साप्रयोगावौबस्यादिनिवृत्युपलब्धेः प्रत्यानेयविकारत्वमसाध्यव्याप्युपलब्धेश्चामत्यानेयविकारत्वं चेत्युभयथासावाम्मरणानिवृत्तिः। तदसत् । - - Page #61 -------------------------------------------------------------------------- ________________ प्रत्यक्षपरिच्छेदः। वातादिधातुवैषम्यादसाध्यकिञ्चिदीरितम् । आयुःक्षयाद्वा देोषे तु केवले नास्त्यसाध्यता ॥ तथा हि-तेनैव व्याधिना कश्चिन्नेति नेदमसमञ्जसं केवले देषे विकारकारिणि घटते । तस्मात्कर्माधिपत्यमेवात्र परिहारः । अन्यथा मृते विषादिसंहारातदंशब्देदतापि वा। विकारहेतार्वगमेमनाच्छनः । किञ्चोपादानविकारमन्तरेण नापा देयस्य विकारेदृष्टः । यथा मृद्विकारमन्तरेण न हुएहस्य पातु स्वस्थेऽपि देहे भयशोकादिना मनोविकारदर्शनान्न देहेस्योपाद्वानता। शरीरविकारेणापि चेतसि विकारापलब्धेः तदुपादानमिति चेन । पुत्रेण व्यभिचारात् । नियमानावाच। यथा हि चित्तविकारमन्तरेण नोत्तरचेतसे विकारी नै शरीरे नियमः । अवस्थाकारणं यत्त तपादानकारणम् । अवस्थाकृन्नित्ती हि सैवावस्था निवर्तताम् । सन्तानकारणं यत्तु तदुपादानकारणम् ॥ . तन्निवृत्ती भवेत्तस्य सन्तानस्य निवर्तनम् । अग्नेनिवृत्ती हेमस्तुद्रवतैव निवर्तते ॥ चेतसः सह कायेन तावत्कालमवस्थितिः । अन्योन्यसहकारित्वादग्नितात्र द्रवत्ववत् ॥ तबोतारकार्य तु चित्त तिष्ठति हेमवत् । तच्चित्तमेव चेतसतपादानं न शरीरमिसि। नापि चक्षुरादिनियतम् । मनःसमानितान्येन चक्षुरादीन्युपलभ्यन्ते न मनस्तदाश्रितम् । यस्मानियमेन भयशोकक्रोधादिनोपहते मनसि चक्षुर्विकारो दृश्यते न तु सात्विकानां चक्षुरादिविकारोऽपि ममाविकारः । कादाचित्कस्तु मनसा विकारः । पुत्रेन्द्रियविकारेऽपि पितुरुपलब्धेरिति न तता व्यभिचारः । न च Page #62 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्ती । ५७ यथाग्नेर्विकारमासाद्य घटादिवस्तु तत एव नोत्पद्यते तथे न्द्रियाणीति वाच्यम् । यतः घटादिरन्यथा दृष्टस्तता न तत एव सः । नान्यथा तु पुनर्दृष्टमिन्द्रियं तद्विकारतः ॥ किं च चक्षुरादिभ्यः किमेकैकशेा मनोविज्ञानमुत्पद्यते, समस्तेभ्येा वा?। प्रथमपक्षे नियतविषय मनेा विज्ञानं स्यात् । रूपादिदर्शनादिवत् । द्वितीये तु मान्धबधिरादेर्मनोविज्ञानं स्यात् । न हि बीजादिभ्यः समस्तेभ्यः समुत्पद्यमानोऽङकुर स्तदेकापाये उत्पद्यते । तन्न चक्षुरादिकार्यता । नापि प्राणापानकार्यता । प्राणापानौ हि मनोविज्ञानान्वयव्यतिरेकानुविधायिने । न मनोविज्ञानं तदन्वयव्यतिरेकानुविधायि। अन्यथा मूलाविच्छेदे चैतन्यं न स्यात् । तत्कार्यतामन्तरेण मनोज्ञानवश्यता च तयेार्न स्यात् । न खल्वन्याधीनमन्येन वशयितुशक्यम् । अथान्यत उत्पन्नोऽप्यन्येन नियम्यते । यथा स्वामिना भृत्यः । तदुप्यसत् । भृत्यस्यान्यत उत्पत्तिश्यते न पुनस्तयेाः । न वित्तमन्तरेणास्ति तयोरुत्पत्तिरन्यतः ॥ अथ स्वापावस्यायां प्राणापानौ चित्तमन्तरेणापि दृश्येते तत्कथं तत्कायैा ? । तन्न । निद्राभिभूतस्य तदापि भावात् । शरीरचेष्टा यावत्यस्ताः स्वार्थाः चित्तसंस्कृताः । सुप्तस्य दीर्घ स्वादिनिश्वासाः पूर्वचित्ततः ॥ न हि चैतन्यमन्तरेण प्रेरणाकर्षणे भवतः । न च प्रेरणाकर्षणे एव चैतन्यात् प्राणापानाविति । तत्स्वरूपव्यतिरेकेण प्रेरणाकर्षणयोरभावात् । श्रथ स्थिरो वायुः प्राणापानयेाहेतुस्ततश्चेतना । तदप्यसत् । मृतस्यापि स्थिरो वायुरस्तीति प्राणा ८ Page #63 -------------------------------------------------------------------------- ________________ प्रत्यक्षपरिच्छेदः । पानानिवृत्तौ चेतन्यानिवृत्तिः स्यात् । यदि च प्राणापानकार्यं चैतन्यं तदा तयोर्नह्रासातिशये तस्यापि तौ स्याताम् । अवश्यं हि कारणे परिहीयमानेऽभिवर्द्धमाने वा कार्यस्य हानिरुपचयश्च स्यात् । अन्यथा तत्तस्य कार्यमेव न भवेत् । न चैवमत्र । न शरीरेन्द्रियप्राणापान कार्य चित्तम् । नापि देहाश्रितम् । श्राश्रयाश्रयिभावप्रतिषेधात् । तथाहि असतस्तावत् खरविखायस्येव नाश्रयः केवलमसत्कारणादुत्पत्ति मेवे इतेऽतो सतः कारणमेव स्यान्नाश्रयः । सताऽपि सर्वनिराससत्वान्न कश्चिदाश्रयः । प्रथ सतः स्थितिकरणे वाश्रयो न । स्थितेः स्थातुव्यतिरेकेण तत्करणे स एव कृतः स्यात् । न च सतः करणम् । उत्पन्नस्य पुनरुत्पादायोगात् । अथोत्पन्नस्यापि किञ्चिदुत्पन्नमस्ति तत्कारणादाश्रयः सर्वात्मनोत्पादे कारणमुच्यते कस्यचित्तु धर्मस्योत्पादे आधारः । नच स्थितिरव्यतिरिक्तस्वरूपा । पततेाऽपि स्वत्यभावे स्वरूपसद्भावात् यदि पुनरव्यतिरिक्ता स्थितिः स्यात् स्थितेरव्यतिरिक्तः सभवेत् ततः सर्वदा स्थितिरेव भवेत् तेन स्वरूपे सति निवर्तमानविरुद्धर्माध्यासात् ततेाव्यतिरिक्ताऽसी । तद्व्यसत् । व्यतिरिक्ते हि सति तद्ध तुरेवासौ न तस्याधारः । तस्य स्थितिकरणात्तदाधार इति चेत् । किमसावुत्पन्ना सती स्याप्या भवत्यन्यथा वा ? | अनुत्पन्नाऽसत्वान्न । तस्य उत्पन्नाप्यन्यस्मात् कथम् । भावस्य तादात्म्यतदुत्पत्तिसंबन्धाभावात् । अथ तत एवात्पद्यते नान्यतः । तथा सति तत्कार्या स्यान्नाश्रयकार्या । तत्र घोक्तदूषणम् । तथाहिस्वाप्येन स्थितिः क्रियते नाश्रयेण । अथ स्थितेः स्थितिः क्रियते आश्रयेण तर्झनवस्था स्यात् । यदि चाश्रायो देहस्तदा यस्य स्थितिकारणमस्ति तस्य न विनाशः स्यात् । अथ स्थापके सत्यपि नाशहेतेार्नाशः । न नाशोनामान्य एव भावात् । तद्व्यतिरेके च नाश 1 ५८ Page #64 -------------------------------------------------------------------------- ________________ - जैनवार्तिकवृत्तौ। एव तेन कृतः स्पा मावस्ततापनाशात्स्वयमेवास्त इति किं स्थितिहेतुना । यदि च नाशहेतो नाशो यावनाशको मायाति तावत् स्वयमेवास्त इति किं स्थिहेतुना। श्रथ विमाशकात पूर्वस्थापकेन विनाशप्रतिबन्धः क्रियते । ननु सपि. विनाशप्रतिबन्धोऽन्यो विनाश्यात् । ततो विनाश्यस्य न किंधिदिति विनश्येत् । अथानन्यस्ताहि विनाश्यःस्थापकेन क्रियते न स्थितिः। अथ प्रतिक्षणविनश्वरः स्थापकादन्यथा भवति तस्य विनाशोग्हे. तुक इति स एव प्रतिक्षणाविनाशः स चान्यथास्थापका. दुत्पन्न इति करणमेव स्यान्त्र स्थापकः । श्रथ पततो धारणोपलब्धेः कथं न स्थापकः? । न पततो धारणं यस्य च धारणं न तस्य पतनम् । पतनापतगयोः परस्परविरोधात्। पूर्व पतनं पश्चादपतनमिति चेत् । तर्हि यस्य पतनं तस्य धारणम् । प्रत्यक्षेणैकत्वाप्रतिपत्तः । न ह्यकोग्वस्थानपतने कस्याप्युपलभ्यते । स ए. व पतनवतिष्ठत इति एकत्वाभिमानादवस्थातुः प्रतीतिरिति चेन्न । प्रत्यभिज्ञानस्याभिमानमात्रत्वात् । ततः प्रतिक्षणविनाशिना परपरादेशोत्पादवतामुपादानदेशोत्पत्तिराधारसमागमकतेति हेतुरेव विशिष्टावस्थाया प्राधार उच्यते । किंध गुरुणा द्रव्य. स्य पततः पातप्रतिबन्धात् स्थापकः स्यादपि निष्क्रियाणां तु गुणसामान्यकर्मणां किमाधारण । चैतन्य च सामान्यं गुणः कर्म वा । तच्च सर्वथा निष्क्रयमिति नाधारणास्य किंचित् । अतोनाधेयस्य चेतसा नाशे न विनाशः कियत्कालं तु सहस्थानमा. त्रकम् । अग्नि ताम्रद्रषत्ववदित्युक्तम् । तन्न कायाश्रितं चेतः । नापि कायात्मकम् । यतः परमाणुसंघातमात्रमेव शरीरम् । तत्तादात्म्ये प्रत्येकं सकलपरमाणुसंवेदनप्रसङ्गः स्यात्। न चावयव्येको विद्यते। तत्सद्भावेऽपि वा श्यामतादिवदन्येन चैतन्ये वेदनं स्यात् । अन्तः| स्प्रष्टव्यरूपत्वान्नेति चेत् । न, व्रणं स्पृशताग्न्यस्यापि तद्वदनावेदनं Page #65 -------------------------------------------------------------------------- ________________ प्रत्यक्ष परिच्छेदः । स्यात् तच्छरीरे गृह्यमाणे चैतन्याग्रहणाद्विरुद्धधर्माध्यासेम ता दात्म्यम्। तर देहकार्य देहगुणो देहात्मक चैतन्यं किन्तु जन्मातरचैतन्योपादानमेव जन्मादिजन्य चैतन्य पर्यायं जीवद्रष्यमिति। अथ कथं परलोकशरीराच्छरीरान्तरसंचारः। बद्धादिशरीरावस्था. संचारवत् । अथैकोपादानभावेन तदेकत्वान्न शरीरान्तरम् । पश्वादिशरीरंतु नैवम् । तदपि स्वाग्निकशरीरसंचारदर्शनादनका. मितकम् । किंच शरीरान्तरे मनः संक्रान्तिः कथंच्चिद्गाहकत्वेनैव नान्यथातः। सा चेह पश्वादिशरीरेष्वप्युपलभ्यते। तत्कथं न शरी रान्तरसंचारोपलब्धिः । श्रथाग्राह्यतामात्र संचारे परशरीरवस्वशररक्षतावपि न व्याकुलतादयः स्युः । तदप्यसत् । परर. कादिदर्शनेऽपि केषाञ्चिद्व्याकुलतोपलब्धेरात्मशरीरक्षतावपि केषाञ्चिदभावात् । तदानेकजन्मपरम्परावासनादाादात्मी'यग्रहसद्भावे व्याकुलतादयः प्रवर्तन्तइति । अथ भवतु कार्याद. तीतपरलोकानुमान माविनस्तु कथ तदर्थावदनादिक्रियेष्यते ।। तदपि यत्किञ्चित् । सिद्धे हि कार्यकारणभावे यथा कार्यात कारणानुमानं तथाऽविकलकारणात्कार्यस्यापि इत्यनै कान्तिकत्वादिदूषणं नैव संभवति । कार्यकारण सद्भाच्चैतन्येनान्यचेतस इति । . एवं क्षणिकपर्यायपरिणामिनि संस्थिते ॥ गुणाः प्रकर्षमायान्ति कालेन सहकारिणा । इति निगदितमेतत् केवलज्ञान हेतुः कुशलमखिलबन्धे। ज्ञान चारित्रदृष्टिः । सकलमलविहीनं साधनं तस्य सिद्ध कथयितुमिदमन्यदार्तिकस्याह कर्ता ॥ अन्त्यसामग्नबद्धतुरित्यादि । हेतुः कारणकलापः । संपूर्ण त्यविकलः । सदेत्यवश्यमेव कार्यकारी । - Page #66 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ । अन्यथा कार्योत्पत्तिर्न कदाचित् स्यात् । अन्त्य सामग्रदिति व्याप्तिविषयेोपदर्शनम् । कश्चिद्विवादाध्यासितस्तत्वज्ञाने। - त्पत्तिग्रहोपरागादिसाक्षात्करित्या विकलकारणमिति । प्रयेोगश्च ६१ विकलकारणं तदवश्यमेव कार्यमुत्पादयति । यथा ऽन्त्या कारणसामग्री । अविकल कारणश्चातीन्द्रियग्रहोपरागादिसाबाद्द्रष्टा तज्जातीयेष्यतीन्द्रियेषु जीवादिषु कश्चिदिति । हेतुमेव समर्थयितुमाह । यस्य यज्जातीयाः पदार्थाः प्रत्यक्षास्त, स्यासत्यावरणे तेऽपि प्रत्यक्षाः । यथा घटसमानाजातीयं भूतल प्रत्यक्षत्वे घटः । प्रत्यक्षाश्च कस्यचिदतीन्द्रियजीवादिपदार्थसजातीयग्रहोपरागदयो भावा इति । न तावदयं सिद्धो हेतुः यता या यद्विषयानुपदेशा लिङ्ग विसंवादिवचनरचनानुक्रमकतस तत्साक्षात्कारी । यथास्मादादिशत्मियानुभववचनरचनानुक्रमकर्त्ता । ग्रहोपरागादिसाक्षात्कारी तच्छाखकर्तेति । न - पौरुषेयत्वेनासिद्धत्वमभिधानीयम् । तस्य पूर्वमेव निर स्तत्वात् । नन्वनुमानबाधितेयं प्रतिज्ञा । तथाहि देशान्तरे कालान्तरे च यद्रूपं तदिदानीन्तनचक्षुर्जनितप्रत्यक्ष समानजातीय प्रत्यक्षग्राह्यम् । रूपशब्दवाच्यत्वात् । इदानीन्तनरूपवदिति एवं रसादिष्वपि पचानुमानानि भवन्ति । तथा चक्षुर्जनित। प्रत्यक्षं तत् देशान्तरादावपि नियत देशकालरूप्रग्राहकम् । प्रत्यक्षशब्दवाच्यत्वात् । इदानीन्तनरूपप्रत्यक्षवदिति । एवं शेषे. न्द्रियप्रत्यक्षेष्वपि पचानुमानानि भवन्ति । तदुक्तम् । यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम् । दृष्टं संप्रति लोकस्य तथा कालान्तरेऽप्यभूदिति ॥ न च गृघ्रादिभिर्व्यभिचारो वाच्यः । तेऽपि न स्वार्थ मुल्ल डूघ्य वर्तन्ते ॥ तदुक्तम् 1 Page #67 -------------------------------------------------------------------------- ________________ - प्रत्यक्षपरिच्छेदः। यत्राप्यतिशयो दृष्टः स्वस्वार्थानतिलङ्घनात् । दृष्टः पक्ष्यादिदृष्टौं स्यात् न रूपो श्रोत्रवृत्तितः ॥ येऽपि सातिशया दृष्टा: प्रज्ञामेधाबलैनराः । स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनात् ॥ प्राज्ञोऽपि हि नरः सूक्ष्मानान् द्रष्टुं क्षमोऽपि सन् । न सजातीनतिकामनतिशेते परान् नरानिति ॥ एकशास्त्र विचारेषु दृश्यतेऽतिशयो महान् । न तु शास्त्रान्तरज्ञान तावन्मात्रेण लभ्यते ॥ ज्ञात्वा व्याकरणं दूरं बुद्धिः शब्दापशब्दयोः । प्रष्यते न नक्षत्रतिथिग्रहणनिर्णये ॥ ज्योतिर्विच्च प्रकृष्टोऽपि चन्द्रग्रहणादिषु । न भवत्यादिशब्दानां साधुत्वं ज्ञातुमर्हति ॥ तथावेदेतिहासादिजानातिशपवानपि।। न स्वर्ग देवतादृष्टप्रत्यक्षीकरणक्षमः ॥ दशहस्तान्तरव्योम्नि यो यो नामोरप्लुत्य गच्छति । न योजनमसौ गन्तुं शक्तोऽभ्यासशतैरपि ॥ तस्मादतिशयज्ञानरतिदूरगतैरपि। किंचिदेवाधिकं ज्ञातुं शक्यते नस्पतीन्द्रियमिति ॥ तस्थितमनुमानबाधितेयं प्रतिज्ञेति । तथाभावप्रमाणबाधिता । तथाहि-प्रत्यक्षानुमानागापमानार्थपत्यमावेमाव. प्रमाणमेव विजयते । तदभावमेव दर्शयितुमाह। सर्वजो दृश्यते तावन्नेदानीमस्मदादिभिः । दृष्टो न चैकदेशोऽस्ति लिङ्गत्वाद्योग्नुमापयेत् । न चागमविधिः कश्चिन्नित्यः सर्वज्ञबाधकः । __ वेदाहमने पुरुषं महान्तमादित्यवर्ण तमसः पुरस्तात्, - Page #68 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ । तमेष विदित्वातिमृत्युमेति नान्यः पन्या विद्यतेऽयनायेति, तथा विश्वतश्चक्षुरुत विश्वता मुखे। विश्वतो बाहुरुत विश्वस्पात् । सम्बाहुभ्यां धमतिसम्पत्रैर्द्यावाभूमी जनयन् देव एक प्रास्ते इत्यादेर्विद्यमानत्वादिति चेत् । न, स्तुतिमात्रस्वादेवेषां न प्रामाण्यमिति । तथाचाह ६३ न च मन्त्रार्थवादानां तात्पर्यमवकल्पते । न चार्थनाप्रधानैस्तैस्तदस्तित्वं विधीयते ॥ नचानुवदितुं शक्यं पूर्वमभ्यैरबोधितम् । अनादिरागसस्यार्थे न च सर्वज्ञ आदिमान् ॥ कृत्रिमेण त्वसत्येन स कथं प्रतिपद्यते । अथ तद्वचनेनैव सर्वज्ञोऽन्यैः प्रतीयते ॥ प्रकल्पेत कथं सिद्धिरन्येन्याश्रय हस्तयोः । सर्वज्ञोक्ततया वाच्यं सत्यं तेन तदस्तिता ॥ कथं तदुभयं सिद्धांत सिद्धमूलान्तरादृते । असर्वज्ञप्रणीतात्तु वचनान्मूलबर्जितात् ॥ सर्वज्ञमगच्छत्तः स्ववाक्यात् किं न ज्ञानते । सर्वसदृशं कञ्चित् यदि पश्येम संप्रति ॥ उपमानेन सर्वशं ज्ञानीयामस्तता क्यम् । उपदेशे हि बुद्ध्यादेः धर्माधर्मदिगोचरः ॥ अन्यथा मोपपद्येत सर्वज्ञो यदि नाभवत् । बुद्धादयो वेदशा तेषां चेदाद्यसंभवः ॥ उपदेशः कृतेाऽतस्तै यामाहादेव केवलात । येsपि मन्वादयः सिद्धाः प्रधानेन त्रयीविदः ॥ त्रयोविद्याश्रितग्रन्थास्ते वेदप्रभवाक्तयः । तदेवम् । प्रामाणपञ्चकं यत्र वस्तुरूपेण ज्ञायते ॥ Page #69 -------------------------------------------------------------------------- ________________ प्रत्यक्षपरिच्छेदः। वस्तुसत्ताधबोधार्थं तत्रामावप्रमाणता । तथापमानवाधिता तथाहिनरान् दृष्ट्वा त्वसर्वज्ञान् सर्वानेवाधुनातनान् ॥ तत्सादृश्योपमानेन तस्यासर्वसाधनमिति ॥ तदेवमनुमानाभावप्रमाणापमानबाधितेयं प्रतिक्षेति । भवतु वा तथापि निष्कला तथापि समस्तावयवव्यक्तिविस्तर. ज्ञानसाधनं काकदन्तपरीक्षावतिक्रयमाणमनर्थकम् । यथा चक्षुषा सर्वभावान् वेत्तीति फलं सर्वदर्शित्वप्रतिज्ञाप्यफला । तथा । स्वधर्माधर्ममात्रसाधनप्रतिषेधतः । तत्प्रणीतागमग्राह्य हेयत्वे हि प्रसिद्वितः ॥ कुत्र सर्वजगत्सूक्ष्मभेदज्ञत्वप्रसाधने । अस्थाने क्लिश्यते लोकः संरम्भाद्ग्रन्थवादयोः ॥ एतच्च फलवज्ञानं यावद्धर्मादिगोचरे । न तु वृक्षादिभिआतैरस्ति किञ्चित्प्रयोजनम् । क्रत्वर्थाः पुरुषार्थाश्च यावन्तः खदिरादयः ॥ सर्ववृक्षज्ञता तावत्तावत्स्वेव समाप्यते । लतासामगुडूच्याद्याः काश्चिदुर्मार्थ हेतवः ।। सिद्धान्त ज्ञानमात्रेण लतासर्वज्ञतापि नः । व्रीहिश्यामाकनीवारग्राम्यारण्यौषधीरपि ॥ ज्ञात्वा भवति सर्वज्ञो नानर्थकशतान्यपि । तथा कतिपयेष्वेव यज्ञगेषु तृणेष्वपि ॥ दर्मादिषु च बुद्धषु तृणसर्वज्ञतेष्यते । तृणीषधिलतावक्षजातयोऽन्याः सहस्रशः ॥ विविक्ता नोपयुज्यन्ते सदज्ञानेन नाज्ञता। यत्रापि चोपयुज्यन्ते व्यक्तयोर्जतिलक्षिताः ॥ Page #70 -------------------------------------------------------------------------- ________________ - जैनवार्तिकवृत्तौ। जातिज्ञानापसंहारातत्रापि व्याप्तिरस्ति नः । अतश्च व्यक्तिमेदानामनभिज्ञापि यो नरः ॥ सर्वजत्वफले प्राप्त मर्वज्ञत्वं न वाञ्छते। जरायुजाण्डोद्धदसंस्वेदजचतुर्विधे ॥ भूतग्रामेऽल्पाकोsपि सर्वज्ञफलमश्नुते । पृथिव्यादिमहाभूतसंक्षेपज्ञश्च यो नरः ॥ सविस्तरानभिज्ञोऽपि सर्वज्ञान विशिष्यते । भूमेर्य एकदेशज्ञो भूमिकायेषु वर्तते ॥ सप्तद्वीपमहीज्ञानं क नु तस्योपयुज्यते।। तथाऽल्पेनैव तायेन सिद्ध तायप्रयोजनम् ॥ तायान्तराण्य विज्ञाय नाजदेोषेण युज्यते। वहश्चामन्तभेदस्य ज्ञातस्योपासनादिभिः । पञ्चभिःकृतकार्यत्वादस्याज्ञानमदूषणम् ॥ शरीरान्तर्गतस्यैव वायोः प्राणादिपञ्चके । जाते शेषानभिज्ञत्वं नोपालम्भाय जायते । व्यानश्चपृथुन: पारमज्ञात्वाप्येकदेशवित् ॥ .. न च व्योमानभिज्ञत्वव्यपदेशेन दुष्यति । धर्मकीर्तिनाप्युक्तम् । ज्ञानवान् मृग्यते कश्चित्तदुक्तप्रतिपत्तये। प्रोपदेशकरणात् विप्रलभनशङ्किभिः ॥ तस्मादनुष्ठेयगतं जानमस्य सम्यक् विधार्यताम् । कोटसंख्यापरिज्ञानं तस्य नक्कोपयुद्यते ॥ हेयोपादेयतत्वस्य साभ्युपायस्य वेदकः। . यः प्रमाणमसाविष्टो न तु सर्वस्य वेदकः ॥ दुरं पश्यन्तु वामा वा तत्वमिष्टं तु पश्यतु । Page #71 -------------------------------------------------------------------------- ________________ હ્રદ प्रत्यक्षपरिच्छेदः । प्रयाणदूरदर्शी चेदेतद्ग्रह्यानुपास्महे ॥ धर्मज्ञत्वनिषेधस्तु केवलेाऽनोऽपयुज्यते । भर्वमन्यद्विजानस्तु पुरुषः केन बाधितः ॥ सर्वप्रमातृसम्बन्धिप्रत्यक्षादिनिवारणात् । केवलागमगस्यत्वं लप्स्यते पुण्यपापयेाः ॥ एतावतैवमीमांसापक्षे सिद्धेऽपि यः पुनः । सर्वज्ञवारणे यत्नः तैः कृतं मृतवारणम् ॥ येोऽपि चच्छिन्नमूलत्वाद्वर्मत्वे हते सति । सर्वान् पुरुषानाहुस्तैः कृतं तुषखण्डनम् ॥ सर्व सिद्धेऽपि न प्रतिज्ञातोऽर्थः सिद्ध्यति । तथाहियत्सत्यं नाम लोकेषु प्रत्यक्षं तद्धि कस्यचित् । प्रमेययवस्तुस्वादधिरूपरसादिवत् ॥ ज्ञातर्यत्राप्यनिर्दिष्टे पक्षे न्यूनत्वमापतेत् । यदि बुद्धातिरिक्तोऽन्यः कश्चित् सर्वज्ञतां गतः ॥ बुद्धवाक्यमाणत्वे तज्ज्ञानं कोपयुज्यते । सर्वज्ञो यस्त्वभिप्रतो न श्रुत्यार्थेन वाऽपि सः ॥ विज्ञायते यतः पक्षः साध्यत्वेनेप्सितेा भवेत् । यस्त्वीप्सिततमं पक्षं विशिष्यात् तस्य संज्ञया ॥ यावज्ज्ञेयं जगत्सर्वं प्रत्यक्षं सुगतस्य तत् । तैरेव हेतुभिः पूर्वैर्घटकुट्यादिरूपवत् ॥ तत्र नैवं विशिष्टोऽपि पूर्वस्मादेव भिद्यते । विशिष्टग्रहमात्रेण हेतेार्नैव विशिष्टता । शन्त्याहिता घटे हेतुर्दृष्टान्तानुग्रहेण वा ॥ पक्षान्तरेण तुल्यः स्यात्तदा कास्य विशिष्टता । सत्वात् प्रमेयमित्येतद्यतेऽन्येष्वपि वर्त्तते ॥ Page #72 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ। , साधनं नियमाभावात्तेनाकिञ्चित्करं हि तत् । नरः कोऽप्यस्ति सर्वज्ञः स तु सर्वइत्यपि । साधनं यत्प्रयुज्येत प्रतिज्ञामात्रमेव तत् ।। सिषाधयिषितो योऽर्थः साउनया नाभिधीयते । यस्तूच्यते न तत्सिद्धौ किञ्चिदस्ति प्रयोजनम् । यदीयागमसत्यत्वसिद्धौ सर्वज्ञताच्यते । न सा सर्वसामान्य सिद्विमात्रेण लभ्यते । यावद् बुद्धो न सर्वजस्तावत्तद्वचनं मृषा । यत्र वचन सर्व सिद्धे तत्सत्यता कुतः। .. अन्यस्मिन्न हि सर्वज्ञे वचसे अन्यस्य सत्यता ॥ समानाधिकरण्ये हि तयोरङ्गाङ्गिता भवेत् । तदेव दोषदुष्टस्य पक्षस्यास्य न पक्षता। इदानी हेतुदेषेण हेतार्दूषणताच्यते । धक्सापारुषेयत्वं पूर्वमेवस्थितं यदा । नष्टमुष्ट्यादिकं नैव कृतं पुंसास्ति किञ्चन । एवं तावदसिद्धत्वमनैकान्तिकता तथा ॥ पारम्पोपदेशेन वचसः संप्रवर्तनात् । असत्यार्थ च तदाध्यं तेन हेताविरुद्धता । एवं सर्वत्रतासिद्धिः कथं चिनोपपद्यते ॥ इत्ति । अत्रोच्यते ॥ देशात्याद्यापि मानानि मीमांसादोषवाहिनी । महेव दशाभिः पुत्रारं वहति गर्दभी॥ यत्माध्यबाधनायोत प्रमाणदशकं परैः । प्रामाण्ये तद्विधस्यैषा बहु स्यादसमञ्जसम् ॥ तथाहि Page #73 -------------------------------------------------------------------------- ________________ प्रत्यक्षपरिच्छेदः। तच्छब्दवाध्यतामात्रं प्रमाणं यदि कल्पते । न मानं विधिवाच्यं स्यादीश्वरस्य च सिद्धता ॥ वेदाहमग्रे पुरुषं महान्तमित्यादितवेदवचे प्रमाणम् । तच्छब्दवाच्यत्वसमानभावों झूभूधरादेरपितसिद्धिः॥ संस्थानशब्दवाच्यत्वं यतस्तस्यापि विद्यते । घटवबुद्धिमत्कर्ता तेन तत्रापि सिद्ध्यतु ॥ विशेषः परिहाराय यदि कल्पेत कश्चन । नियोगादि तदा तस्य दोषा: शास्त्रकृतादिताः ॥ तथापि यत्प्रमाणगोचरचारि न भवति तन्न सद्व्यवहतिपथमवतरति । यथा व्योमेत्यलम् । न भवति च नियोगः प्रमाणगोचरचारीति व्यापकानुपलब्धिः । तथाहि किमसौ स्वतन्त्र वष्यते, परतन्त्रो वा? । न तावत् पटादिपदार्थवत् स्वतन्त्रोऽध्यक्षतः प्रतीयते । नाप्यनुमानात । तत्सद्भावे लिङ्गाभावात् । न च पुरुषप्रवृत्तिलिङ्गम् । तस्याः फलाभिलाषकार्यत्वात् । अन्यथा स्वर्गकाम इति फलोपदर्शनं न विदध्यात् । अथ प्रचण्डप्रभुनियोगात् फलाभिलाषमन्तरेणापि प्रवर्त मानो दृश्यते । तन्न। तत्रापापपरिहारस्यैव फलत्वात् । नापिशब्दैकप्रमाणसमधिगम्यता तस्य वाच्या। यतःशब्देन प्रतीयमानोऽसौ कि संबन्धेन प्रतीयते सिंबद्धन का? । असंबद्धन प्रतीतावस्यतिप्रसङ्गः स्यात् । सबन्धेनापि किं स्वाभाविकसंबन्धात, साङ्केतिकाद्वा ?। प्रथमपक्षे बालगोपालादेरपि प्रतीतिप्रसङ्गः। ह्याकारामनाकाशं कस्यचित्सङ्केतोऽपि नियोगे प्रतीतेप्रतीते वा? । प्रतीतिश्च किं तेनैव शब्देन शब्दान्तरेण वा ? । तेनैव चेत् । किं सङ्केतेन । इतरेतराश्रयत्वं च स्यात् । शब्दान्तरेण चेत् । तद. पिशब्दान्तरं गृहीतसङ्केतं प्रवत्र्तत पुनरपि सङ्केतग्रहः शब्दान्तरे Page #74 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ ॥ त्यनवस्था । किं चासावेकोऽनेको वा? । एकश्चेत् मर्वपुरुषाणां नियोगप्रतीतिः स्यात्। अथ विपर्ययान्न परस्येति चेत् । नावापि प. क्षपातादिति समानम् । अनेकश्चेत्। प्रतिपुरुषमसाधारणतया न सङ्केतक्रिया स्यात्। किं च शब्दप्रमाणैकसमधिगम्यतया सत्वे माकाशकुसुमस्यापि सत्वमापयेत। विशेषो वा वक्तव्यः । न च शब्दप्रवृत्तिमात्रेण सत्वं युज्यते । अन्यथादार: धरणगरीत्यादा वपि समासज्येत । सम्न कश्चित्स्वतन्त्रो नियोगो वाच्यार्थः प्रतीयते । परतन्त्रोऽपि किं तत्कार्यतया धर्मतया वा? । न तावत् प्रथमः पक्षः । यतः किमसी यागकार्यः, नियोगकार्यः, शब्दकार्यो वा ? । न तावत यागकार्यः। तस्य तदानीमनिष्पन्नत्वेनामावात्। नापि पुरुषकार्यः । पुरुषस्य पूर्वमपि सद्भावेन तद्भाजप्रसङ्गात् । नापि शब्दकार्यः। तदा हि न शब्दस्य वाच्यः स्यात् । कार्यत्वात् । न च वैदिकस्य शब्दस्य नित्यत्वेन क्रमयोगपद्याभ्यां जनकत्वं युज्यते । तद्धर्मतायामपि किमसी यागधर्मः, पुरुषधर्मः, शब्दधी वा? । न तावद्यागधर्मः । तस्याविद्यमानत्वेन तद्धर्मस्याप्यविद्यमानविषयवाच्यं निरालम्बनमपोहमात्रविषयमेव स्यात् । नापि पुरुषधर्मः। तथाहि-पुरुषाद् व्यतिरिक्तः स्यादव्यतिरिक्तो वा ? व्यतिरिक्त पुरुषस्य सर्वथानिष्पानियोगलपता स्थाता नियोगेम ह्येनुष्टेयार्थाभिधीयते निष्पन्नस्य चानुष्ठानेनानुष्ठानविरतिर्भवेत्। निष्पन्नस्यापि किञ्चिदनिष्पन्नमस्ति । तन्न। निष्पन्नानिष्पमयोर्विरोधेन तादात्म्यासावप्रसङ्गात् । व्यतिरिक्तो वा । ननु यावदसैौ तस्य धर्मस्तावदन्यस्य किं न भवति । तस्यैवाधारशक्तिर्नान्यस्पेतिचेत् । सापि किं नान्य त्राभिधीयते । तां प्रति तस्यैव वाधारशक्तिर्नान्यत्येत्यभ्युपगमेऽनवस्था । न च हेतुफलाभावादन्याव्यतिरेकसंबन्धोस्ति । Page #75 -------------------------------------------------------------------------- ________________ 90 प्रत्यक्ष परिच्छेदः । तद्भावे च न समानकालता। असमानकालयोन धर्मधर्मिभावः । एतच्च शब्दधर्मतायामपि दुषणं वाच्यम् । किञ्च यद्यमावस्ति न पुरुषः प्रवर्तते । न हि कश्चिनिष्पादनाय प्रवर्तते । प्रवर्तकस्य च वाक्यस्य न प्रामाण्यमुपेयते । मथ नास्ति तथापि न प्रामागया। अविद्यमान विषयत्वात कश्चिनियोगा वाचार्थतया प्रती यते । अथ शब्दाद्यागादिविषये नियुक्तोऽहमनेनेति प्रतितःकथमप्रतीतिः। तथाहि-नियोक्ता शब्दो वेदे पुरुषामावावानियोद्यः पुरुषो यागो विषयः सकलं चैतत् प्रतीयते तत्कथं प्रतीताव. प्यप्रतीतिः। तदमत् । नेयमगृहीतमङ्केतस्य प्रतिरुदेति । किं तर्हि येन यागं कश्चित् कुर्वाण उपलब्ध स्तस्य तदैव गृहीतसङ्केतस्य पूर्वदृष्टानुमारेण विकल्पिका बुद्धिरुत्पद्यमानाऽन्यापेाहविषयैवात्पद्यते । नातस्तत्वव्यवस्था। एतेन भावनादयोऽपि वाक्यार्थ. निरसनीया। इतिवातस्यये वाच्यं नियोगं संप्रचक्षते खरशृङ्गतेतैह्यनूनं व्यावरर्णापत्यलं विधिरपि विधेयत्वेऽनवस्थैवप्रसज्यते। स्वरूपवाचकत्वे तु न स्यादन्यविशिष्टता । विधिबाघस्य कृछण लक्षण विशेषः परिकल्पते ॥ कैरवे मक्षितः काकैरध्यक्षे येन नेष्यते । नक्तञ्चरवराहादिप्रत्यक्षेऽध्यक्षवीक्षितम् ॥ विशेषमाक्षिपन मूढः कथं नाध्यक्षाधितः । मनुष्यत्वे सतीत्येवं यदि हेतार्विशेषणम् ॥ मनुष्यत्वं तदा हेतुः पूर्वस्य स्यादहेतुता । जैमिन्यादिर्विशषज्ञस्तदा नैव प्रवेत्तव । प्रजोन्मेषस्य चोत्कर्षः कनु माने व्यस्थितः ॥ स्तोकस्ताकांतरजत्वं यन्त्र पुंसः प्रसाध्यते ॥ इन्द्रियान्तरविज्ञान नेन्द्रियान्तरवस्तुनः । Page #76 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्ती । ग्राहकं वेति यो देोषः मेातीनिशः कुतः ॥ अथातीन्द्रियविज्ञानं न दृष्टं केनचित् कचित् । विनिन्द्रियं च वैशद्यं कुतस्तस्य भविष्यति ॥ सर्वदेशेषु राष्ट्र षु सर्वज्ञानेति येोऽवदत् । तस्य सर्वज्ञताप्राप्ता सिद्ध बास्मत्समीहितम् ॥ कामादिभावना जातं विज्ञानं विशदं यदा । तदेन्द्रियसमुस्यत्वं वैशद्येनेोपयेोगवत् । अक्षाश्रितत्वमध्यक्षे व्युत्पत्तेरेव कारणम् ॥ निमित्तं तु पुनस्तस्य वस्तुसाक्षात्क्रिया मता । तदेवं जैनमध्यक्षं नानुमानेन बाधितम् ॥ न प्रमाणमभाष्यं हि बाधकं कुत एव तत् सर्व संबन्धिवाध्यक्ष नेति तत्रेति येो वदेत् ॥ तस्य सर्वज्ञता प्राप्ता नैकस्यास्य निषेधकृत् । अनुमानं निषेधाय यद्यचेन्नास्य किञ्चन ॥ असिद्धावाश्रयासिद्धिः सिद्धौ हेतोर्विरुद्वता । अर्थः केनापपद्येत विनाऽसर्वज्ञतां तव ॥ अपैौरुषेयता नो चेत्रास्यं पूर्वं निषेधनात् । नापमानस्य मानत्वं बाधकं कुत एव तत् । विशेषाः पुंसु दृश्यन्ते तेनादृष्टेषु का कथा | ? " तथा हि-केचित्सकलशास्त्रज्ञाः केचिन्न किञ्चिद्विदन्ति, केचिच्चतुर्वेद पाठकाः केचिद्वायत्रीमपि न पठन्ति तत्कथमदृष्टेषु पुरुषैषु साम्यं सिध्येत् ? । ननूक्तं दशहस्तान्तरमित्यादि । तदसत्तुल्यजातीयपूर्वबीजप्रवृत्तयः । ज्ञेषेषु बुद्धयस्तासां सत्यभ्यासे कुत: ७१ स्थितिः । Page #77 -------------------------------------------------------------------------- ________________ १२ प्रत्यक्षपरिच्छेदः। . न चैवं लङ्घनादेव लखनं बलयत्नयोः ॥ तत्वोः स्थितरूपत्वाल्लङ्घनस्य स्थितात्मता। बस्न यत्रोत्थमप्युच्चैलङ्घनं हि गरुत्मति ॥ श्रूयते तेन मानत्वं नापमानस्य युक्तिमत् । न चागमविधिः कश्चिनिषेधाय वर्तते । तन्नास्य बाधकं किञ्चित् साधकं प्रतिपादितम् । धर्माधर्मज्ञतामात्रात् सिद्ध स्मत्समीहितमम् । यदुक्तं तदसन्माननिष्ठानेच्छानुवर्तिनी। नहि प्रमाणं वस्तुनि प्रवर्तमान विभाषया प्रवर्तते, तेन । समस्तवस्तुविस्तारि सर्वज्ञाज्ञानमक्रमात प्रति यज्जगतः कात्स्य॑ किमन्यत्परिवर्जयेत् । धर्माधी तयोः कार्य वेत्ति नाइसकलार्थवित् । तदक्तम् । जो एगं जाण इसा सवं जाणा । यथा हि सकलकर्मकारणं सर्वप्राणिकर्माणि तत्कार्य नरकादि तत्कारणकार्यपरम्परायाः परमागवन्तपरिज्ञाने कथं न सर्वज्ञता ? ।' तस्मादावरणविगभादनन्तवस्तुज्ञानम् न च वस्तुपरिज्ञानपरिसमप्तिः । यथा हि वयमनाद्यनन्तरूपतां विकल्पविज्ञानेन रात्रिन्दिवादीनां बुद्ध्यामहे । न च तत्परिसमाप्तिः, तथा भगवतोऽपि अनाद्यनन्तरूपतया साक्षात्कुर्वतो न विरोधः । अकारणाधीनतया विनाश्यादनप्रसङ्गः । अत एवाऽपराधीनतयाऽनियतविषया। न चातीतानागतस्य वस्तुन इदानीमस. स्वेनासविषयं तदिति वाच्यम् । तत्कालालिङ्गितत्वेन तस्य सत्वात्। तदाऽपि हि यदि तद्वस्तु न भवेत्तदा तद्विषयं न स्यात् । अन्यथा चोदनाबुद्धिरपि कथं भूतभवद्भविष्यद्वस्तुविषयिणी सत्ता ऽभ्युपेयते ? । तदुक्तम् । Page #78 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ। किं च ततकालयेोगेन तस्य साक्षात् किया यदा । तदेदानोमस स्वेऽपि तस्यास्तित्वमदुर्घटम् ॥ अच यस्य भावी सुतस्तदनुभूयमानतया दृष्टस्तेनाप्रती. यमानतायाः कथमभ्रान्तता ? । तदप्यसत् । यथा स दृष्टः शरदादिकालयुक्तस्तथा तस्य न बाधितत्वम् । तत्कालयोगस्तु नते न दृष्टस्तपाप्रतीतावपि नास्ति दोषः । __यदपरिज्ञाने दूषणाममाणि। तदसत् । यतश्चूडामणिप्रभः तिकेवलिनामतीन्द्रियार्थानामहत्प्रणीतत्वेन सुप्रसिद्धत्वात् । यच्चान्यदुक्तं तदसंबद्भुतयोपेक्षितमिति विस्तरेण सर्वज्ञवादटीकायामुक्तमिति विरम्यते। बाध्यकलङ्कविकलं निखिलप्रमाण सामान्यलक्षणमिदं विवृतं स्वबुद्ध्या। यत्तेन तैर्थिकमतानि निरस्य नीतं जान व्यतीतमनसः परमां प्रतिष्ठाम् ॥ इति श्रीशान्त्याचार्यविरचितायां वार्तिकवृत्ती प्रथमः परिच्छेदः ॥ १॥ एवं प्रमाणसामान्य लक्षणमभिधायेदानीं संख्यालक्षणगाचरफलं विप्रतिपत्तिनिराकरणद्वारेण विशेषलक्षणमभिधातुकामः व्यक्तिभेदकथनमन्तरेण प्रतिव्यक्तिनियतं वक्षसं कथयितुं न शल्पत इति व्यक्तिभेदमेव तावत् कपयितुमाह-ज्ञानापेक्षामित्यादि । ज्ञानापेक्षं प्रमेयस्य द्वैविध्यं न तु वास्तवम् । दूरासन्नादिभेदेन प्रतिमासं भिनत्ति यत् ॥ १॥ - न हि नीलपीतवस्तुस्थित्या प्रमाणविषयस्य किञ्चिदै विध्यमस्ति, किंतु मातारमपेक्षते ज्ञानापेक्षम् । तथाहि-तदेव Page #79 -------------------------------------------------------------------------- ________________ १४ प्रत्यक्षपरिच्छेदः। वस्तु कस्यचित् प्रत्यक्ष कस्यचित् परोक्षमिति । ननु इदं द्वैविध्यं केन प्रतीयते ? । न तावत्प्रत्यक्षेण । परोक्षे तस्याप्रवृत्तः; प्रवृत्तौ वा प्रत्यक्षतैव स्यात् ॥ अथ कस्माद्ध मदर्शनात् परोक्ष वहौ प्रतीतिः प्रत्यक्षा ? | नाऽनुमानम् । यता व्याप्तिस्मरणेनात्मानमनुमानम् । न चेह तदस्ति । नैतदस्ति । यतोऽक्षासंबद्धऽपि वस्तुनि यद्यक्ष ज्ञानं प्रवर्तते तदा सकलपरोक्षवस्तुविषयं प्रवत्त त । न हि सन्निहितासनिहितयोः पक्षत्वे विशेषोऽस्ति । अथ संबद्धधूमदर्शनानातिप्रसङ्गः । तदसत् । यतः किं तदेव धूम दर्शनं परोक्षवन्हिविषयं कथ्यते, किं वा तज्जनितमन्यदिति ।। न तावत्तदेव । न ह्यन्यवस्तुग्राहकमन्यस्य ग्राहकम् । न च तथा प्रतीतिरस्ति । न हि तदृशोऽन्यदेशो वा वन्हिस्तदर्शने प्रतिभामते । ननूक्त संबद्धधूमदर्शनात्तदर्शन मिति । उक्तमिदं किं त्व युक्तम् । यतो यद्यप्रतीतसंबन्धोऽपि धूमो धूमध्वजप्रतीति जनयति, किं न मालिकेरद्वीपायातस्यापि ? । श्रथ प्रतीतसंबंधस्याभ्यासादकस्मात्प्रतीतिः संबन्धस्मृति नापेक्षते इत्युच्यते तेनस्मरन्नेवान्तली नं सबन्ध तथा प्रत्येति । अन्यथागृहीतसंबंधस्यास्य च को विशेषः ? । किं च प्रत्यक्षाप्रतीतौ विशेषरूपस्य किं न प्रतीति: । कथ न दूरादिति चेत्। न, तत्रापि व्यक्तिविशेषाप्रतीतावपि भास्वरस्य रूपस्य प्रतिभासनात् । न च नथेहेति । तन्न परोक्षे प्रत्यक्ष प्रवर्तत इति । अन्यथा परोक्षमेव तन्त्र स्यात्। न चेतरेतराश्रयत्वम्। यतः स्वकारणासाक्षात्कारि विज्ञानमुत्पाद्यमानं स्वविषयस्य प्रत्यक्षतां व्यवस्थापयति । तन्न परोक्षे प्रत्यक्षस्य प्रवृत्तिरिति । नाप्यनुमानस्य प्रत्यक्षे । न च मानान्तरमस्ति, सद्भावे वा विषयद्वैविध्यादित्यनर्थकमिति । अत्रोच्यते । प्रत्यक्ष हीदन्तया स्वविषयं परिबिन्दत् | Page #80 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्ती। यदेवं न भवति तत्सकलमेव परोक्षं व्यवस्थापयति । तथा परोक्षमप्यनिदन्तया स्वविषये प्रवर्तमानं ततो अन्यत्प्रत्यक्ष. मिति व्यवस्थापयति । न च परस्परमन्वयात् कस्य द्वयप्रतीतिरिति वाच्यम् । यस्मान ज्ञानमात्मनः सर्वथा भिवं किं त्वात्मैव कर्मक्षयोपगमादिन्द्रियद्वारेण लिङ्गद्वारेण वा स्पष्टास्पष्टतया वस्तु प्रतिपद्यत इति कथमन्वयः ?" तदेवं विषयद्वैविध्यं व्यवस्थाप्येदानीं तयोर्लक्षणमाह । दूरासन्नत्यादि । दूरं चासकं च ते आदिर्यस्य स्वच्छावरणघनावरणादेः स तथा, दूराममादिश्चासी भेदश्च तेन प्रतिभासन्ते । ज्ञानस्य स्पष्टास्पष्टत्वं यद्वस्तु करोति तत्प्रत्यक्षम् । तथा हि-प्रत्यक्ष प्रतिमासमानं दूरे घनावरणाछादितं चास्पष्टं, निकटे स्वछावरणवत्तं च स्पष्टम् । नैवं धूमात प्रतीयमानो बहिः । दुरावादिष्वप्येकरूपतयो प्रतिभासनात् । अत एवाह । तत्प्रत्यक्षं परोक्षं तु ततोऽन्यद्वस्तु कीर्तितम् । तनिमित्तं द्विधा मानन त्रिधा नेकधा ततः ॥२॥ पूर्वाचारिति । इह प्रामाण्यं यद्यनिमित्त स्यात् सर्वत्र भ. वेत् । न चार्थवत्वमन्तरेणान्यनिमित्त संभवति । न धन केन जानमात्रेण कस्यचित्प्रयोजनं हिताहितार्थ च। तदुक्तम् । अतो विषयवतया प्रामाण्यं व्याप्तं तदभावात्प्रत्यक्ष परोक्षाभ्यामन्यस्य न प्रमाण्यमत माह । तनिमित्तं द्विधा मानं न विधेति। विधेत्युपलक्षणं चतुर्थादेः । प्रयोगश्च यदर्थवा भवति, तमा प्रमाणम् । यथोमयाभिमतं मिथ्याजानम् । नास्ति च प्रत्यक्षपरोक्षव्यतिरिक्तस्य जानस्यार्थबस्वमिति । व्यापकानुपलब्धि. Page #81 -------------------------------------------------------------------------- ________________ प्रत्यक्षपरिच्छेदः। .. श्चाग्रे साधयिष्यते। तथा यद्यनिमित्तं तस्मिन् सति भवत्येव । यथान्त्यबीजादिसामग्रीनिमित्तोङ्कुरः । अस्ति चानुमानादौ प्रामाण्यव्यवहारनिमित्तम् । अन्यथा प्रत्यक्षेऽपि तद्व्यवहारो न स्यादन्य निमित्ताभावादत माह । नैवेति । तथा प्रमाणेतरसामाग्यस्थितेरन्यधियो गतः । प्रमाणान्तरसद्भावः प्रतिषेधोच्च कस्यचित् ॥ अयं हि तार्किकचकचूडामणिंम यश्चार्वाकोऽनुमानमहीकुर्वाणोऽप्युन्मादामावबुध्यते वराकः । तथा हि-प्रत्यक्षेणाशेषप्रत्यक्षव्यक्तिीरप्रतिपद्यमानोऽण्यवत्वेन तासां साकस्येन प्रामाण्यं व्यवस्थापयशानुमामव्यक्तीनां प्रत्यक्षेणानहणेऽपि प्रामाण्यनिमित्तामावेनाप्राययं व्यवस्थापयानुमानं प्रतिक्षिपन् कथं गोमतः । व्याहारादिलिङ्गाच्च प्रत्यक्ष परं प्रतिपद्य तदर्ष गावं रचयन् कथमनुमानं नाऽभ्युपैति ? । तथाऽनुमानप्रमाययं विनाउनुमानं न प्रमाणमिति स्ववचनमभ्युपगम्यानुमानप्रतिषेधं कुर्वाणः स्ववधसैव तिरस्क्रियते । परलोकादौ प्रत्यक्ष न प्रवर्तते, तेन च तदभावं करो. तीति महत्प्रमाणकौशलमस्य । प्रत्यक्षमिवत्तरभाव इतिचेत् । सा कि प्रत्यक्षा सती घराको तदसावं प्रत्येति, किं वा लिङ्गभूता? । न तावत् प्रत्यक्षा । न हि प्रत्यक्षभावः प्रत्य क्षम् । अन्यथा तदभाव एव न स्यात् । यदि लिङ्गभूता । सा किं तदभावाविनाभूता किं वा नेति? । यदि न, तदा कयमेकाम्तेन साधयेत । मचाविनामूना? । किं न्वनानुमानमिति ? । एवमेकत्वसंख्यां निरस्यानेकत्वसंख्यां निरस्यबाह । सादृश्य मित्यादि । | सादृश्यं चेत् प्रमेयं स्यात् वैलक्षण्यं न किं तथा। Page #82 -------------------------------------------------------------------------- ________________ 99 जैनवार्तिकवृत्ती। अर्थापत्तेन मानतवं नियमेन विना कृतम् । ३० यथा गौस्तथा गधयो यथा गवयस्तथा गौरित्युपमानम् । न तावद्गोगवयव्यक्तिविषयमस्य प्रामाण्यम् । तस्याः प्रत्य क्षेण प्रतिपन्नत्वात् । सादृश्य विषयमिति चेत् । महिषगवयवैलक्षपये मानान्तरं स्यात् । सादू श्याभावरूपत्वाद्वैलक्षण्यस्य । नेति चेत् । वैलक्षययभावरूपं सादृश्यं किं न भवति? । अपि च किमिदं | सादृश्यम् । न तावत्सामान्यम्। विजातीयस्य तस्याउनभ्युपगमात् । अथ धर्मसाधकत्वं सादृश्य, तत्संज्ञाकरणं चोपमान फलं तथा गवाभावे गवयोपालम्भेऽपि तथाविधधर्मोत्पत्तिरिति, तर्हि मृतमिदादानी भहसामान्यं, जीवितं सौगतसामान्यम्। सौगतस्थापि हि वाह दोहाद्यकार्य क्रियाकारित्वं सामान्यनिबन्धनं, तदर्चिमी गोव्यक्तिषु सामान्यमन्तरेणापि संजाकरणमुपपत्स्यत इति किं तत्कल्पनया?। यच्च धर्मसाधकत्त्व हिंसायामपि, तदलं पापकथयेति । एवं विधेन च कल्पितेनार्थ| नार्थतवे प्रमाणे यता न स्यात् । तमोपमानं विषयवत् ॥ तदेवमुपमानस्य प्रामाययं निरस्थापत्तनिरस्यका-अर्यापत्तेरिस्यादि । मह पूर्व सति नियमेनुमानत्वं प्रत्यपादि, दानी. मनियमे तस्याः प्रमाणत्वं चक्षुर्दृष्टान्तम प्रतिपादितं निराक्रि. यते । चक्षुषोऽपि हि रूपे एकसामग्यधीनतालक्षणोऽस्त्येव नियमः। अन्यथा यतः कुलरिषदन्यत्सव प्रतीयेत, न चैवमिति। नियमेन बिना कृतं-रहितं नार्थापत्तेः प्रमाणत्वमिति । मत एवास्याः पदकपनमसत् । तपा हि-हस्तस्फीतादेवी हशक्तिमानकार्यानुमानाम पिद्यते । न च शकिः का चिदस्ति । दाहखखपमेव हिमन्त्रादिना तिरस्क्रियते। अन्यथा किं तस्य रूपं स्यात् ।। ता प्रत्यक्षपूर्षिकापत्तिः । ना: Page #83 -------------------------------------------------------------------------- ________________ - ७८ प्रत्यक्षपरिच्छेदः । प्यनुमानपूर्विका । तथाहि—देशान्तरप्राप्तरादित्यगत्यनुमाने तद्गमनशक्तिप्रतीतिरूपा तवापि न का चिच्छक्तिः ॥ यदि वा समर्थकारणानुमानं यदिति । तथा शब्दपूर्विका, पीना देवदत्तो दिवा न भुझे इति दिवा भोजन निषेधः शब्दादेवेत्यन न्तरं रात्रौ भोजनप्रतीतिरपत्तिरिति ॥ सापि कारणानुमानाम मिद्यत इति । तथा गोगवययोः सादृश्यमुपमानात् प्रतीत्य तच्छन्दवाच्यता शक्तिमपल्या प्रत्येतीति, सापि श. क्त्यभावान किंचिदिति । तथा शब्दवाध्य मेवेत्येतद्वाचकशक्ति. मर्यापल्या प्रतिपाद्य शब्दनित्यत्वमपत्या प्रत्येतीति साऽपि प्रथमापत्तिनिरासेनैव निरस्ता । तथा जीवति देवदत्तो गृहे नास्तीति बहिस्तदस्तित्वमभावपूर्विकयाऽर्थापत्त्या प्रत्येति, तत्रापि देवदत्तजीवनं येन प्रमाणेन जातं तेनैव बहिरस्तिस्वमपि । किमर्यापत्या ?। तनापत्तिरपि प्रमाणमिति। इदानीमभावप्रमाणं निरसितुं तत्पूर्वपतमुत्थापयकाह। प्रमाणपञ्चकेत्यादि । प्रमाणपञ्चकाभावे भावो भावेन गम्यते । नानास्तीति यता ज्ञानं नाध्यक्षाभिन्नगोचरम् २ तथा हि-न तावत् प्रत्यक्षेणा भावो गम्यते। इन्द्रिय सनिकर्षा मावेपि हि यद्युत्पद्येत तत्प्रत्यक्षम् । साभावेऽप्युत्पखेत । नैवाभावे मोऽस्ति । तदुक्तम् ॥ न तापदिद्रियेणैषा नास्तीत्युत्पाद्यते मतिः ॥ भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि॥ प्रत्यक्षनिषेधेनानुमानमपि तत्र निषिद्धम् । तत्पूर्वकत्वादस्य । न धप्रतिबद्ध लिङ्गं कस्यचिद्गमकं, प्रत्यक्षस्य पतद्ग्रहण. निषेधात् कथमभावेन कस्यचिलिङ्गस्य प्रतिबन्शवगमः। Page #84 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ। अनुमानेन ग्रहणेऽनवस्था, सैवं न भवेद्यदि मूलभूतं तद्ग्राहक क्वचिदुपेयते ॥ नापि सामान्यतो दृष्टालिङ्गात्तदवगतिः ॥ कार्यदेलिङ्गस्याभावात्, अनुपपद्यमानस्य चाभावाद_पत्तिरिति नानाप्यागमस्तत्र प्रतिपादकः । तस्य लौकिकवैदिकभेदेन द्विधा स्थितत्वात् । लौकिकस्य प्रत्यक्षानुमाननिषेधेन निषेधः, वैदिकस्याप्यनुष्ठे यविषयप्रतिपादकस्य न तत्प्रतिपादने व्या. पारः । यदपि वैदिकं वचाउसद्वादमग्र पासीदित्यादि । तद वादत्वन स्वरूपप्रतिपादकं न भवति इति व्याख्यातम् । नाऽप्युपमानस्याऽभावो विषयः । तस्य द्विविधस्यापि प्रमेयान्तरप्रतिपादनात,। एतच्च तत्प्रत्यक्षनिषेधेनाऽनुमानमभ्युपगम्योक्तं न तु तत्प्रतिपत्तेः किञ्चिलिङ्गमस्ति । न तावद्भावः । तेन मह पूर्व क्वचिदप्यदृष्टत्वात् । दर्शनेपि व्यभिचारसम्भवात्,। यत्र यदभावो गृहीतस्तत्र तद्धावस्यापि क्वचिद्ग्रहणात् । अयभिचारे वातयोर्यस्मादेव व्याप्तिग्राहकात प्रमाणातदवगमस्तदेव प्रमेयप्रतिपत्ती निमित्त भविष्यतीति किं भावाख्येन लिङ्गेन ? । एतेन तत्प्रत्तिपत्तिरप्यभावलिङ्गत्वेन निराकृता। नाप्यनुपड धेः प्रतिषिध्यमानवस्त्वग्रहणस्वभावाया लिङ्गता। तस्याः स्वरूपानिश्चयात् । न तावत् प्रतिषिध्यमानवस्तूपलब्धिप्रतिषेधोउनुपलब्धिः। तस्या प्रभावत्वेन ग्रहणासम्मेवे लिङ्गत्वानुपपत। न च तथाविधेनान्येन लिङ्गेन तद्ग्रहणम् । अनवस्थाप्रसङ्गात् । न चागृहीताया लिङ्गता । भवतु वा तस्याग्रहणं, तथाऽपि स्वसाध्येन संम्बन्धग्रहणं पूर्व वक्तव्यम् । न हि पक्षधर्मत्वनिश्च यमात्रादनुमेयप्रतिपत्तिः । सम्बन्धग्रहणाभ्युपगमे वा तत्र प्रमाणं वक्तव्यम्। न तावत् सैव प्रमाणम् । तद्व्यतिरिक्तनान्येन तयाः सम्बन्धग्रहणाभ्युपगमात् । न हि धूमान्योः प्रतिष Page #85 -------------------------------------------------------------------------- ________________ प्रत्यक्ष परिच्छेदः । न्धग्रहणकाले धूमेन प्रतिबन्धग्रहः । प्रमाणान्तरसद्भावे तदेवाऽ भावस्यानुमेयस्य प्रतिपादकमस्तु किमनुपलब्ध्या ? | अनवस्था च तया प्रतिबन्धग्रहणे ग्रन्थकारैर्दर्शिता । तनोपलब्धिः प्रतिषेधो ऽनुपलब्धिर्लिंगताप्यन्योपलब्धिः । विकल्पानुपपत्तेः । तस्या लिंगत्वे तद्गम्यं वस्तु वा स्यात् प्रतिषिध्य मानवस्त्वभावो वासद्व्यवहारी वा ? । न तावद्वस्तु । तस्य प्रमेयत्वेऽपि अनुपलब्ध्यारव्यलिङ्गागम्यत्वात् । नापि वस्त्वभावः । तस्य तया सह पूर्वोक्तन न्यायेन प्रतिबन्धग्रहणासम्भवात् । श्रसद्व्यवहारश्चेत् । एतदुक्तं भवति । यद्यपि परमते भूतलोपला उर्घटाभावं प्रति पूर्वोक्तेन क्रमेण लिङ्गता, तथापि तस्या । तद्रूपत्वं प्रतिषेदुमशक्यं त्वया । यतः पदार्थान्तरोपलब्धिस्वभावा सा च स्वसंवेदनप्रत्यक्षमिद्धा । प्रमेयमपि तस्या न वस्त्वतरं नापि वस्तुप्रतिषेधः । तस्य गृह्यमाणवस्तुव्यतिरेकेण सत्वात् । अत एव तेन सह प्रतिबन्धग्रहणं मृग्यम् । सद्व्यवहारस्तु तयसाध्यते, स च तस्मान्निमित्तात्पूर्वमसत्त्वप्रवृत्तैनं प्रवश्यते । किं तर्हि क्रियते समयस्मरणमात्रं तथा । तथा चोक्तम् । स्मर्यते समयः परम् । अयमर्थः । शशविषाणादावसत्वव्यवहारभवतोऽस्मानिमित्तान्नान्यत्किंचित्पर्व प्रवृत्तम् । न च तेषु कश्चिदपि सद्व्यहारं करोति । न चोक्तनिमि 'तव्यतिरिक्तस्य निमित्तान्तरस्य सम्भवो यथा तदसंभव:, तथा वादन्याये निर्णीतमिति नेहोच्यते । ग्रन्थगैारवयात् । श्रते। स्तन्मात्रनिबन्धनोऽसद्व्यावहारस्तया साध्यते । ननु ज्ञानाभिधा नस्वभावोऽसद्यवहारोऽभिप्रेतः स चानुपलब्धेः पूर्वोक्तायाः साध्यमुक्तः, सा च स्वभावहेतावन्तर्भाविता, तस्यास्तस्मादर्थान्तरत्वे कथमन्तर्भावः । नैष दोषः । नात्र तया स साध्यते । तस्य निबन्धनं ८० 4 Page #86 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्ती | , पुरुषेच्छ्रायत्तत्वात् । किं तु तन्निमित्तप्रदर्शनेल नैमित्तिकस्य व्यवहारयोग्यत्वस्य प्रदर्शनं विवक्षितं एवं विषयदर्शनेन वि यी प्रदर्श्यत इति यत्राभिधानं तत्राप्ययमेवाभिप्रायः । तथान्यत्रेोक्तम् । ८१ हेतुना यः समग्रेण कार्योत्पादाऽनुमीयते । अर्थान्तरानपेक्षत्वात् स स्वभावोऽनुवर्णितः ॥ १ ॥ यथैतस्य स्वभावहेतुता तद्वदुक्तोऽपि हेतौ । यस उत्पादशउदेनात्र श्लेाके न कार्योश्वतिरभिधीयते । तस्याः सामग्रीतोऽर्थान्तरत्वेन स्वभावत्वायोगात् । किंतूत्पद्यतेऽस्मादित्युपादः । समग्राणां योग्यतैवमुक्ता । तत्स्थितमनुपलब्धेः स्वभावहेतावन्तर्भावः । तत्र यथा शशविषाणादौ तस्मानिमित्तादव्यहारं करोति, तथा चक्रमूर्द्धन्यपि मूढो घटस्य कार्यते । यत एवमुच्यते तस्य न भवता तत्र निमित्तान्तरनसद्व्यवहारे मृग्यम् । तस्य विकल्पस्यात्रापि सद्भावात्किमिति भवांस्तत्र प्रवर्त्तयति ? | तस्मादनुपलब्धे लिंङ्गादसद्व्यवहारे प्रवृत्तौ कथमिदमुक्त जिङ्गाभावानाभावस्यानुमेयतेति ? । नन्वेवं सुतरां तस्यानुमेयं नास्ति । यतेा यद्यलिङ्गत्व ेन विवक्षितं तत्तन प्रतिपादयति । यच्च तस्मात्प्रतीयते सेोऽभावो न भवति । योग्यताया भावरूपत्वात् । तस्मात्कथमनुपलचे शिंका सत्प्रतिपत्तिरित्युच्यते ? किं च किमिति प्रभाव एव पूर्वोक्कालिङ्गात् प्रमाणान्तराद्वा नावसीयते । किमंत्रोच्यते ? । तस्य भावष्यतिरेकेणा सत्वात्, तथा ऽन्याभावे लिङ्गात् प्रमाणान्तराद्वाऽवसीयमानो न स्वतन्त्रतया प्रतीयते, किं तु देशादिविशेषणत्वेनैव प्रतिपत्तिः । अत्रेदानीमस्य चाभावः । न चाभावस्य देशकालाभ्यां सह विशेषणविशेष्यभावौ स्तः । प्रतिषेधरूपत्वेनानुपकार्योपकारक स्वभावत्वात् 1 Page #87 -------------------------------------------------------------------------- ________________ प्रत्यक्षपरिच्छेदः। नापि भावसंबन्धिता तस्य युक्ता । तयोभित्रकालत्वात । यदा घटाख्यो भावो न तदा तदभावः । यदा तु तस्यासत्वं न तदा घटोस्तीति कथं तस्य तत्संबन्धिता ? । न च स्वत त्रस्य प्रतिपत्तिरत्रैवमुच्यते घटो नास्तीति तयोः समानाधिकरणप्रत्ययविषता, तत्कथं नीलोत्पलादिवत्तयोः संबन्धाभावः अस्त्ययं प्रत्ययः, स तु मंबन्धं विना भवन्मिथ्यात्वेन व्याख्यातृभियवस्थापितः । यतो न प्रतिभासनिबन्धनं सत्त्वम् । तन्निबन्धनत्वे तस्य नेदानों किञ्चिद्भवेत् । प्रतिभासस्यास. स्वेऽपि सत्ववदुपजायमानत्वात् । तस्माद् घटस्यामा इति प्रत्ययो मिथ्या । विशेषणविशेष्यभावश्च संबन्धस्तयोरस्तीति न तस्य संबन्धपूर्वकत्वेन स्थितत्त्वात् कथमत्र तद्भाव: । अन्यथा पुरुषेच्छायत्तयोविपर्ययो न स्यात् । दृश्यते च तदिच्छया विप. र्ययः । कदाचिद्विशेषणत्वेऽपि व्यवस्थितं पूर्व पश्चाविशेष्यस्वेन विवशत्येवं विशेष्येऽपि दृष्टव्यम् । उभयोरुभयरूप. त्वाददोष इति चेत् । तदनन्तरयोरसंबन्धप्रसङ्गात् । न विशेष्यस्य विशेषणेन संबन्धो, नापि विशेषणस्य तथाविधः । नापि चोभयोचिरूपत्वे सर्वदा तयोईिरूपा प्रतिपत्तिर्भवेत् । न चैतदृष्टम् । तस्मान्न घटस्थामाव इति तयोर्विशेषणविशेष्यभावो मा भूत् । असौ विरोधस्तु तयोरस्तीत्येवमभिधानमेतदसत् । तस्मिन् मति सबन्धित्वेन प्रतिभासो न स्थादपि तु विरुद्धत्वेन । मुद्गरादिवत् विरोधोऽप्यवस्थाप्यमान एवं व्यवतिष्ठते । याभावे मति भावो न स्यात् । प्रकाश इव तमः । न त्वेवमत्रास्ति । न हि घटे विद्यमाने कुतश्चित् स्वस्मानिमित्तादनावो भवन् मावं विरुद्ध । प्रकाशवदेव । किं तु स्वस्मान्मुद्गरादेर्विरोधिनः प्रत्ययात् स्वयमेव Page #88 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ। न भवति । न च तथाऽभवन्नभावेन विरोधमपेक्षते । तस्यान्य विरोधिजन्यत्वात्, । अथोच्यते । यथा मुद्गरापेक्षयासी घटो न भवति, तथा संबन्धाभावापेक्षया न भविष्यतीति किमत्रानुपाम्? । नन्वेतदेव, यत्तयोरसमानकालत्वम् । समानकालत्वे हि तयोर्विरोधाविरोऔ चिन्त्येते । नन्वेवमेवापि च मुद्रा. दिवत्तस्य विरोधकत्त्वाभ्युपगमेऽनवस्थाप्रसक्तिः । यथा मुद्गरो घटस्थामावजनकत्वात्तद्विरोधी, एवमभावोऽप्यमावान्तरजनकत्वेन। न च तदप्येवामित्यनवस्था। न वा किञ्चित्करादेरुत्पन्नस्य पदार्थान्तरस्य तथात्वव्यपदेशः । तन्न भावामावयोर्विरोधोऽपि संबन्धः । किं च तस्य शास्त्रे कार्यकारणभावत्वेन स्थापितत्वा. मुद्गराद्यपेक्षा, तस्याऽसमर्थतरासमर्थतमेत्यादि । न तु तस्य तदपेक्षया निवृत्तिः । स्वयमेवैकक्षणस्थायित्वेन स्वहेतोरूपप. सत्याना मुद्राद्यपेक्ष्यसो निवर्तते । स्वयमेव निवृत्तत्वात् । अ. न्यथा तन्निवृत्त्ययोगात । तस्मान भावाभायोः कश्चित् संबन्धः। तदमावा तस्य प्रतिपत्तिः । न हि भाववदभावो देशाद्यनपेक्षः स्वतन्त्रः प्रत्ययविषयो यस्मात्तस्य प्रतिपत्तिः, न हि भावपदस्ति । कञ्चिनिमित्तमात्रम् । तत्र प्रमाणगोचरः । यच्च प्रतीयते देशाद्यपेक्षं तन्निरूप्यमाणं न तत्वतोऽस्तीति कथमभावः प्रमेयः स्यात् ? । तद्भाव एवैकदास्ति । पश्चात्स एक न । नतु तस्यपश्चा. दभावः । इतश्च तस्य निरूप्यमाणं तत्वमस्ति । यतोऽसौ सवनधर्मा भवेदन्यथा वा? । पूर्वस्मिन् पक्षे वस्तुन्येवाभाव इति नाम कृतं स्यात् । उत्तरस्मिन्नपि सर्वपदार्थानामसरवप्रसङ्गः । सत्त्वाभ्युपगमेन तस्यानित्यताद्यभावादवश्यंभाविनी नित्यता । ततश्च विरोधिनः सर्वदा सविधानादावो जगति नाममात्रेणाप्युच्छिद्येत । अपि च तस्यैकमावसंबन्धिता भवेत्, Page #89 -------------------------------------------------------------------------- ________________ प्रत्यक्ष परिच्छेदः । सर्व संबन्धिता वा? | पूर्वस्मिन् पक्षे विशेषो वक्तव्यो येन तस्यैवासौ नान्यस्येति + । तनिवृत्तिस्वभावत्वादेवं भविष्यतीत्यपास्तम् । अकिञ्चित्करत्वेन तस्याः । यथा ह्यौ तत्राकिञ्चिकार्यपि तस्य निवृत्तिस्तथा त्रैलोक्यस्यापि किमिति न भवति । सम्नेक भाव संबन्धिनामपि सर्वसंबन्धिता । एकस्य विनाशोत्पादे वा सर्वस्य विनाशोत्पादप्रसङ्गात् । न चैवमस्ति । तन्नाभावस्य केनचित् संबन्ध: । तस्मात् कल्पनामात्रदर्शित एवाभावो न read: कश्चिदस्तीति स्थितम् । अत्राहुः । एवमभावनिराकरणे पर्युदासस्यैको न अर्थ: स्यात् तत्र च द्वयो गतिः । वस्त्वन्तरस्य सत्ताऽन्यस्याभावः । पदार्थान्तरत्वेन वा भावविलक्षणस्याभ्युपनतस्योत्तरस्मिन् पक्षे प्रसज्यप्रतिषेधे यो दोष उक्तः, सोऽत्राप्यपरिहार्यः । न हि पदार्थान्तरोत्पत्तौ स्वरूपेणाप्रच्युतस्य भावस्य पूर्ववदुपलठध्याद्यकरणम् । निवृत्तौ वा स्वयमेव तस्य निवृत्त व पदार्थान्तरोत्पत्या किञ्चित्ततोऽन्यतरः पक्षः । नापि पूर्वत्र स एव भावोऽन्यापेक्षयाऽभावस्तमश्च घटस्य प्रध्वंसः कपाउसत्ता । यदा च कुतश्चिनिमित्तात्तेषां प्रध्वंसस्तदा गत्यन्तराभावाट्टस्याभावे प्रतिषिद्ध सत्तया भाव्यम् । न चैतदृष्टम् । किं च यथा कपालानां सत्ता घटस्याकिञ्चित्कार्यः प्रध्वंसस्तथा त्रैलोक्यस्यापि वा प्रसज्येत । ततश्चैकविनाशे सर्व विनाश:, एकोत्पादे च सर्वोत्पाद: । तथा हि दभः प्रागभावः क्षीरमात्रम् । तनिवृत्या तस्योत्पादात् । यथा च प्रागभावठपावृत्त दउत्पत्तिरेवं पदार्थान्तरस्यापि । तस्यैवासौ प्रागभावः प्रध्वंसो वा । तेन न पूर्वोक्तो दोषः । प्रत्रोक्तम् । तेन सह संबन्धे विशेमहेतुभावः तत्प्रसज्यप्रतिषेधे पर्युदासरूपस्याभावाख्यस्य प्रमेयस्याभावात् कथं तत्प्रतिपत्तिः 1 कुतश्चिलिङ्गाद् Page #90 -------------------------------------------------------------------------- ________________ जैनधार्तिकवृत्ती। ८५ दृश्यते । तत्रैवमभावे ग्रन्यकारैः पदार्थसंकाराख्यो दोषः प्रतिपादितः । क्षीरे दधिभवेदेवमित्यादिना। परात्मनाऽसत्त्वाभ्युपगमे पूर्वोक्तमसामञ्जस्यं प्रतिपादितम् । अथ ब्रूयात् स्थादयं दोषः । यदि स एव भावः पररूपेणासन्न भवेत् किंतु पररूपेणासत्त्वं धर्मिणो धर्मस्तदा च द्वघात्मकः पदार्थोऽभ्युपगता भवति । तदुक्तम् । स्वरूपपररूपाभ्यां नित्यं सदसदात्मके । . वस्तुनि ज्ञायते किञ्चिद्रूपं कैश्चित् कदाचन ॥ न च तयोक्षिामावलक्षणयोरंशयारनेन प्रकारेणाभेद उक्तः । येनायं दोषः स्यात् । किंतु कथं चिद्धदस्याभ्युपगमादुक्तम् । धर्म यो द इष्टो हि धर्मदेऽपि नः स्थिते। अथोक्तम् । एकात्तिको भेदस्तु तयोः कथञ्चिद्वाभेदस्तावदिष्टः । तथा सति मावस्य' घटाख्य स्यामावां. शेऽपि तेन पदार्थान्तरात्पटाख्या यथासंकीर्णता, एवं भावाश्रयैरपि । ततश्च पटादिभावांशादापि तेनासंकीर्णनाभावान्तरेण भाव्यम् । तस्मादप्यसंकीर्णत्वाभ्युपगमेग्नवस्था प्रदर्शितैष । तन्नाभावांशाभ्युपगमेनापि पदार्यान्तरत्वात् पदा. र्थान्तरस्य व्यावृत्तेर्वस्त्वसंकरसिद्धिः । किं तु स्वहेतुतः समुपजायमानामावाः परस्परासंकीर्णस्वभावा एवोपजायन्ते । अन्य था पूर्वोक्तदोषप्रसङ्गः। तदुक्तम् । सर्वे भावाः स्वस्वभावस्थितयो नात्मानं परेण मिश्रयन्ति । तन्नास्तीति व्यवहारमात्रम् । न त्वभावो नाम तज्ज्ञानगम्यःकश्चि द्विद्यते।भाव एवैकदास्त्यन्यदा स एवन, नतु तस्याभावः । यतो भावैकपरमार्था भावाः । स्वरूपे, पररूपेण तु न सन्तो नाप्यसतः । तथाभ्युपगमे पूर्वोक्तदोषानि - Page #91 -------------------------------------------------------------------------- ________________ දි प्रत्यक्ष परिच्छेदः । वृत्तिः | तस्थितमनुपलब्धेः सविशेषणाया असद्व्यवहारयेोग्यत्वं प्रति लिङ्गता । नन्वनुपलब्धेः किं विशेषणं, येनैवमुच्यते । किमत्र प्रष्टव्यम् । निषिध्यमानस्य दृश्यत्वम् ? । तन्न । तदानीमयं न दृश्य ते कथं तथा व्यपदिश्यते ? । अदृश्यमानोऽपि दर्शनयोभ्यश्चेत् । तद्योग्यत्वं दर्शनाभावात् कथमवनमात्रोक्तं व्याख्यातृभिर्दृश्यत्वं समारोपितं तत्र न तु वास्तवम् । अतः समारोपितदृश्यत्वाभिप्रायेणानुपलब्धेः पूर्वोक्त विशेषणम् । एनञ्च पूर्वावगतस्य घटस्य शशविषाणस्य वानवगतस्य द्वयोरपि तुल्यम् । कचित्प्रतिषेचे तत्स्थितं यथे क्तं विशेषणतयाऽनुपलठधेव्र्यवहारयेोग्यतास्वभावः प्रमेयम् । ननु भावव्यतिरिक्तोऽभावः । . अत्राहुः । सर्वज्ञस्य ज्ञानद्वयं समुपजायत इदमस्तिइदं नास्तीति । तयोश्च विभिन्नविषयावभासित्वाद्वैलक्षण्यं प्रभम् । एकस्य भावविषयत्वादपरस्याभावविषयत्वात् । तत्रैतत्स्यात् । द्वयोर्मध्ये कतरद्भावप्रतिभास्यन्यदभावस्य । न तु स्फुटे प्रतिभासेत् कुतस्त्यः शंगये। बाहु प्रतिभासोत्वादादेव । भावे हि सामर्थ्यलक्षणः शास्त्रे गीयते, तद्धिलक्षणे, । न चामावेन भवितव्यम् । अन्यथा तपेानं स्यात् स्वरूपाभेदाद् वैलक्षण्यम् । तस्मात्तस्यासमर्थत्वेनैव भवितव्यम् । असामर्थ्याच्च कुतः प्रतिभा सः ?। सामर्थ्ये चाभावस्यैवाभाव इति नामकरणम् । न च तन्त्रिबन्धनमर्थतथात्वम् | तद्भाव एव वस्त्वन्तरासंसृष्टतयेोपलभ्यमान: पूर्वोक्तज्ञानद्वयं जनयति । श्रत इदमभावज्ञानं भावग्राहिप्रमाणसामर्थ्यादुत्पत्नं न प्रमाणन्तरम् । अत्रोच्यते । भाव सामर्थ्यादस्या त्वादेऽस्तीत्येवमुत्पत्तिः स्यान्न तु नास्तीति । जनकस्य भावैकस्वभावत्वात् । यथानुमवं च विकल्पेनेोत्पत्तव्यं न त्वन्यथा वि. कल्पः । तत्रैौ तद्भवेत् । अन्यापेक्षया जनकस्य प्रतिषेधरूपताऽप्य : Page #92 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ । स्तोत्यते।ऽयमदोषः । नैतच्चारु तस्याभयरूपत्वे पूर्वोक्तदोषानुवृत्तेः । एतच्च भवद्भिरेवेोपगतम् । स्वरूपेण तु न सन्नसन्निति वदद्भिस्तद्विधिस्वभावत्वादस्तीति विकल्पं जनयेत् न प्रतिषेधविकल्पम् । अतद्रूपत्वात् । अस्ति च प्रतिषेधविकल्पो भवतां मते स्वसंवेदन प्रत्यक्ष मिदुः । स च विषयभेदात् प्रमाणान्तरम् । ननु प्रतिषेवविकल्पस्याभावविषयत्वं तस्याऽजनकत्वेन प्रतिक्षिप्तम् । 1 अत्र केचिदाहुः । भावेऽयं नियमो जनकस्य प्रतिभासोऽ भावस्वजनकोऽपि स्फुष्टप्रतिभासोत्पत्तेः प्रतिभासत इति कमुवालभेमहि । न च प्रतिभामापलापो युक्तः । श्रपि च भावेऽव्ययं न नियमः । जनकस्यैव भावस्य प्रतिभासो यः प्रतिभासे प्रतिभाति ग्राह्याकारो वर्तमानावछिन्नः, तस्य प्रतिभासमामकालत्वेन जनकत्वं यस्य जनकता तस्यासीतत्वात् । तन्न प्रतिभासः । तत्रैतद्भवेत् । जनकस्य न साक्षात्प्रतिभासः किं तु स्वारजनमेव तस्य ग्राहकत्वं न तु प्रतिभासमानकालत्वेन तदभावस्य सामर्थ्यं तथाविधं ग्राहकत्वेन संभवति । अत्र वदन्ति । कथमसौ प्रतिभासमानकाल छाकारोऽनुपकारकस्वत्र प्रतिभाति । न चान्यस्योपकारकत्व उन्यप्रतिभासः । अतिप्रसङ्गात् । एकसामग्रयधीनत्वं नातिप्रसङ्ग निवारणं प्र. तिक्षिप्तम् । किञ्चोपकार्या भावाज्जनकस्य भावस्य ग्राह्यत्वेन परिकल्पितस्योपकारकत्वमनुपपन्नम् । ค 'च ज्ञानप्र तिमास्याकार उपकार्यः । तस्य स तत्वतोऽसत्वेनाभ्युपगमात् । अतः कथंभावस्यापकारकत्वम् ? । मा भूत् ज्ञानाकारस्योपकार्यता । ज्ञानं तु परमार्थं सद्विद्यते तदपेक्षयोपकारकत्वं भविष्यति । एतदपि सज्ञान प्रतिभासिन श्राकारस्या परमार्थमत्वे तदव्यतिरेकज्ञानस्याप्य सत्वप्रसङ्गस्तस्य बोधरू Page #93 -------------------------------------------------------------------------- ________________ प्रत्यक्षपरिच्छेदः। पता । कः पुनस्तद्पता, यो दोषः ? । न कश्चित्तदसत्वव्य. तिरेकेण । यथा हि ग्राहकाकारे वृत्तिविकल्पादिबाधकं प्रमाण प्रवृत्तमसत्व प्रतिपादयति । तथ तद्व्यतिरिक्त स्थापि बोधा. कारस्यासत्वमावेदयेत् तदकार्यकारणभूत एव ग्राह्यत्वेनाभिमतो भाव: प्रतिभाति, तद्वदमाधोऽपि। नन्वेवमजनक स्यामावस्य प्रतिभास्यत्वे सर्वदाऽभावप्रतीतिः स्यात् । स्यादयं दोषो यदितद्ग्रहकप्रमाणोपपत्तौ निमित्त सर्वदा स्यात् । किं पुनस्तद्यत्सर्वदा न भवति ? । प्रतिषिध्यमानं पदार्थस्मरणं भावोपलम्भश्च । अतः प्रमाणोपपत्तिनिमित्तान्वयव्यतिरेकानुविधानात् कादाचित्कत्वममावग्राहिणो न त्वमावस्य । जनकत्वात्तस्य सदैव भावात् । तत्प्रमाणान्तरमभावः । एवं केचिदाहुः । अन्ये ब्रुवते । प्रभावस्य प्रतिभासजनकत्वं किमक्षणिकत्वान्नेष्यते, आहोस्थित प्रतिमासजनकत्व न मावाद्वैलक्षण्यं न स्यादित्यु. ज्यते । । यदि पूर्वः पक्षस्तदेतत् प्रतिभासमाधास्यते । क्षणभङ्गभङ्ग यथा भावस्याकिञ्चित्करस्य सहकार्यपेक्षस्य कार्यजनकत्वं, तथाभावस्यापीति वक्ष्यते । अथ द्वितीयः । सोऽपि न युक्तः। न हि जन्यत्व जनकत्वादै लक्षण्यानुपपत्तिः । एवं ह्यवैलक्षण्ये जगति न किंचित्कुतश्चिद्विलक्षणं भवेत् । पूर्वोक्तस्य निमित्तद्वयस्य सम्भवात् । अथ तस्मिन् सत्यपि हेतुभेदात्प्रतिभामते, भेदाच्च भावानां विलक्षणता तद्वदभावेऽपि स्यात् । अथोच्यते । सर्वसामोपाख्याविरहलक्षणमसत्वं तदेव चाभावोऽतः कथं तस्य जनकत्वम् ? । न सामर्थ्यलक्षणं सत्वम् । तस्य क्षणमङ्गभङ्गे निषेत्स्यमानत्वात् । तदभावस्य प्रतिभासाजनकत्वादप्रमेयत्वमयुक्तम् । अथ न पूर्वोक्त न निमित्तेन तस्याप्रमेयता, किं तु भावाव्यतिरिक्तस्य तस्यासंभवात् । एवमुच्यते । एतदसद् पाद्र | Page #94 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ । सस्य कथं भेदः ? किमत्र प्रष्टव्यम् ? । भिन्नप्रत्ययविषयत्वात्तस्य । तस्माद्भेदेऽत्राप्यस्तीति प्रत्ययप्रतिभासः स्यात् । तदसत् । तस्मिन् वाऽसति कथं विलक्षणः प्रत्ययस्तत्रैतस्यान्न प्रतिभास्यभेदान्नास्तीति प्रत्ययस्य पूर्वस्माद्वे लक्षणयं कि तु सामग्रीभेदात् । नन्वेकोपलम्भानुभवाध्यवसाययोरुत्पादे कथं सामग्रीभेदः । नैष दोषः । प्रतिषिध्यमानस्मरणस्य नास्तीति प्रत्यये पूर्वस्मादाधिक्याच तु तस्यैव कथमुत्पत्तिः । न प्रतिबद्धपदार्थदर्शनेऽभ्यस्य - स्मरणम् । प्रतिप्रसङ्गादेकज्ञानसंसर्गः प्रतिबन्ध इति चेत् । वक्तव्यं तर्हि कोऽयमेकतानसंसर्गः । पूर्व द्वयेाः सह प्रतितास्यतेति चेत् तर्हि तयोर्यत्र न दृष्टस्तस्य तत्रादृश्यमानस्य प्रतिषेधो न स्यात् । प्रतिषिध्यमानस्मरण निमित्ताभावा द्योग्यतेति चेत् । साऽपि न युक्ता । दर्शनं विना कार्यानुमेयत्वाचख्याः । यदि ब्रूयान्न येाग्यता पूर्वोक्ताऽस्माभिर्भ रयते किंतु यदि प्रतिषिध्यमानं वस्तु तत्र संनिहितं भवेत्, तदा भूतलमिव द्रष्टुं शक्यं स्यात् । इयं येाग्यतैकज्ञानसंसर्गलक्षणा । श्रस्यामपि येोग्यतायां नैकस्यैव प्रतिभासेा भवेत् किं तु यावत्तत्र सन्निहितं द्रष्टुं शक्यं तस्य स्मरणे सति प्रतिषेधप्रतिभासः स्यात् । न चैतदस्ति । | कस्यचिदेव प्रतिभासात् । तत्र प्रतिषेधविकष्टात्पत्तौ प्रतिषिध्यमानस्मरणं पूर्वस्मात्सामग्रधन्तरम् । तन्नास्तीति विकल्पो न भवेत् । एकनिमित्ते ।त्पन्नयेवैिलक्षण्याभावात् । भवतु वा तदुत्वत्सी सामग्ग्रन्तरं तथापि नोपायभेदात् विकल्पयेोर्भेदः, किं तु प्रतिभासस्य भेदात् । प्रत्यक्षानुमानयेोरिव । तदुक्तम् । E प्रामाण्यं वस्तुविषयं द्वयेारभिदां जगौ । प्रतिमाभस्य भिन्नत्वादेकस्मिंस्तदद्यागतः ॥ १ ॥ युक्त' चैतत् । श्रन्यथा नास्तीतिप्रत्ययेऽप्रतिपत्तिरेव १२ Page #95 -------------------------------------------------------------------------- ________________ अनुमानपरिच्छेदः। स्यात् । ततः प्रतिभास्यं तावदसत्वान प्रतिमासेपि वक्ष्य. माणात् स्वसंवदननिषेधान्नैव । न च वस्त्वन्तरमस्ति । अतो नारत्तीति विकल्पोत्पादानुत्पादयोः प्रतिभासामापातुल्यता प्रसक्ता । अथ भेदानुमानस्य प्रतिमासस्य संभवात्प्रत्यक्षानुमानयाविषयभेदाढ़ेदेोऽस्ति । प्रमाणत्वात् नास्तीति विकल्पस्य पुनर्न प्रतिभास्योऽस्ति । नापि प्रमाणत्वम्।अतस्तत्तुल्यता तस्य न युक्ता । नन्वनुमानेऽपि नैव प्रतिभास्यं वस्त्व स्ति । श्रारोपितस्य तद्विषयत्वे नाभ्युपगमात् । तच्च नास्तीति विकल्पेऽपि न दण्डधारितम् । यथा युक्तिवाधितत्वेऽपि तद्विषयस्याभ्युपगमस्तथा नास्तीति विकल्पविषयस्यापि तत्प्रामाण्यमप्यस्तीति विकल्पवन्नास्तीति विकल्पस्य प्रापकत्वान्न वार्यते। ननु न विधिकल्पस्य तत्र प्रामाण्यं किन्तु दर्शनमेव स्वाकारार्पणात्तद पतामापन्नं वस्तु प्रापयत् प्रमाणम् ।प्रतिषेधविकल्पेऽपि दर्शनस्यैवंरूपता किमिति न कथ्यते। श्रथ विधिविकल्पस्य पारम्पर्येण विषयो नीलादिः स प्राप्यते । प्रतिषेधविकल्पस्य तु यो विषयस्तस्य न कथञ्चित्प्राप्तिरिति तदाकारतामापन्नं दर्शनेन तत्र प्रमाणं, कथं न प्राप्तिर्यता नीलं प्राप्यमाणं सत्प्रत्येत्याविनाभूतपीताद्यसंसृष्टम् । प्राप्यं तु न शुद्धम् । तस्याश्च पदार्थव्य. वस्थानिबन्धनायाः प्रच्युतेः कथञ्चित्प्राप्तिरस्तीति कथं न तत्र दर्शनं प्रमाणम् ? । तदनभ्युपगमे च पदार्थव्यवस्था नास्तीत्युक्त तैर्लाक्षणिकविरोध प्रदर्शयद्भिः । कल्पितायास्तस्याः सर्वाभ्युपगमाददोष इति वेदे तन्नातिश्रुभाषितनमकाल्पनिकवस्तु व्यवस्थापकत्वं कल्पितत्वं च ॥ अथोच्येत । तस्याः प्रापकत्वेऽपि कथञ्चिद्दर्शकं न प्रमाणम् । तदर्थ क्रियाकरणात् । ननु केयमर्थक्रिया ? । यामसौ न करोति। नीलादिसाध्यमिति चेत्। तन्न नीला Page #96 -------------------------------------------------------------------------- ________________ वार्तिकवृत्तौ । ୯୮ दिष्वपितुल्यम् । तेऽपि न परस्यार्धक्रियां कुर्वन्ति । अथ वस्त्वतरसाध्यार्थक्रियाकरणेऽपि स्वकार्यकर्तृत्वं तेषामस्तीत्युच्यते तत्प्रच्यु तेरपि न केनचिद्वारितम् । तथाहि पोताद्यवच्छेदक एवं प्रच्युतेभवद्भिरभ्य पगतं, तदनुमानवद्दर्शन पृष्ठभाविविधिविकल्पवच्च प्रतिषेधविकल्पस्यापि प्रामाण्यम् । तन्नानुपलब्धे लिंङ्गादसद्ध्यबहारयेोग्यताऽनुमीयते । किं स्वभाव एव तत्र प्रमाणान्तरगम्या न तु सदुपलम्भप्रमाणगम्यः । पूर्वोक्त ेन न्यायेनेतश्चैतन्न | यतः कश्चित् कुतश्चिदागतः पृच्छयते । तत्र प्रदेशे चैत्रः स्थितो न बे ति । स प्रश्नो चैत्र स्मृत्वा तद्भावमवगत्यं वक्ति न तत्र स्थितः न च तत्र सदभावावगमे तस्य तदानीमिन्द्रियव्यापरः । नापि लिङ्गं किञ्चिद्विद्यते । न चानुपपद्यमानः । नाप्यागम, उपमानं वा । न च तदप्रतिपत्तिर्नास्ति । प्रश्नस्योत्तरदानात् । नापीयं स्मृतिः । पूर्वं तदभावानवगमात् । प्रतिषिध्यमान पदार्थस्मरणं तदभावावगमे निमित्तम् । तच्च निमित्ताभावात् पूर्वं तस्य नात्पन्नं इदानों प्रश्ने सति सञ्जातम् । अथेोत्पत्तेः पूर्वमेव तत्रोपलब्धिलक्षणप्राप्तावशेषवस्त्वभावग्रहणम् । मेचकबुझ्या तस्मिन् सति यस्य स्मरणादि सहकारिकारणमस्ति तस्य तस्य व्यक्तितिरस्कृतमग्रहोत् तस्य स्फुटप्रतिभासविशेष्यता । एत दुसाधु। यतोऽस्य ग्रहणं भवद्विकल्पद्वयं नातिवर्तते । स्वतन्त्र स्याशेषवस्त्वभावस्य ग्रहणमन्योपसर्जनस्य वा प्राप्त विकल्पेनैकाभावस्मरणं भवेत् । सर्वेषां सहगृहीतत्वात् । तेनान्योपसर्जनत्वेन ग्रहणं व्याख्यातम् । तस्मृतिरपि न भवति । न च सदुपलम्भकं तदवगमे किञ्चित्प्रमाणमस्ति । परिशेषादभावारूपात् प्रमाणात्तस्यावगमः । तदुक्तम् । स्वरूपमात्रं दृष्टं च पश्चात्कश्चिस्मरन्नपि । तत्रान्यो नास्तितां पृष्टस्तदैव प्रतिपद्यते Page #97 -------------------------------------------------------------------------- ________________ - अनुमानपरिच्छेदः। एतदपरे दूषयन्ति । प्रश्नकाले एवाभावावगमे तद्भा वाशङ्का न निवर्तत । तथा च तस्योत्तरम् । मया पूर्व न दृष्टस्तत्र तेन तदानीमा नास्ति । नेदानीमितीदृश्येव च संवित्तिस्तदानीं नासीन्नेदानीमिति ॥ तन्न प्रश्नकाले भावावगमः । ननु पूर्वमप्यवगमे सर्वस्मरणलक्षणदूषणामभिहितम् । उभयत्र दूषण सद्भावात संशयोऽस्तु न निश्च. यः। अतोऽभावस्य प्रमाणान्तरगम्यत्वे पूर्वोक्त एव न्यायो न त्वनन्तराभिहितः । अत्रेोच्यते । एतावदुक्तमभावो नेन्द्रियसं. निकर्षाभावान्न प्रत्यक्षगम्योऽभाव इति । तदसत् । संनिकर्षस्य पूर्वमेव निरस्तत्वात् । प्राप्यकारित्वे चक्षुषः स्पर्शनेन्द्रियस्येव बहूयादिना दाहाद्यापद्येत । तथाऽप्राप्यकारित्वेऽपि किं न भवति? । अयोग्यत्वान्नेति चेत्। तहि योग्यतैव ग्रहणनिबन्धनं, न सब. न्धस्तेम भाववदभावेऽपि योग्यत्वादक्षमध्यक्षमुत्पादयति । किं च नेन्द्रियसंबन्धात्प्रत्यक्षं वस्तु किं तु प्रत्यक्षविषयत्वात्। अन्यथा. काशादेरपि प्रत्यक्षता स्यात् । तथा वा चक्षुषि रसस्यापि प्रतिक्षासामवेत । तत्रापि संयोगसंयुक्तसमवायद्वारेणैकार्थसमवायस्य वा संयुक्तविशेषणमावस्य वा भावात् । ननूक्तं योग्यात्वादिन्द्रियस्य हि त्वभावं विनैव योग्यतैव नास्ति । ननु भावांशे कथं योग्यता? । तिद्विषयज्ञानोत्पत्तेरिति चेत् । प्रभावांशेऽपि समानम् । तथा यस्तीति ज्ञानस्येव नास्तीति ज्ञानस्यापीन्द्रियान्वयव्यतिरेकानुविधानं तुल्यमस्त्येतत्किन्त्वन्यस्मात सिद्धं तद्भावभाविस्वंम । यथा धूमादग्निदर्शने रूपज्ञानस्य चेन्द्रियजत्वं तद्गतस्पशंज्ञानस्य तस्य रूपदर्शने सति भावात् । एवमिहापि भूतलग्रइखे सति नास्तीति विज्ञानस्वभावे तगोवनावित्वं द्रष्टव्यम् । गृहित्वा वस्तुमद्धावं स्मृत्वा च प्रतियोगिनम् । Page #98 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ । : मानसं नास्तिताज्ञानं जायते ऽक्षानपेक्षायादिति ॥ Ir तदयुक्तम् । दुरादग्ना स्पर्शज्ञानं सहचररूपोपलम्भादानुमानिकमिह भूतलस्य तत्प्रतित्तेश्च लिङ्गत्वा निबंधान संन्यासः । यथा च भवतां भूतलेऽनुपलभ्यमानेऽस्तीति ज्ञानस्य । ततः परं पुनर्वस्तुध मैं जीत्यादिभिर्यया बुद्ध्या वसीयते सापि प्रत्यक्षत्वेन समतेत्यभिधानात्प्रत्यक्षता ? तथा नास्तीति ज्ञानस्यापि । किञ्च भावांशस्य ग्रहणं किं वस्त्वन्तरसंसृष्टस्य किं वासंसष्टस्य ? | यदि संसृष्टस्य तदा प्रत्यक्षबाधितत्वादभावः प्रमाणं न स्यात् । अथासंसृष्टस्य तदा कथं भावस्य प्रत्यक्षता । अथ वस्तुमानमेव प्रतीयते न वस्तवन्तराभावः । तत्किं वस्त्वन्तर तत्र प्रतिभाति ? । नेति चेत् । तत् कथं न तदभावः प्रत्य क्षग्राह्यः 1 अथ प्रत्यक्षेण न तद्भावो नाप्यभावः प्रतीयते । तदसत् । एवं प्रवृत्तिनिवृत्तिकं जगत् स्यात् । तदुक्तम् । न यमनलं पश्यन्नप्यनमेव पश्यति । किं तु सलिलमपि । ततस्तदर्थि न तिष्टेन्शप्रतिष्टतेति दुस्तरं व्यसनमापन्नमिति । तस्मादिदन्तया सदात्मकं वस्तु परिच्छिन्दत् प्रत्यक्षं सद्व्यव हारनिवासद्व्यवहारमपि करोति । न नास्तीति ज्ञानस्य पृथक् प्रामाण्यमिति । तदेवाह । नानास्तीत्यादि । क्वचिद स्तीति ज्ञानमपि लैङ्गिकमित्यभिधास्यते । नन्वभावप्रमा निरासे प्रमेयाभाव निरासावभ्युपेत हा निः स्यादित्याहश्रभावेऽपि चेत्यादि । 1 ३ अभावेऽपि तनैवास्ति प्रमेया वस्तुनः पृथकूं प्रत्यक्षं विशदज्ञानं त्रिधेन्द्रियमनैन्द्रियम् ॥ एतदुक्तं भवति नाभावो जैसेर्नाभ्युपगम्यते किन्तु म पृथगिति । उक्तञ्चसूत्रे । Page #99 -------------------------------------------------------------------------- ________________ अनुमानपरिच्छेदः । अन्नोनाणुगवाणं इमं च तं वित्ति विभयणमजुत्तं । जहखीरपाणियाण मिति । नन्वशेषाभावानुभवे युगपत्स्मरणमुत्पद्यते तेन किच्चितद्यतो नानुभूतं स्मर्यत एव किन्त्वननुभूतमेव । तेनाशेषा. भावानुभवेऽपि यस्य प्रतिषिध्यमानपदार्थस्मरणे प्रश्नादिनिमित्तमस्ति तस्यैव स्मृतिर्नान्येषामिति । विरोधपरिहा. रञ्चभिधास्यतीति । तदेवं न प्रमाणभावः प्रमाणमित्यतः साधूक्तम् । द्विधामेयविनिश्चयादिति यत् सूत्रे द्वैविध्य प्रत्यक्षं च परोक्षं चेत्युक्त तदेव व्याख्यातुमाह- प्रत्य क्षमिति । प्रतिगतमक्षं प्रत्यक्षमिति । प्राप्तापनेत्यादिना तत्पुरुषे परवलिङ्गनाप्रतिषेधात् त्रिलिङ्गः प्रत्य. क्षशब्दः । गमनक्रियेव गोत्वस्यानाधिनत्वमर्थमाक्षात्कारित्वस्यो पलक्षणम् । नानक्षजेष्वपि तच्छब्दवाच्यता नायुका । इदानीं तस्य लक्षणमाह। विशदमिति । अथ किमिदं वैशद्यम् । न तावन्निर्विकल्पकत्वम् । अनभ्युपगमात्। अथ स्पष्टत्वं तदा बालापेक्षया वृद्धस्यापि प्रत्यक्षं न स्पष्टम् । तथा दूरवस्तुनि प्रत्यक्षं चेति । अथ तच्छ्रतं तदा सदिन्द्रियजत्यादथ त्रिधा श्रुतं प्रत्यक्षपूर्वक लैङ्गिक शाब्दं चेति। तन्न । प्रत्यक्षपूर्वकस्य प्रमाण भूतस्य लैङ्गिकत्वात् । नच तदप्रमाणम् । मापि लैङ्गिकम् । व्या प्तिस्मरणादेर ननुभावात् । यत्प्रत्यक्षेण परोपदेशसहकारिणा शब्दोल्लेखि ज्ञानं जन्यते तत्प्रत्यक्षपूर्व के पौतम् । तच्चाप्रमाणम् । प्रत्यक्षनिश्चितार्थे प्रवर्त्तमामत्वात् । तस्माद्यदुक्त विधा श्रुतमविप्लवमिति सदसंगतम् । विप्लवस्योक्तत्वात् । न येन च मूढस्य प्रत्यक्षेऽपि वस्तुनि . पूर्वसाधादर्थक्रियाकारित्व निश्चयः क्रियते नित्यानित्यत्वनिश्चयो वा तल्लैङ्गिकम् । न चैवं Page #100 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ। दूरदेशादौ वस्तुन्यस्पष्टज्ञानमिति । तन्नदं लक्षणं व्यापीत्याशशाह । वैशद्यमिदंत्वेनावभासनमिति। इदमो भाव.दंत्वम्। सातात्कारिस्वमित्यर्थः । तेनानुमानादेरसाक्षात्कारिणो निरासः । इदानी व्यक्तिमेदमाह । विधेत्ति । त्रयो विधाः प्रकारा यस्य. तस्त्रिविधम् । त्रैविध्यमेवाह । इन्द्रयं तद्विपरीतमनिद्रियम् । योगजं चेत्यवैशद्य मिदन्त्वेनावभासनम् । जीवांशात्कर्मनिमुर्तादिन्द्रिये बाथितिक्षः ॥ योगश्चित्तवृत्तिनिरोधी घातिकर्मक्षयहेतुस्तस्माज्जातं योगजम् । चः समुच्चये। इतिरवधारणे । इयदेव प्रत्यक्षंन मानसादि। अथ किमिदमिन्द्रियं तव विप्रतिपत्तिदर्शनात् । तथाहि-मौ तिकानीन्द्रिग्रयाणि स्थापयितुं वैशेषिकः पूर्वपक्षमुत्थापयति । नन्वाहंकारिकत्वादिद्रियाणाम् । तथाहि-प्रकाशकत्वं सत्वधर्मः इति सात्विकादहंकाराटिन्द्रियाणामुदयः । किमत्र प्रमाणमिति चेत् । अप्राप्यकारित्वम् । तच्च शाखाचन्द्रमसास्तुल्यकालग्रहणाद्विजातम् । अन्य था हि शाखासंबन्धोत्तरकालं चिरेण चन्द्र मसासंबन्धाधुगपद् ग्रहणं न स्यात्। अस्ति वाताउमाप्यकारित्वम् । तच्च अतिकेषु न सम्भवति । प्रदीपादिकसम्भवादर्शनादित्यौतिकत्वमन्येषामपि प्रतिपत्तव्यम्। चक्षु र्दृष्टान्तबलादेव तथा महदणुप्रकाशकत्वात् । भौतिक हि यावत् परिमाणं तावत्येव क्रियां कुर्व दृष्टमिति । तथा ह्यल्पपरिमाणं कस्यापि महान्तं पटवृक्षं प्राप्य छिदां न करोतीति दृष्टं किं तर्हि स्वव्याप्तप्रदेश एवेति । चक्षुरप्यल्पपरिमाणत्वान्न पर्वतादि परिच्छेदकं स्यात् । ननु दृष्टमता न भौतिकमिति । तथानियतविषयत्वाच यदि चतु स्तेजसं स्याद्रपस्यैव सद्गुणकत्वाद् ग्राहक भवेन द्रव्यसामा. न्यादेरिति । एव शेषेष्वनियमेन तैजसंस्थादपस्यैव तदगुण कत्या. Page #101 -------------------------------------------------------------------------- ________________ प्रत्यक्षपरिच्छेदः। द ग्राहकं भवेन्न द्रव्यसामान्यादेरिति । एव शेषेष्वनियमेन स्वगुणग्राहकत्वप्रसङ्गः । न चैतदृष्टम् । अतो न भौतिकत्वम् । इतश्च न भौतिकानीन्द्रयाणि । इन्द्रियत्वात्। यद्यदिन्द्रयं तत्तदभौतिक दृष्टं यथा मनस्तथा चेंद्रियायमूनि तस्मान्न भौतिकानीति । य. तावदप्राप्यकारित्वादिति साधनं तदसिद्धम् । व्यवहितार्थानुपलाच्या प्राप्तरूपलम्मात् । अन्यथा हि व्यवहितस्याग्रहणम् । अ. न्तिके च ग्रहणं न स्यात् । अप्राप्ोरुभयत्र विशेषात्। आचरणानु पपत्तिश्च । प्राप्तिप्रतिषेधकत्वात् । तथा च प्राप्तिप्रतिषेधं कुछ दाधरणमग्रहणाय कल्पते। दृष्टं चावरणसामर्थ्य दूरे प्रकाशकत्वमतः प्रदिपस्येव प्राप्तार्थ परिच्छेदकत्वम् । तथा चक्षु : प्राप्ता र्थपरिच्छेदकम् । व्यवहिताप्रकाशकत्वात्। यद्यव्यवहिताप्रकाशक तत्तत् प्राप्तार्थ परिच्छेदकम् । यथा प्रदिपः। तथा च व्यवहिता. प्रकाशकं चक्षुस्तस्मात्प्राप्तार्थ परिच्छेदकमिति प्राप्तिसद्भावे प्रमा. णोपपत्तेः । शखाचन्द्रमसो: कालभेदेन सम्बन्धेऽप्याशुभावोत्पलप. पत्रज्ञात व्यक्तिभेदामिमा नवयुगपद्ग्रहणाभिमानायच्च महदणु प्रकाशकत्वं तदप्यन्य थासिद्धत्वादसाधनम् । तथाहि-चक्षु बहिर्गतं बाह्यालोकसम्बन्धी विषयपरिमाणमुत्पद्यते । महदाद्यर्थ प्रकाशन म,अमौक्षिकत्वादिति । यच्चोक्तम् । तेजसात्याटू पस्यैव प्रकाशक. मित्येतदसत प्रदीपेऽदर्शनात् तर्हि प्रदीपस्तैजसत्वाद्रपस्यैव प्र काशको द.ष्टः, किं तर्हि रूपद्रव्य सामान्यादेरिति । न च नैव विषयश्च क्षषोऽतस्तैजसत्व न विरुध्यते इति रूपादिषु मध्ये नियमेन रूपप्रकाशकत्व तु तैनसत्व ऽनुमान मिति वक्ष्यामः। नियमेन गन्धादिषु गन्धस्यैव प्रकाशकत्वं च पार्थिवत्वात् प्राणादेरिति । न चैकप्रकृतिकत्वे विषयव्यवस्थोपलब्धेरिति नानाप्रकृतिकत्वम् । तथाह्य कस्मात्कारणादुपजाताः प्रदीप. - Page #102 -------------------------------------------------------------------------- ________________ जैनबार्तिकवृत्तौ। भेदाः समानविषयाइत्युपलब्धं तद्वदिन्द्रियेषु समानविषयत्वं स्यात् । दृष्टा तु प्राणादेर्गन्धादिषु व्यवस्थेति नानाप्रकृतिकत्वम् । तथा च नानाजात्यु पादानानीन्द्रियाणि । द्रव्यत्वे सतिप्रतिनियविषयत्वात् । यद्यद्व्यत्वे सति प्रतिनियतविषयं तत्तन्न जात्यु पादानं दृष्टम् । यथा व्यजनानिलप्रदीपकस्तुरिकादे. स्तथा चैतानि द्रव्यत्वे सति प्रतिनियतविषयाणि । तस्मान, जात्युपादानानीति । तथाहि-ज्ञानशब्देष्वेकजात्युपादानत्व' प्रतिनियतविषयत्वं चेति व्यभिचारः । तदर्थ द्रव्यत्वे सतीति विशेषणम् । न चास्य पक्षधर्मात्वादिकम् । अत्तोऽप्रमाणत्व मिति प्रसङ्गात् । यथाभौंतिकत्वेऽनुमानमिन्द्रियत्वादिति । अत्र भूतादभिनिवृत्त भौतिकं तत्प्रतिषेधेन च कारणान्तरमभवत्वं विशेषनिषेधस्य शेषाभ्यनुज्ञाविषयत्वादिति साध्यविकला दृष्टाम्तस्तथा च मनसि भौतिकत्वम् । नाप्यौतिकत्वमिति । श्रथ भूतादुत्पतिप्रतिषेधेन नित्यत्वम् । तत्राप्यभ्युपगमध्याघातो मनस्यपि नित्यत्वानभ्युपगमात् । इद्रियत्वं घोक्तवि. शेषणस्यापरोक्षधानजनकत्वेन भूतादुत्पत्तिप्रतिषेधेनेत्यन्यथा. सिद्धम् । निर्मूलं चेन्द्रियाणामाङ्कारप्रभवत्वम् । तत्सद्भावे प्रमा. णसंभवात् । तथाहि-प्रमाणमदावे सत्येषा प्रक्रिया तस्य चासत्त्वं वक्ष्यमाणमिति । येषां वा संसारमगहलव्यापीनीन्द्रियाणि 'तेषामशेषविषयग्रहणप्रसङ्गः । प्रथादृष्टवशानिय. सदेशावृत्तिय॑ज्यत इति चेत् । अत्र वृत्तीनां तादात्म्येन किं. विदुक्त स्यात् । व्यतिरके तु तदेवेन्द्रियमिति संज्ञामात्रमेव । अथ नियतविषयावबोधान्यखानुपपत्त्या सदाकारतैकेन्द्रियस्य परिनिश्चीयते । तन्न । अन्यथानुपलम्भात । तथाहि- नियतार्थसंमिकऽप्युपलम्भो घटत एक । न च व्यापित्वं परस्थाभीष्ट Page #103 -------------------------------------------------------------------------- ________________ प्रत्यक्षपरिच्छेदः । तरमिति नेह प्रत्यन्यतइति विप्रतिपत्तीः प्रतीत्याह-। जीवां शात्कर्मनिमुक्तादिति । जीवप्रदेश एवं कर्मक्षयोपशमत्वादिन्द्रियं नान्यत् । तथाहि-किं चक्षरायेव रूपादि जानाति किंवा प्रकाशयति? । प्रथमपा एकस्मिन्नपि शरीरे पञ्चात्मानः प्राप्नुवन्ति । अहंकारभूतानामचेनत्वात्तत्प्रकृतेरिन्द्रियस्य कथं द्रष्दृत्वमिति । अथ प्रकाशयति, किं न तमसि बिडालादेर्भूय. स्तेजः प्रकाशयत्वेवं किं न मनुष्यस्य । स्वल्पत्वात् तेजस इति चेत् । बहूनामेकत्र दृष्टिपाते किन्न प्रकाशयति ? । अपि च समः किं तेजोभावः, किंवा वस्त्वन्तरमिति । अभावस्य नायनरम्यावारकत्वायोगात् । वस्त्वन्तरमपि रूपमेव रूपस्यावरणम् । अ. न्यथा वायवादेरप्यावारकत्वं स्यात् । ततस्तमसा रूपवता चक्षुरश्मीनां मंयोगे तमोदर्शनमासज्येत । कृष्णरूपं दृश्यत इति चेत् । न, तथाविधदर्शनस्य मिनाक्षेपिभावात् । तन्नेन्द्रियं भौतिक कित्वात्मा चेन्द्रियम्-तदुक्तम्-लब्ध्युपयोगो मावेन्द्रियाण्यधितिष्ठत इति । एतदुक्त भवति । अनुपहत चक्षुरादिदेशेष्वेवास्मनः कर्मक्षयोपशमस्तेनास्थ गितगवाक्षतुल्यानि चक्षुरादीन्यु. पकरणानि । प्रात्मनो जानोत्पत्ती कर्मणो वैचित्र्यान्यथात्मनोव्यापित्वान्मुक्तात्ममनःसंयोगजं प्रत्यक्ष किं नोपपद्यते । यच्चभौतिकत्वसिद्धौ शाखाचन्द्रमसोः स्फुटतस्यापि युगपत्प्रतिमासस्य भ्रान्तत्वमाशुकारित्वादुक्तं तदीश्वरज्ञानस्यापि युगपदनेकार्थग्राहिणोनान्तत्वमापादयति । न च तत्क्रमवत् । अशेषा ग्रहप्रसङ्गात् । एकत्रैवानन्तपर्याये क्षीणत्वात् । यच्च विषयमवाप्य विकासित्वं चक्षुषस्तत्साधनधर्म मनु करोति, तदेवं फल्गुणायं परोदित मुपेक्षित मिति । लैङ्गिकवदैन्द्रियत्वव्यपदेशः । तेन द्रव्येन्द्रियेण विना यत्प्रत्यक्ष तदनिन्द्रियम् । तत्र ग्रन्थकारम - Page #104 -------------------------------------------------------------------------- ________________ जैनवार्तिश्रवृत्तौ । सभेदान् दर्शयन्नाह । स्मृत्यू हा दिकमित्यादि । ज्ञानमिन्द्रियजं ज्ञानं विनेन्द्रियमनिन्द्रियम् । स्मृत्यादिकमित्येके प्रातिभं च तथा परे ॥ स्वप्नविज्ञानमित्मन्ये स्वसंवेदनममेधतः । O स्मृतिश्च वितर्क लक्षणा । आदिग्रहणादद्वायस्तद्रूपमनिद्वियम् । एकेऽनन्तवीर्यादियः । प्रतिभया स्वामे भ्राता आगमि - व्यत्येवं रूपया निर्मिते प्रातिभं वा परे टीकाकृतः । स्वप्नविज्ञानं यत्स्पष्टमुत्पद्यते तदन्येऽनन्तकीर्यादयः । स्वसंवेदनमेव नोऽस्माकमिति । एवं मन्यते वार्तिककारः अथादिनां भाविन एव ज्ञानस्य प्रामाण्यमुचितं न स्मृतेः । अर्थमन्तरेणापि तस्याभावात्प्रत्यक्षादेस्त्वव्यभिचारनिमित्ताभिधानात्कस्यचिद् व्यभिचारेऽपि न दोषः । नन्वेवं स्मृतेरव्यभिचारनिमितमस्ति । म्रमूढस्मृतेस्तु पूर्वप्रत्यक्ष फलत्वान्न पृथक्प्रमाययम् । कहस्तु संशयविशेष एव कुतस्तत्प्रमाण्यं स्यात् । अवायस्तु प्रत्यक्षानुमानफलत्वेन न ताभ्यां प्रमाणान्तरमिति । काकतालोयसंवादयेोरपि प्रातिभस्वप्रविज्ञानयोः प्रमाणत्वेन किलि प्रमाणं स्यात् । तस्मात् स्वप्नस्य ज्ञानात्मनेा वेदनमेव प्रमाणमिति । मानसं तु मनेाभावान्निरस्तम् । अथ मनेाभावे येाग्येsपि विषये कथं युगपदज्ञानानुत्पत्तिः । उक्तमेतत् । उपयोग अभिमुख्यमिति । तद्यत्रात्मनस्तन्न भवति तत्रानुत्पत्तिरिति । श्राभिमुख्ये तु युगपदपि । श्रथ भ्रान्तासौ । नैतदस्ति । एवं हि सौगतस्य क्षणिकत्वे सान्त एव भासप्रसङ्गदूषणं सुदूरं निरस्तं स्यात् । तदुक्तम्— पशुभिर्व्यवधानेऽपि भात्यव्यवहिते च था । साक्षध्वंसिनेार्थस्य नैरन्तर्यं न वेति किम् ॥ Page #105 -------------------------------------------------------------------------- ________________ १०० प्रत्यक्षपरिच्छेदः। तस्मादात्मैव मनो नान्यदिति । तदेवाह-। मनःसंज्ञस्य जीवस्य ज्ञानावृत्तिसमक्षयौ । यतश्चित्तात्ततो ज्ञानं योगपद्य न दुष्यतीति ॥ मन इति संज्ञा यस्य स एव मन इत्यर्थः । तस्य जानावरणक्षयोपशमौ यतः चित्रौ ततेो युगपज्ज्ञानमिति । योगजं व्याख्यातुमाह जिनस्येत्यादि। जिनस्यांशेषु सर्वेषु कर्मणः प्रक्रिये क्रमत् । रागादिजयाज्जिनस्तस्यासंख्येयात्मप्रदेशेषु ज्ञानावरणीयस्य प्रकर्षणावधिः । मनः पर्यायप्रत्यक्षापेक्षया क्षये निमितसप्तमी । तस्मानिमित्ताद्यनुपयोगः । सर्वत्राभिमुख्य लक्षणः प्रात्मस्वभावो दिनकरस्य व प्रकाशस्वभावता न पुनः पश्या. मीत्यस्मदादेरिव मनः संकल्पो मनेाभावात् । तस्मादुपयो. गादक्रम युगपज्ज्ञानदर्शनमित्येकवद्भाव एकत्वख्यापनायैकमेव. सामान्यविशेषेषु योगिज्ञानं नान्येषामिति । समनस्कत्वादतो नारामस्य जुरावंदानष्ठिनधनुगा । एवं रूपस्य वधस्त्यागः । सिद्धसेनाकस्येत्यर्थः । स्तस्याजिनविषयत्वात् इति । केवलय हणं सिद्धान्तेऽतिशयाख्यापनार्थम् । केवलिनाऽपि युगपदुपयोगद्वयं नास्ति, यदि मनः स्यादित्यर्थः । एवं संख्यालक्षणवि. प्रतिपत्ति निराकृत्य सामान्येन विषयविप्रतिपत्तिं निराकर्त्तमाह । तत्रेत्यादि। तत्रेन्द्रियजमध्यक्षमेकांशव्यवसायकम् । वेदनं च परोक्षं च योगजन्तु तदन्यथा ॥ तेषु प्रमाणेषु इन्द्रियजं एकांशेन साकल्येन न त्वेनैव । तथा स्वसंवेदनपि । एतदुक्तं भवति । अनन्तधर्माध्यासितं. Page #106 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ । १०१ वस्तु न योगिप्रत्यक्षवदिन्द्रियजप्रत्यक्षं निश्वापयति । प्रत एव लव्यवहारप्रत्यक्षम् । येोगजं तु साकल्येन निश्वापयति । तेन निश्चयप्रत्यक्षमिति । इदानीं विशेषेण विषयविप्रतिपत्तिं निराकर्तुमाह-द्रव्यपर्यायेत्यादि । द्रव्य पर्यायसामान्यविशेषास्तस्य गोचराः । अविस्पष्टास्त एव स्युरनध्यक्षस्य गोचराः ॥ तल्लक्षणस्य वक्ष्यमाणत्वात्तस्य प्रत्यक्षस्य विषय इति संक्षेपार्थमिहैव परोक्षस्य विषयविप्रतिपत्तिं निराकुर्वन्नाह । प्रविस्पष्टा इति । प्रनिदन्तयावभासमाना द्रव्यपर्यायसामान्यविशेषाः परोक्षस्य विषया इति । ननु बाह्यर्थाभावात् कथं द्रव्यादिनां विषयवत्प्रत्यक्षादिः । मत्रोच्यते । कथमर्थाभावः ? । तत्साधकप्रमाणो भवादिति चेत् । विशदत्तरदर्शनमेव तत्साधकं प्रमाणम् । स्पप्नदर्शनवदपारमार्थिकमिति चेत् । ननु किमिदमपारमार्थिकत्वम् । अर्थशून्यत्वमिति चेत् । इतरेतराश्रयत्वम्तथाहि । अर्थशून्यत्वे पारमार्थिकत्वमपारमार्थिकत्वेऽर्थशून्यत्वमिति । येन चार्थे न दृष्टः, स कथं ब्रूयादर्थे नास्तीति । परप्रसिद्ध्यति चेन्न । परप्रसिद्ध रेप्रमाणत्वात् । प्रमाणत्वे वा कथं तन्निषेधइति । अपि चानुभूयमानस्यापि स्वप्नदृष्टान्तेन यद्यर्थस्याभावा 'ज्ञानस्याप्यभावः स्यात् । स्वप्नानुभूतस्य चार्थस्यासत्यत्वं किमप्रतिभासमानत्वात् किं चार्थक्रियावैकल्यादिति ? | म तावदाद्यः पक्षः । तदानीं तस्यानुभूयमानत्वादुपलब्धिः सत्येति वाभ्युपगमः । अथार्थक्रियावैकल्यात्त क्रियाकारी जाग्रद्दशायामर्थः सत्यः स्यात् । विसंवादादिति चेत् । कोऽयं विसंवादः ? 1 ज्ञानान्तरेणाग्रहणमिति चेत् । तर्हि जाग्रद्दशायां तदस्तीति सत्यता स्यात् 1 बाधि Page #107 -------------------------------------------------------------------------- ________________ १०२ प्रत्यक्ष परिच्छेदः । तत्वमिति चेत् । किमिदं बाधितत्वम् ? । नेदमिति प्रत्ययोत्पत्तिरिति चेत् । जाग्रत्प्रत्ययेषु तदभावात सत्यतास्तु । न हि सत्यस्तंभप्रत्यगेषु कदाचिद्धाधकोत्पत्तिरस्ति । अथ स्वप्नप्रत्ययेष्वप्यर्थक्रियाकारित्वं संवादापाधितस्वमस्ति । न च सत्यतापगतार्थवादिना तेन। न तत्सत्यत्वे निबन्धनमिति । नैतदस्ति । सर्भपि भ्रान्तिनिबन्धना । यथा मरीचिकासु जलभ्रान्तिः । तथो च स्वप्न प्रत्यये सत्यर्थक्रियानुभवपूर्वकं स्मरणमात्रकमेव न तु तत्र किञ्चिदर्थ क्रियादि । अन्यथा जाग्रदननुभूतस्य किं न कस्यचिदर्थस्य तत्रोपलम्मो भवति । अपि चार्थ निषेधः किं प्रमाणेन क्रियते, किं धाप्रमाणेन ? । प्रमाणेन कथं तनिषेधः ? । प्रमाणमपि तनिषेधकं वाविनाशकत्वेन, किं वा विपरीतार्थोपस्थापकत्वेन, किं वा ग्राहकस्वेनेति ? । प्रथमपक्षे सिद्धोऽर्थः । न ह्यसिद्धस्य विनाशः संभवति । द्वितीयेऽपि पक्षे अथाऽर्थस्य बाधक इति कथं नार्थसिद्धिः । अग्राहकं तु संदेहकारि भवतु कथं तन्निषेधकं दृश्यस्य। कथं नेति चेत् । मनु पूर्वदृष्टस्यैक जानसंसर्गिण्युपलभ्यमाने आरोपादृश्यत्वम् । नचायमत्यन्तादृष्टस्य प्रकारः संभवति । ज्ञानात्मन्युलभ्यमानेऽदृष्टस्यापि तादात्म्येन निषेध इति चेद्भपतु ज्ञानात्मनो न भिन्नस्य । अथ भिन्नस्यानुपलम्भान्निषेधः । तत्किमयं नीलाद्याकारोऽनुभूयते न वेति? । प्रथास्त्ययमाकार: किं तु ज्ञानात्मनैव । जडस्य प्रकाशायोगात् । तदेवाह-। न जडस्येत्यादि । न जडस्यावभासोऽस्ति भेदाभेदविकल्पनात् । न भिन्नविषयं ज्ञानं शून्यंवा यदि बाततः ॥ प्रकाशस्य भेदे जहस्य किमायातम् । अभेदे जडमेव न Page #108 -------------------------------------------------------------------------- ________________ १०३ जैनवार्तिकवृत्तौ। स्यात तेन न भिन्नविषयं ज्ञानं किं त्वात्मविषयमेव । म यनिनप्रकाशकाः सतां दधानाः स्तम्भादयो जहा भवितुं युक्ताः । अथ कोऽयं प्रकाशः ? । किं ज्ञानमथ ज्ञानविषयता ? । प्रथमपक्षे स्यादिदम् । द्वितीये तु कथमर्थस्य ज्ञानता? । न हि प्रदीपेन प्रकाश्यमानाः स्तम्मादयः प्रदीपा भवन्ति । अथ तेऽपि प्रकाशस्वभावास्तदानीमेवोत्पद्यन्ते। अन्यथाऽन्धकारऽपि प्रकाश्ये. रन् । अस्ति तावदन्धकारपि स्तम्सादिः । प्रकाशपर्यायता तु प्रदापादुस्पद्यते तथार्थस्य प्रकाशपर्यायता ज्ञानाद्भवत कथम. र्थाभावः । श्रथ पूर्वमास्तित्वे किं प्रमाणम् ? । निषेधे किं प्रमाणम् । त[स्तु संशयः। नैतदस्ति । यतः किमेकमेव ज्ञान क्षणस्थायि तेन पूर्वापरयो: कालयोरर्थसत्तां न प्रतिपद्यते किं वा अनेकानि परस्परकर्मतां न प्रतिपद्यन्ते । ? सर्वेषां वर्तमा. ननिष्टत्वात् । तेन विदन्ति प्रथमपेक्षणादूई न किञ्चिदनुभूयते । तथासत् । मरणपर्यायत्तमनुभवस्य बाधितस्योत्पत्तेः । द्वितीयेऽपि ज्ञानानां परस्पराननुगमेऽप्यात्मना देशकालाकारविपययस्यार्थस्यानुभूयमानत्वात् । एतेन सहापलम्भनियमो निरस्तः । सादर इव महशब्दस्यैकत्ववाधित्वाद्विमानार्थयोश्च भेदस्य प्रतिपादितत्वादिति । अथ सर्व प्रत्यया निरालम्बनाः । प्रत्ययत्वात् । स्वप्न प्रत्य यवत् । इत्यर्थासावस्तर्हि आत्मवेदनमवि प्रत्ययः सोऽपि निरालम्बनः स्यात । इष्यत एवेति चेत् । तदेवाह- सून्यं वा यदि वा ततः । प्रतिभासमानत्वादिति । तदसत् । यतः ज्ञानशून्यवादिनोग्नुमानं किं गृहीतव्याप्तिकमुदेति, किं वागृहीतव्याप्तिकम् ? । भगृहितव्याप्तिकं कथमनुमानम् ? । व्याप्तिग्रहणं च न भेदैनैव । इतरेतराश्रयत्वप्रसङ्गात् । जानान्तरेण चेत् । कथमद्वैतं शून्यं वा । तन्न - Page #109 -------------------------------------------------------------------------- ________________ १०४ प्रत्यक्षपरिच्छेदः। कञ्चित्साधनमर्थ निरासे ज्ञानशून्यवादिनः । तदेवाह- ज्ञानशू न्यवत इत्यादि। ज्ञानशून्यवतो नास्ति निरासेऽर्थस्य साधनम् । संवित्सिद्धप्रतिक्षेपे कथं स्याज्ञव्यवस्थितिः ॥ ____ अनुभवसिद्धस्य चार्थक्रियाकारिणः सकलजन्तुमाधारणस्यार्थस्य निषेधज्ञानशून्य योरपि कथं स्याद् व्यवस्थितिरिति । तदेवाह । संवित्मिद्धस्येत्यादि ॥ प्रथायमर्थः, किमवयविरूपः, किंवा परमाणुस्वरूप इति ? । तत्रावयविनेा भवद्भिरेव निरस्तत्वात् परमाणू नामप्रतिमासनान्न बाह्योऽयमाकार: किन्तु जानाकारवत्तथा प्रतिभातीति । ननु ज्ञानाकारेऽप्येष प्रसङ्गो दुर्निवारः । तथाहि-तद्देशत्वान्नी लानीलत्वादिके विरोधः चित्रद्वैतेऽपि समानः । न च ज्ञानं परमाणुमात्रं चकास्ति । अथ यथा बाह्यस्यैकावयवावरणेऽपि अवयवान्तरप्रतिभासलक्षणे विरोधः नैवं ज्ञानाकारस्य । माभदयं, नीलानीलादिकः केन | निवार्यते । यथा चायमर्थस्तथा सविकल्पकसिद्धौ प्रतिपादयि. ष्यतीति । अत्र बहु वक्तव्यं तच्च नोच्यते ग्रन्यविस्तारभया. | दिति । तदेवं बाह्यमर्थ व्यवस्थाप्येदानी द्रव्यादीनां लक्षण माह-पर्यवस्यन्तीत्यादि। पर्यवस्यन्ति पर्याया द्रव्यं द्रवति सर्वदा । सद्रशः परिणामे यस्तत्सामान्यं द्विधा स्थितम् ॥ पर्यवस्यन्ति क्षणिकत्वाव्यावर्तन्त इति पर्यायाः। पर्याया इत्युपलक्षणं चैतत्सहभाविनां गुणानां रूपादीनामिति । द्रवन्ति गच्छन्ति तांस्तान्यर्यायान् परिणामनित्यत्वादिति । द्रव्यमिति । परपरिकल्पितं सामान्यं पूर्वमेव निरस्तमिदानी स्वा Page #110 -------------------------------------------------------------------------- ________________ १०५ जैनवार्तिकवृत्तौ। भिमतं सामान्यं व्यस्थापयन्नाह । सदृशः परिणामहत्यादि । इह भावानां सदशपरिणतः सामान्यं समानारावसामा न्यमिति न्यायात् । अन्यथा स्वरूपसामान्य मन्तरेणान्यसामान्य योगेऽपि समानरूपताकारास्यैव नोपपद्यते । यदि वा समा. नानामपि सामान्ययोगात समानरूपता भवति, किं न महिषाश्वयोः । पराभ्युपगतस्य । सामान्यस्य तत्रापि भावात् । विजातीयत्वाने ति चेत् । इतरेतराश्रयत्वम् । तथा हि-विजातीयत्वे सामान्यायोगः, सामान्यायोगे च विजातीयत्वमिति । अपि च सामान्येनासमानानां यदि समानरूपता जन्यते न स्वकारणादेव सा तेषामल मन्यतः । तत्पश्चादपि कुर्वत्याशिशवो लघवः परम् ॥ तस्माद्वस्तुस्वरूपमेव समानपरिणामं सामान्य मान्यत् । नाप्यवस्तु । तस्य निषेत्स्यमानत्वादिति । तच्चोर्ध्वतारूपं तिर्यग्रपं तदेवाह-द्विविधेति । एवं सामान्य लक्षणममिधायेदानों विशेषस्वरूपमाह-। विपरीत इति ।। विपरीतेो विशेषस्तु तान् युगपदव्यवस्यति । तेन तत्कल्पनाज्ञानं न तु शब्दार्थयोजनोत ॥ साधारणाद्विपरतिः सकलसजातीयविजातीयेभ्यो व्या. वृत्तोऽसाधारणवस्तुस्वभावो विशेष इति । इदानीं विषयद्वारेणैव सविकल्पकसिद्विमाह । तान् युगपदिति । युगपदेककालं द्रव्यादीन् व्यवस्थति निश्चीयते यतः तेन तत्प्रत्यक्षं कल्पना ज्ञानं सविकल्पकमित्यर्थः । नन्वभिलाषसंसर्गायोग्यप्रतिभा. साप्रतितिः कल्पना । तथाहि-कल्पना योजना सा पान व. स्तुनो रूपं निरंशत्वादस्तुनः किं तु शब्दनिर्मिता । अत एक जात्यादियोजनापि शब्दयोजनानिराकरणादेव निराक्रियते । ४१ Page #111 -------------------------------------------------------------------------- ________________ १०६ अनुमानपरिच्छेदः। ततो न तावद्व्यादिकं किंचिदस्ति । भवतु वा तथापि घटपट. बदवभासमानं न स्वग्राहिणि कल्पनात्वमारोपयति । पारत घेण प्रतिभाशमानं कथं नेति चेत् । किमिदंपारतन्त्र्यम् ।। विशेषणविशेष्य भाव इति चेत् । मैतदस्ति । न हि लात्वा नीलादिवद्विशेषणादि किञ्चिदस्ति । विशेष्यस्यापि विशेषणस्वेन दर्शनात् । किं विशेषणविशेष्ययोः किमैकज्ञानावमामित्वमुतानेकज्ञानावामित्वमिति । तत्रैक ज्ञानावभासित्वेन ज्ञायते किञ्चिशेद्विषणं किञ्चितिशेयमिति । न ह्यनयरूपरिनामास्ति । प्रधानापसर्जनत्वमिति चेत् । किमिदं प्रधान्यादि। उपकार्योपकारकत्वमिति चेत् । न, जन्यजनकमावादन्य उपकार्यादिभावः । न च कार्यकारणभाव: समानकालयोरिति । आधाराधेयभाव इति चेत् । न, तस्य पूर्वमेव निषेधात् । न ह्य पर्यभावेन स्थितपदार्थद्वयव्यतिरिक्तः कश्चिदाधराधेय मावः । न च तथा प्रतिमासै किञ्चित्पारतन्त्रपमिति । भिन्नज्ञानावनासित्वे का नाम कल्पना ? । अथ मिन्नदर्शनेन विशेषणविशेष्येऽनुभूय पश्चात्स्मरणं तयोस्तद्भावे प्रत्येति तदेनदिप्यन एव । शब्दोल्लेखिज्ञानं वस्तु योजयति जतु तया वस्तुरूपमिति। अथशब्दयोजितं वस्तु भविष्यतीति । तन्न । नार्थ शब्दा: सन्ति तदात्मानो वेत्याशङ्काह-। न तु शब्दार्थ योजनादिति । शब्दश्चार्थश्च तयाोजना न संभवति । तत्र ह्य नवस्यां प्रति. पादयन्तीति। तथाहि-नास्मृतेन वाचकशब्देनार्थो योग्यते शब्दस्यापि स्मरणं तद्वाचकशब्दस्मृतेः, तस्यापि स्ववाचकश. इस्मृतेरित्यनवस्था। न च कल्पनाज्ञानकारणेष्विति वाच्यम् । श्राकारवादे प्रतिषेधात्। तस्माद्वस्त्वेव स्थूलं सावषवमनुभू. यमानं केवलानामणनामननुभवात प्रत्यक्ष कल्पनायुक्तमव - - - Page #112 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ । १०७ स्थापयति किमत्रान्येन प्रमासेनेति । तदेवाह । निरंशेत्यादि I निरंशपरिमाणूनामाभासिस्थौल्य वेदने । प्रत्यक्षं कल्पनायुक्तं प्रत्यक्षेणैव सिद्धयति ॥ : ननु किमिदं स्थौल्यम् । किं परमाण्वात्मकं किंवा परमाणुजन्य मिति? । न तावत्परनारवात्मकम् । तद्धि पूर्वापरादिग्भेदमुपलभ्यते। न चैकस्य परमाणोरसावस्ति । बहूनां भविष्यतीति चेत् । नैतदस्ति । न हि निरंशमणोः कश्चित् परमाणुः पूर्वः कश्चिपश्चिमः उत्तरों दक्षिणो वा संभवति । तथाहि यस्यावधिरूपस्यांशस्य प्रत्यासन्नः एकः परमाणुः पूर्वी दृष्टस्तस्यैवावधिरूपस्यापरोऽपि प्रत्यासन्नः । ततस्तदवधिरूपया प्रत्यासत्या यद्येकः पूर्व : अपरोऽपि पूर्वः स्यात् । एवं शेषेष्वपि वाच्यम् । तत्र परमारावात्मकं स्थौल्यमिति । नापि परमाणुजन्यम् । यतः परमाणुभिः किं सयुक्तैरुता संयुक्तैरिति ? तत्र यदि संयुक्तैस्तदा पिंड: स्यादणुमात्रकः । तथाहि परमायवन्तरेण संयोगः किमेकदेशन किं वा सर्वात्मनेति? । तत्र न तावत् प्रथमपक्षः । अनिर्देश परमाणूनाम् । द्वितीयपक्षे तु सर्वपरमाणनामेकस्मिन् परमाणौ प्रवेशः स्यादिति । श्रथासंयुक्तायोग्यदेशव्यवस्थिताः स्थौल्यं जनयन्ति, प्रतिभासं जनयन्ति । तत्र साधकस्याप्रतिपादनाद्वरं प्रतिभासधर्मः । अस्ति हि कश्चिद्धर्मे नीलत्वादिलक्षण: कश्चित्प्रतिभासधर्मः . यो बहुषु प्रतिभासमानेषु प्रतिभाति । यथा केशकलापइति । तस्मात्र स्थौल्यं वस्तु यत्सावयवं प्रतिप्रतीयेतेति । एतदेवाह । नासंयुक्तैरित्यादि । ू -- नासंयुक्तैर्न संयुक्तैर्निरंशो क्रियते महत् । प्रयोगे प्रतिभासोऽपि संयोगेऽप्यणुमात्रकम् ॥ Page #113 -------------------------------------------------------------------------- ________________ १०८ अनुमानपरिच्छेदः। कोऽयं प्रतिभासधर्मः । किं वस्तु किं वा वस्तु ? । यदि वस्तु तदाऽवयविदूषणम् । प्रथावस्तुतदा कथ मभ्रान्तिः ? । प्रत्यक्षं प्रचयावभासि । नैतदस्ति । यतो न किंचित्स्थौल्यं परमाणुभ्यो ऽन्यत् किन्तु वित. तदेशाः परमाणवस्तथा प्रतिक्षासन्त इति । कथं नान्तरावभास इति चेत् । किमिदमन्तरम् ? । किमाकाशं किं बा विजातीयाणवः, किं वा सूपभेदो, देशभेदो, वेति?। तत्राकाशविजातीयपरमाणुप्रतिभासाभावो न दोषाय | नहि रसपरमाण्वप्रतिभासश्चाक्षुषोऽतीन्द्रियाकाशप्रतिभासो वा दोषमावहति भिन्नरूपता तु प्रतिभासतएव । अन्यथो परमाणु मात्रप्रतिभासः स्यात् । देशोऽपि न स्वरूपादन्यः सोऽपि स्वरूपेणैव व्याख्यातः । अन्यथा भिन्नस्वरूपपरमाणवप्रतिभासे न किंचिप्रतिभामते । अन्धमकं जगत् स्यादित्येतदेवाह । भिन्नदेशस्वरूपाणामित्यादि। भिन्नदेशस्वरूपाणामणनां संग्रह सति । तत्स्थौल्यं यदि कल्पेत नाभासे न किजन ॥ इह किं स्थौल्यमात्र प्रतिभाति किं वा स्थौल्यविशेष इति? । तत्र यदि स्थौल्यमानं तदा नीलार्थी पीतेऽपि प्रवर्तत । यदा न कुत्रचिदपि। शेषानवधारणात् । अथ विशेषः स नीलपरमाणुप्रतिभासे सति नीलस्येदं न पीतस्यति प्रतिमासेत् । तेषां चाभिन्नस्वरूपणां प्रतिभासताभ्य पगमे तेषां स्थौल्यमपि न प्रतिमासेत । नचैवम् । अतः परमाणव एव वितदेशास्तथावमानान्यत् किंचिदिति यत्प्रत्यक्ष कल्पनात्वमादधीतेत्याशङ्काह-। नैतदस्तोति ॥ नैतदस्ति यतो नास्ति स्थौल्यमेकान्ततस्ततः । Page #114 -------------------------------------------------------------------------- ________________ ___ जैनवार्तिकवृत्तौ। । २०६ | भिन्नमस्ति समानं तु रूपमंशेन केनचित् ॥ यत्प्रत्यपादि परमाणपः प्रतिक्षान्तीति एतन्नास्ति । न हि शपथशतैरपि निरंशा: परमाणवः प्रत्यक्षे सति भान्तीति कश्चित् प्रत्येति । तदभावादनुमानमपि यत्स्थूलं तत्सूक्ष्मपूर्वकमिति न तत्संसाधयति । नापि स्यौल्यं परमाणुभ्यो भिन्नम् । न हि परमाणवो भिवाः । स्थौल्यं भिन्नं किंचिदाभाति । एतदेवाहयत इत्यादि । किं तर्हि अस्तीत्याह-अस्तीत्यादि । समानमित्येकपरिणामपरिणतं रूपमिति। द्रव्यमिति। न तु तस्यामवस्थायां केचिदणवः सन्ति । नन्वेवं द्रव्यमेव स्थादित्याशशाह-। केन चिदिति । एतदुक्त प्रवति तत्कथं न प्रत्यक्ष सविकल्पमिति । पुनरपि विशेषमभिधातु परमाशङ्कते । श्रथास्त्वित्यादि। अथास्तु युगपदासो द्रव्यपर्याययोःस्फुटः । तथापि कल्पना नैषा शब्दोल्लेखविवर्जिता ॥ उक्तमेतत् । घटपटवदेकसानोवामित्वेऽपि शब्दोल्लेखरहिता नेयं कल्पनेति । उत्तमेतन पुनर्युक्तमित्या-चकास्ति इत्यादि। . . चकास्ति योजितं यत्र सोपाधिकमनेकधा । वस्तुतत्कल्पनाज्ञानं निरंशाप्रतिभासने ॥ यत्र जाने योजितं वस्तु प्रतिभाति। कथं योजितमित्या. ह- सोपाधिकमिति । सहपाधिना वर्तते सोपाधिकम् । ननु विशेषणविशेष्यभावस्य निराकरणात्कथमेतदित्याह- अनेक. घेति । वत्रुरश्रस्वादिना । न छनुभवसिद्ध युक्तिशतेनापि निराक्रियते तज्ज्ञानं सविकल्पकम् । विपर्यये बाधमा- निरंशा. Page #115 -------------------------------------------------------------------------- ________________ ११० . अनुमानपरिच्छेदः। प्रतिभासन इति । निरंशस्य परमाणारप्रतिभासने सतीत्यर्थः । तस्मात्प्रथमाक्षसंनिपात एव दीर्घहस्ववर्तुलादिवस्तुप्रत्यक्षे प्रतिभातीति तेन तत्सविकल्पकमिति स्थितम् । एवं तिर्यक्सामा. न्यमवस्थाप्येदानीमूर्ध्वतासामान्यमवस्थापयितुमाह-। भेदज्ञानादित्यादि। भेदज्ञानात्प्रतीयन्ते यथा भेदाः परिस्फटम् । तथैवाभेदविज्ञानादभेदस्य व्यवस्थितिः ॥ तथाहि-यद्यथा प्रतिभाति तत्तथा सयवहृतिमवतरति । यथा कुवलयं नीलरूपतयां विराजते तेनैव रूपेणास्ति । क्षणपरिगतेनैव च सूपेण सकलाः पदार्थमात्राः प्रतिभान्ति । न पूर्वापरकालपरिगतेनात्मनेति स्वभावाहेतुः प्रत्यक्षसिद्ध व्यवहारप्रवर्तनफल इति । तथा यत्सत्तत्सर्वक्षणिकमित्यादयः भेदज्ञानाद्यथा भेदपर्यायाः क्षणिकाः प्रतीयन्ते तथारभेदज्ञानादनुगताकारादभेदस्य द्रव्यस्य व्यवस्थितिरिति । अथेदमनुगतं जानं निर्विषयत्वादप्रमाणम्। तपाहि किं दृष्ट प्रत्यभिज्ञानमुतस्विन्मध्यवर्तिनि । किंवा दृष्टिपथं प्राप्ते प्रमाणं वस्तुनीष्यिते ॥ तत्र पूर्वोत्तराध्यक्षे आये पूर्वोत्तरग्रहे क्षमे । मध्येनेन्द्रियवृत्तिः स्यात्कथं तत्र प्रवर्तते ॥ न चावस्थात्रयव्यापि किञ्चिदेकं प्रतीयते । प्रत्यक्षेण तथानाधे जन्ममृत्युगतिर्भवेत् ।। किञ्च किं दृष्ठतां वेत्ति किंवा कालादियोगिताम् । दृष्टत्वं दृश्यमानत्व किमतेन प्रपद्यते ॥ किं वा भेदेन पूर्वस्मिन्स इत्ययमिति । पास्यात्सायनेति मतिभवेत् ॥ - - Page #116 -------------------------------------------------------------------------- ________________ - जैनवार्तिकवृत्ती। द्वितीयेऽपि यदा सेोऽयं द्वयं माति विधिवत् । सामानाधिकरण्यं हि विरुद्धमानयोः कुतः ॥ अथ प्रत्ययभेदेऽपि प्रतिमास्यं न भिद्यते। स्वतन्त्र प्रतिमास्यं स्यात् नाममात्रं तदा भवेत् ॥ अशाप्रद्यया भाति यदा वस्तु पुरःस्थितम् । तदैकत्वग्रहाध्य कथं नास्ति विपश्चिताम् ॥ . अत्र बद्रूपता केयं किं पूर्वस्य प्रकाशनम् । किंवा तत्तुस्परूपस्य यदि वा सान्तराग्रहः ॥ तत्र पूर्वग्रहे न स्याद्वर्तमानग्रहः सदा।. .. पूर्वपूर्वग्रहे. वा स्यात् जन्मादिप्रतिमासनम् ॥ यदि कत्तुल्यता प्राति सिटुमेव प्रसाध्यति । अन्तराग्रहणं त्वाकारित्वादुल्मुकेन किम् ॥ पर्वकालादियोगित्वे वद्यध्यक्षं न बुझिमत् । पूर्वकालाद्यभावे हि तद्विशिष्टग्रहः कपम् ॥ भावे तु पूर्वकालादेर्वर्तमानत्वमापतेत् । यथा च न नित्यत्वं स्याद्वर्तमामग्रहे सति ।। अम स्मृत्युप्रनीतेन न तस्य विशेषणम् । स्मरपेनापनीतं हि त्यामाधाः । नहि नीलोत्पलं ज्ञानं मन्ने स्मृत्युपहीकते वर्तते जानुचित् तस्मान तत्कालविशिष्टा सविल्पकमध्यमं प्रत्यभिज्ञान चेद्भवेत् ॥ walनियमतो न स्यादिति चेतना युक्तिमत् । पूर्वकालविशिम्देन सदृशेर्य बलोकिते ॥ सहचारितया जानं स्मातं चन्दन गमात् । तथाहि चान्दने गन्धरूपेण सहचारिणि । Page #117 -------------------------------------------------------------------------- ________________ ११२ अनुमान परिच्छेदः । रूपदृष्टेः स्मृतिर्यद्वत्तद्वत्पूर्व विशेषणे । दृश्यमानार्थ तुल्येन वस्तुना सहचारि यत् ॥ पर्वकालादितत्स्मृतं वर्त्तमानविशेषणम् । `तत्स्थितं स्मरणाध्यक्षात्कल्पनाज्ञानमीदृशम् ॥ यत्स एवायमित्यस्य नापूर्वार्थग्रह स्थितिः । निश्चितत्वं दृढत्वं वा सविकल्पकतापि या ॥ दृढत्वमप्यनाशित्वं किं वा बाध्यत्वमुच्यते । सर्वासां क्षणिकत्वेन नानाशित्वं हि संविदाम् ॥ अबाध्यतापि नैवास्ति यस्मादग्रे गदिष्यते ॥ अनुमानादूते नान्यत्कल्पनाज्ञानमिष्यते । प्रमाणं प्रत्यभिज्ञाया नच लिङ्गमिहास्तिवः ॥ प्रत्यभिज्ञायमानत्वे यदि लिङ्गमतेाच्यते । तस्याप्यध्यक्षता व्याप्तिर्नैकत्वेन सह कचित् ॥ यद्यनुमानतो व्याप्तिरनवस्था पतेत्तव । स न ताभ्यां मानमस्त्यन्यत् यस्माद्वयाप्तिग्रहो भवेत् ॥ कल्पनापोढमध्यक्ष निर्विकल्पक सिद्धित: । ज्ञातव्यं प्रत्यभिज्ञातो नाध्यक्षं कल्पना युता ॥ नाक्रमात् क्रमिणाभावो नाप्यपेक्षा विशेषणः । क्रमोद्भवा सती सा तु स्वयमेकत्वबाधिका ॥ तेनाबाध्यत्वमप्यस्या नानुमानाच्च बाधनात् ॥ न वानयापि बाध्यत्वा दनुमानमबाधकम् । अप्रमाण्येन युक्तायाः कुतो बाधकता स्थितिः ॥ अप्रामाण्याच्च नैवास्याः अनुमानं प्रमेष्यते । अन्योन्याश्रय दोषोऽपि तेन नास्ति विपश्चिताम् ॥ स्वाध्यप्रतिबन्धादि प्रमाणमनुमेध्यते । Page #118 -------------------------------------------------------------------------- ________________ जैनवार्तिकवत्ती। क्रमाक्रमक्रियाभावाद् बाधकारप्रलिबन्धवित् ।। ' बाधकं साध्यमाकापलिङ्गमालिड्ग्य वारयेत् । निरुदासतया हन्त भावानां दुः समापतेत् ॥ सदवाध्यानमावाध्याप्रत्यभिज्ञाने वाक्षजम् । अनुमानेन नो बाध्यमिति वाच्यं विपश्चिता ॥ सूर्यादिवस्तुमोऽध्यक्षमनुमानेन बाधितम् । अस्थासंभवे भावान विशेषो द्वयोरपि ॥ बोजत्वाच्छालिबाजं च यवांकुरं यथाऽनुमानं बाध्यतेऽ. ध्यक्षात् । प्रत्यभिज्ञापिते तथाप्यजनकत्वं यदन्त्यस्य इत्यस्य यदा नयेत् ॥ एकत्वात्प्रत्यभिज्ञानमदाह्याध्यक्षबाधितम् । तदेवं प्रत्यभिज्ञायाःन बाध्यत्वमिह स्तिवः ॥ कारणदुष्टता याऽस्या:भातेरिव कुतो भवेत् । नचैतस्याः प्रमाणत्वादन्योन्याश्रयदोषतः ॥ प्रत्यक्षतोऽपि नाक्षाणामन्नत्यक्षाणामदुष्टता । तस्या:प्रत्यक्षता या स्यात् प्रतिबन्धस्य हालितः । अनुमानत्वेऽपि नेवास्याः । कारणस्य विशुद्धता ॥ तदेवं प्रत्यभिज्ञायाः न प्रामाण्य मिति स्थितम् । अत्रोच्यते । किमिदमिन्द्रियान्वयव्यतिरेकानुविधायि स्विरतरवस्तुग्राहि प्रत्यक्षं नानुभूयते, किं वानुभूधमानमपि निशीथिनीनाथदमावलंबि प्रत्यक्षवद्घान्तमिति । तत्रानुभूपत इति ब्रुवाणो ऽनुभवेनेव निराक्रियते । द्वितीयेऽपि कि कदाचित् कुमुदिनीनाथैकग्रादि प्रत्यक्षवत्कस्यचिल्क्षणिकग्राहि प्रत्यक्षमुत्पन्नं यैनैतद्धांतं स्यादिति । यच्चानुमानं पणिकत्वग्राहि तत्प्रत्यक्षे बाधितत्वादश्रावणशब्दइत्यनुमानवादप्रमाणत्वा ४२ Page #119 -------------------------------------------------------------------------- ________________ अनुमानपरिच्छेदः । दबाधकमिति । किंच सत्वादेर्खिङ्गस्य व्याप्तिग्रहणं न प्रत्यक्षेण । परोक्षत्वात् णिकत्वस्य अनुमानेन ग्रहणेऽनस्था, इतरेतराश्रयत्वं च प्रतिपादयुक्तमिति । अथ सत्वमर्थक्रियाकारित्वेन व्याप्तमर्थक्रियाकारित्वं च क्रमयैौगपद्येनेति । तयोश्च व्याप्तिः प्रत्यक्षणैव प्रतीयतइति नावस्थेति । तथाहि । क्रमेणाङ्कुरादिकं कार्यमुत्पाद्यमानमुपलभ्यते तदभावे योगपद्येन । उभयनिषेधे केवल भूतलग्राहि प्रत्यक्ष प्रकारान्तराभावं निश्चापयति तेन क्रमयेागपद्याभ्यामर्थक्रियाकारित्वस्व व्याप्तिं प्रतिपद्यत इति । न ते नित्यात् क्रमयैौगपद्यं निवर्त्तमानमर्थक्रियाकारित्वलक्षणं सत्यमादाय निवर्त्तमानं क्षणिकेष्वेवावतिष्ठत इति व्याप्तिग्रहणं प्रत्यक्ष मूलमिति । भवत्वे कान्तनित्यात् क्रमयेागपद्यनिवृत्तिनिबन्धनार्थक्रियाव्यावृत्तिस्तथा न सा क्षणिकेष्वेवावतिष्ठते । यथैकान्त नित्येष्वर्थक्रिया न संभवति सथैकान्तक्षणिकेष्वपीति । एतच्च पश्चात्प्रतिपादयिष्यते । तच गृहीतव्याप्तिकं क्षणिकानुमानं प्रत्यभिज्ञाबाधकमिति । प्रतिपादयिष्यते च प्रत्यभिज्ञायाः प्रमाण्यमिति । तस्मादनुगतव्यावृत्ताकारा बुद्ध्यात्मकं वस्तु व्यवस्थापयति । एतदेवाह । घटमै । लिसुवर्णेषिति । घटमौलि सुवर्णेषु बुद्धिर्भेदावभासिना । संविनिष्ठा हि भावानां स्थितिः कात्र विरुद्धता ॥ भेदावभासिनेति । भेदमनुगतध्यावृत्तरूपमवभासितुं शीलं पस्याः सा तया । तथाहि सुवर्णमिति अनुगताकारा बुद्धि:, घटश्च मुकुटश्चेति व्यावृत्ताकारा चानुभूयतइति । न चैतद्वाच्यं विरोधादेकं वस्तु नोभयरूपमिति । यत श्राह । संविन्निष्ठा होति । यस्मादन्यत्रापि नीलपीतव्यवस्था संवेदननिबन्धनेव ११४ Page #120 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्ती। तदिहापि विरोधेऽपि संवेदनमेव प्रमाणमिति । एवं प्रत्यक्षेणे. भयात्मकं वस्तु अनुभूयमानमपि यो माहान्न प्रतिपद्यते तं प्रत्यनुमानमुपन्यस्यते। सत्वाद्यथानुपपत्तेः सर्वं नित्यानित्यात्मकम् । यथा घटे एकान्तनित्यानित्यार्थक्रियाविरोधात् । सन्ति च सप्तपदार्थाः । न तावद्विशदतरदर्शनावशे यस्य सत्त्वस्य ज्ञानवा. दिमताश्रयणेनासिद्धत्वमुद्भावनीयम्। विज्ञानस्याप्यभावप्रसक्तः। नापि सर्वशून्यवादिमताश्रयणेन । वादे तस्यानधिकारात्। सवाभावे हि कस्मै कि केम प्रतिपादयेदित्यादेरुतत्वात् । नापि प्रतिसाथै कदेशत्वेनासिदुत्वम् । धर्मभेदस्याप्यभ्युपगमात् । नापि विकल्पिविकल्पत्तो धर्मभेदः । तदा हि खरतुरगविषाणयोरपि। गम्यगमकभावः स्यात् । कल्पिताच हेताः कल्पितसाध्य. प्रसक्तः । नाप्येकान्तेन भेदः। संबन्धामिद्धेः । समवायादिसंबन्धस्य निरासात् । म चात्र भेदाभेदमक्षाविदोषः । गुडनागरसंशितवस्त्वभ्युपगमात् । तदुक्तम् । गुडश्चेत्कफहेतुः स्यात् नागरं पित्तकारणम् । . तन्मलमन्यदेवेदं गुडनागरसंज्ञितम् ॥ मधुरं नहि सर्व स्यात् कफहेतुर्यथा मधु । तीक्ष्णं वा पित्तजनकं यथा माराधिका मता। तदेवं भिवाभिन्ने वस्तुनि नासिद्धो हेतुः । नापि विरुद्धः । सपक्षे सद्भावात् । नापि विरोधाकान्तत्वानित्यानित्यात्मत्वं घटस्यासिद्धमिति वाच्यम् । तथाप्रतिभासनात् । संविनिष्ठा हि विषयव्यवस्थितयः । तथा छायातपयोरपि यद्येकत्राभासनं स्याविरोधेऽपि केन नानुमन्येत तथावस्थानम् । तथाहि-मृद्रपस्य प्रौयसंजितस्य सर्वावस्थानुयापिनो नित्यस्यानित्यत्वेनोत्पादव्ययसंज्ञितेनैकात्मतया प्रतीतेः । अन्यथैकान्तभेदे मृत्सं Anition Page #121 -------------------------------------------------------------------------- ________________ १६ अनुमानपरिच्छेदः । स्थानयोर परस्परात्मतया प्रतिभासनं स्यात् । नाप्येकान्तेनैकत्वम् । अनुगतव्यावृत्तेन द्विरूपाया बुद्धेरुत्पादात् । तदुक्तम् । चटमौलि सुवर्णर्थिना सोत्पादस्थितिष्वयम् । श्लोक प्रमोदमाध्यस्थं जनेो याति सहेतुकम् ॥ यात्रानुगताकारा बुद्धिः सविकल्पकत्वादप्रमाणमिति वाच्यम् । व्यवसायरूपत्वात्प्रमा णस्येत्युक्तत्वात् । तदेव देशकालस्वभावाभेदेऽपि संख्यासंज्ञालक्षणका यभेदान्तर सिंहाकारमेव वस्तु । तदुक्तम् । नरसिंहं नररूपत्वान्न सिंहो नररूपतः । संज्ञाविज्ञान कार्याणां भेदाज्जात्यन्तरं हितम् ॥ मान्धया भेदरूपत्वान्न भेदान्वयरूपतः । मृद्भेदद्वय संसर्गवृत्तिर्जात्यन्तरं घटः । अन्यथैकान्त कूटस्था न कश्चित् क्वचित्प्रवर्तत इत्यप्रवृत्तिनिवृत्तिकं जगत् स्यात् । अन्यथा परिणामित्यमेव स्यात् । एकान्तक्षणिकत्वेऽपि प्रतिसन्धानप्रत्यभिज्ञाद्यभावेन स्वगृहेऽप्यागमनं न स्यात् । तस्मादनेकान्तात्मन्येव वस्तुनि व्यवहारोऽपि घटते । तदेवमुभयात्मकं वस्तु सिद्धम् । ननूक्तं विरोधाक्रान्तस्वात्कथमेतदिति ? | सत्यमुक्तं किंत्वयुक्तम् । तथाहि । विरोधा द्विधा सहानवस्थानलक्षणः, परस्परपरिहारलक्षणश्च व्याधयते तत्र किं ययार्न कदाचिदेकत्रावस्थानं तयोः सहानवस्थानमुत किं यत्कालावस्थानेऽपि पश्चादनवस्थानेनेति ? | आद्ये पक्षेऽहिनकुलादानां न विरोधः स्यात् । अन्यथा त्रैलोक्येऽप्युरगादीनामभावः स्यादिति । येन कस्यचिन्नरवनिता देर्विरोधो न स्यात् । तयेारपि कंचित्कालमेकत्र स्थित्वापगमात् । किंच वडवानल जलधिजलयोर्विद्युदम्बुदांभसोश्चिर तर मे कत्रावस्थाने Page #122 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्ती। कथमयं विरोधिः । । अथ धमलता द्वितीयस्थ निवर्तते तथामावः । न स्वयं विश्लेषे किलाविकलकारणस्य भवतापमावेsमावाद्विरोधव्यवस्था । यथाशीतोष्णयोः । तदसत् । यतो बलवता किं क्षणिकस्य निवर्तनमुताक्षणिकस्य ? । क्षणिकस्यापि किमतीतानागतक्षकस्य उत वर्तमानक्षणिकस्येति । तन्नाती. तामागतयोरविद्यमानत्वादेव कस्य केन निवर्तनम् । देवरक्ता हि किंशुकाअप्येकक्षणस्थायिनः । वर्तमानस्य केनचिनिवर्तनं वारणं वा संभवति । अथ विधिनासामोत्पादनेन मन्दतरतमा. दिकार्योत्पत्तौ त्रिचतुरेषु क्षणेषु निवर्तते । ननु सामर्थ्यविनाशे निहतुकं विना मंवादा मिरर्थकः स्यात् । अथ सहकारित्वमेव सामर्थ्यविनाशनम् । ननु सणस्यानुपकार्यत्वात्कथमसौ सह. कारी ? । एककार्यकारणादिति चेत्तर्हि कार्यकारणभावमात्रमेव स्थानिवर्त्य निव_कभावः । सहकारिणो विरोधव्यवस्थायां न कस्यचिदयं न स्यात् । तता क्षणिकस्य निवर्तते सहावस्थानविरोधः। अथाक्षणिकस्य तस्यापि निवृत्तिः किं भिन्ना स्यादभिन्ना का ?। अभिन्न निवृत्तिकरणत एव कृतः स्यात् । तथा च कारणमेव स्थान विरोधः । भिन्ना चेत् । तस्या एवं कारणं स्यात्, न कश्चिन्निवतको नाम । किञ्च भवतु कथं चिचछीतोष्णादीनां विरोधस्तथाप्ययं नित्यानित्ययोर्न संभ. वति। तथा हि-किमविकलकारणं नित्यत्वमनित्यत्वेन व्यावतमुतानित्यत्वं नित्यत्वने ति ? । न तावदाद्यः पक्षः । यतः कारणवत्वे नित्यत्वमेव न स्यात् । प्रथाविकलकारणं अधि. चलितस्वरूपं तस्यापि न केनचिन्निवर्तनं निवत ने वानित्यत्वमेव न स्यात् । नापि क्षणिकत्वम् । किंच प्रतिक्षणविसरा. रुषु भावेषु तदेव किंचिनित्यत्वं नास्ति येन क्षणिकत्वं व्याव Page #123 -------------------------------------------------------------------------- ________________ ११८ अनुमानपरिच्छेदः । यंते । सद्भावे वा कथं सहावस्थितिविरोधइति । अथ पर. स्परपरिहारस्थितिलक्षणे नित्यत्वयाविरोधः स हि किल स्वरूपनिष्ठो व्यावय॑ते । नैकं वस्तु द्विरूपं संभवति इति । तदसत् । यत एकस्यापि प्रस्तरादेः शीतस्पर्शस्य सतः कालान्तरे. णोष्णस्पर्शस्य दर्शनात् । न च तद्वस्तु भिन्नम् । विरुद्धोभयप यात्मतया प्रत्यभिज्ञायमानत्वात् । अथै कविरोधोमयरूप. ता नोपलभ्यते । बहरेकस्यापि उष्णानुष्णस्वभावस्य दर्शनात् । तथाहि स्पर्शरूपतया वहिष्णा न रूपतया । अन्यथा तदवलोकने जननयनदहनमापद्येत । न च स्पर्श रूपपरमाणूनां परस्परपरिहारेणावस्थानान्नैकमुभयरूपमिति वक्तव्यम् । यत्तत्तथापरिणते वहिद्रव्ये न केचनापरे परमाणवा विद्यन्ते । न चेन्द्रियान्तरकल्पनावैफल्यदोषो वाच्यः । कधिद्भदस्याभ्युपगमात्। किंचैकस्मिन्नात्मनि विरुद्भधर्माधर्मः योरेकसंबन्धेनावस्थाने कथमयं विरोधः । अथ कर्मरूपतया तयोरे कत्वात् तथावस्थानेऽपि न युगपद्विरुद्ध फलजनकत्वम् । तदप्यमत् ! तस्यापि दर्शनात् । तथाहि-पादे व्रणछेदकर्मणि दुःखोत्पादेऽपि मुखे कर्पूरादिना सुखोत्पादस्यापि दर्शनात् । किंचायं नित्यानित्ययोः सामान्य लक्षणयोः सतोर्विरोध उत सामान्य लक्षणस्वलक्षस्वलक्षणयोः । । प्रहस्वित्स्वलक्षणया: किमारोपितयोरथापितानारोपितयोरिति ? । न तावदाद्यपक्षः । एकत्र वानेकसामान्यसद्भावाभ्युपगमात् । नापि द्वितीयः । यतः। निर्विशेषं न सामान्यं भवच्छश विषाणवत । विशेषोऽपि च नैवाऽस्ति सामान्येन विना कृतः । नापि तृतीयः । रूपरसादीनामेकत्र सद्भावदर्शनात् । चतुर्थे Page #124 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्ती | तु खरतुरग विषायायोरिव का नाम विरोधः । श्रन्यारोपितानालेपितयोर्भावाभावयोः परस्परपरिहारस्थितक्षणो विरोधः । तथाहि नित्यत्वं निवृत्तिस्तुछरूपाऽनित्यत्वं अनित्यत्वनिवृत्तिश्च नित्यत्वं, तयेाः कथ न विरोधः । तदप्यसत् । यतेा न तु च्छरूपोऽभावः प्रमाणगोचरचारीति प्रबन्धेन प्रतिपादितंः कथं तर्हि भाषाभावात्मकं वस्तु । नैतदस्ति । यस्मात्परदेशा - द्यपेक्षयाभाव एवाभावः । नापि प्रागभावप्रध्वंसाभावविशेष सत्तासमवायात्मकः । सत्तया सह संबधासिद्ध ेः । स हि समवायलक्षणोम्युपगम्यते तस्य च पूर्वमेव निरस्तत्वादिति । किं च सत्तासमवायादनित्यतायामात्मादिष्वपि नित्यत्वप्रसङ्गः । यथा च समवायोऽन्यद्वा एकान्त नित्यत्वं वस्तु न संभवति । तथाग्रे प्रतिपादयिष्यामः ॥ तन्न कश्चिद्भावव्यतिरिक्तोऽसावोऽस्ति । येन विरोधः स्यात् । ततः सिद्धो नित्यानित्यात्मको घटः तत्सिद्धौ च न विरुद्धो हेतुः । नाप्यनैकान्तिकः ? । विपर्यये बाधकप्रमाणसद्भावात् । तथाहीदं सत्वमर्थक्रियांकारित्वेन व्याप्त सा च कूटस्थनित्यादनित्याच्च व्यावर्त्तमाना सत्वमादायैव निवर्त्तते । तेनोत्पादव्ययनीव्यवत्येव वस्तुनि सत्वमवतिष्ठते । न च सत्तासम्बधेन सत्वं वाच्यम् । सत्तादीनामसत्वप्रसङ्गात् । अपरसताभ्युपगमे वानवस्था । तद्व्यापिलक्षणमतिव्यापि च । शशविवाणादीनामपि सत्त्वप्रसङ्गात् । तेषां मकलशक्तिरहितत्वान्न सत्तासम्बन्ध इतिचेत्तर्हि शक्तिरेव सत्त्वे लक्षणं किं सत्तासम्बन्धेन । इतरेतराश्रयत्वं च स्यात् । तथाहि । सति सत्ता सम्बन्धे सवं, सति सत्वे सत्तासम्बन्धः । सा च कूटस्थस्य न विद्यते । तथाहितन्नित्यं क्रमेण वा शक्तिमत्स्यात्, यौगपद्येन वा ? । न तावत्क्रमेण सकलसामर्थ्योपपन्नस्यैकक्षण एवं समस्त कार्यकारणम ११ Page #125 -------------------------------------------------------------------------- ________________ १२० अनुमानपरिच्छेदः । सङ्गात् । सहकार्यपेक्षा च समर्थस्य न विद्यते । असामर्थ्येवा पूर्व - मसमर्थस्य सहकारिसंनिधौ सामर्थ्यात्वत्तौ परिणामित्वप्रसङ्गः । सहकारिणा सामर्थ्य मुत्पाद्यमानं ततो भिन्नमभिन्नं वा स्यात् ? । अभेदपक्षे कूटस्य नित्याताहानिः । भिन्नकरणे तस्मादेव कार्योपत्तिः स्यात्, न नित्यात् इत्यादिसौगतैरेवात्र विजूभितं तदिह नोच्यते विस्तभयात् तन्न क्रमेण कर्तृत्वम् । नापि यौगपद्येन । प्रथम एव क्षणे कृतत्वाद्वितीयादिषु न किञ्चित्कर्त्तव्यमस्तीति सत्वसामर्थ्यरहितस्य व्येामोत्पलस्येवासत्त्वं स्यात् । पुनः करणे वा क्रमपक्ष एव स्यात् । तत्रचोको दोषः । न च कृतकरणमस्ति । तत्र गपद्येनापि करोति । न वापरं क्रमाक्रमरूपं प्रकारान्तरमुपेयते । अस्मन्मतानुप्रवेशप्रसङ्गात् । तन्न कूटस्थानित्यं किचित्करोति । नाप्येकान्तक्षणिकम् । तदपि हि क्रमेण वा कुर्याद्योगपद्येन वा ? । न तावक्रमेण । स हि देशक्रमा वा स्यात् पिपीलिकानामिव कालक्रमेा वा यत्र । नडादीनामिव तत्र नैकस्मिन् देशे कार्यं कृत्वा देशान्तरे क्षणिकं वस्तु करोति । तत्रैव तस्य ध्वस्तत्वात् । नाप्येकस्मिन् क्षणे कृत्वा द्वितीयेsपि दधाति । क्षणिकत्वहानिप्रसङ्गात् । अथ नायंक्रमः सौगतैरुपेयते किं तर्हि कार्यन्तरासाहित्यं कैवल्यमङ्करदेयैगपद्यपि कायान्तरसाहित्यम् । तथाहि - लोको वदति क्रमेण यवाङ्कुरा उत्पन्ना यौगपद्येनैवेति ? । ननु कल्पनामात्रमेतत् । वस्तुनः पुनः सौगतानां द्विविधं कारणं • सामग्री लक्षणं सहकारिलक्षणं च । तत्र यदि सामग्रीलक्षणं' कारणमाश्रित्य क्रमयौगपद्यमिष्यते तन्न संभवति । तत्र यौनपद्याभावात् । एकमेव हि कार्य सामग्रीं जनयति नापरम् । तन्न कार्यान्तरसाहित्यलक्षणं यौगपद्यं तत्रास्ति । नापि सहकारि ? Page #126 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ। कारणमभ्युपगम्य तथा भावठयवस्था । तत्र हि योगपद्यस्यैव सम्भवति । तथा हि-। तानि स्वं स्वमुपादेयकार्यमुपादान. भावेन परस्परकार्यत्वे सहकारिभावेन जनयन्तीति कुतः क्रमः । तत्परापेक्षया कल्पित एवं क्रमयोगपद्यभावः । न च निरंशं वस्तु अनेककार्यजनक संभवति । सांशताप्रसङ्गात् । म चोपादान सहकारिभाव: संभवति । तथाहि-द्वितीयांशमाबाभावादेकमेव जनयेत् । न चैकं जनकमुपेयते। सम्म क्षणिकप ऽपि क्रमयोगपद्यक्रियासंभवः । किं च क्षणिक वस्तु सव्यापारं वा कार्यं कुर्यानियापार वा ? । निर्यापारस्य करणे खपुष्पस्यापि कार्यक्रिया स्यात् । व्यापारवत्त्वे प्रथमे क्षणउत्पद्यते द्वितीये व्याप्रियत इति क्षणिकत्यहानिः । अथ प्राक्कालसावित्वमेव व्यापारो नापरस्तर्हि तत्क्षणभाविनां जग. स्क्षणानामपि कारणत्व स्यात् । तथा च सूत्ररूपतापि घटस्य स्यात् । न चोपेयार्थिनां नियतकारिणोपादानं स्यात् । न चानन्तरक्षणविनष्टे चिरतरविनष्टे वा कश्चिद्विशेषोस्तीति चिरतरविनष्टमपि कुर्यात् इति मृतेन कुक्कुटेन वासितव्यम् । ततो घटरूपतया परिणमनमेव मृस्पिगडस्य कारणत्वं न प्राग्भावः । न चानुसन्धातारमात्मानमन्तरण कार्यकारणभावप्रतीतिः । तथाहि-कारणविषयेण प्रत्यक्षेण कारणमेव प्रतिपनं कार्य कार्य विषयेणापि कार्यमेव न कारणम्। अथ निवंकल्पकदर्शनदयान. न्तरमिदमस्मादुत्पन्न मित्येवमाकारं स्मरणज्ञानमुदेति तेन तथाभावग्रहः । तदप्यमत् । स्मरणं हि अनुभवानुसार्येवोत्पद्यते । न चानुभवदयेन कार्यकरणभावो ऽनुभूत.। येन तथास्मरणं स्यात् । प्रात्मनश्चाभावे कस्य तत्स्मरणं स्यात् । तन्न क्षणिकपक्षेपि कार्यकारणभावप्रतीतिः । किं च कार्य सदुत्पद्यते सत्तासत्? । यदि Page #127 -------------------------------------------------------------------------- ________________ - १२२ अनुमानपरिच्छेदः। सरिकमुत्पद्यतेग्थासन्किं न व्योमोत्पलम् । अथ प्रागभावना. वान व्योमोत्पलस्योत्पत्तिः । ननु प्रागभावेऽपि तस्य किमिति नास्ति । उत्तरकालमभावादितिचेत् । इतरेतराश्रयत्वम् । तथाहि-यस्योत्तरकालमुत्पत्तिस्तस्य प्रागभाव यस्य प्रागभावस्तस्योत्पत्तिरिति । तन्नै कान्तिकनित्येऽनित्ये वार्थक्रियायम. स्तीति नित्यात्मन्येवार्थ क्रियाकारित्वेन सत्त्वम् । तथाहिस एव मृत्पिण्डो घटरूपतया परिणतइति प्रतीतिः । यदपं हि कारणमुपलभ्यते तद्रूपमेव कार्यमपि । तदेव द्रव्यं तेन पर्यायेण परिणामदुपलभ्यते, नात्यन्तविभिन्न ममिन्नं वा घटादि। कार्य प्रतीयते । तदुक्तम्-द्रवति गच्छति तास्तान् पर्यायानिति । द्रव्यमेववान्ताङ्ग बहिरङ्गाः पर्यायाः । ननु द्रव्यस्य कुतः सत्वसिद्धिः १ । प्रत्यभिज्ञाप्रत्यक्षादिति ब्रूमः । तथोहि । यदबाधितबोधगोचरचारि तत्सत् । यथा स्तम्भकुम्भादि अबाधितप्रत्यभिज्ञाप्रत्यक्षगोचरचारि पूर्वोत्तरपर्यायव्यापि द्रव्यम् । भेददर्शनमपि भेदवादिभिरिन्द्रियान्वयव्यतिरेकविधायितया प्रत्यक्षमुपेयतेऽ ताग्भेदाध्यवसायिन्यपि पूर्वदर्शनाहितसंस्कारप्रबोधप्रभवस्मरणसहायेन्द्रियान्वयव्य तिरेकानुविधायिनी प्रत्य. भिज्ञा कथं न प्रत्यक्षम् । न चाक्षं वर्तमानकालभाविनिप्रत्यासीदत्यतस्तदनुसारिणी धीस्तत्रैव प्रवर्तितुमुत्सहते पूर्वन्नेति वाच्यम् । एवं हि विशददर्शनावसेयास्तम्भादयोऽपि न प्रत्यक्षाः स्युः । तथाहि-अर्थाधीनावयवसंबन्धेन्द्रियजनितप्रत्यक्षायसेयमध्यपरावयवादिव्यापि स्तम्मादिद्रव्यं चार्थाधीनाव. यवमात्रपर्यवसितप्रत्यक्ष न स्यात् । परमाणुरूपाययवानां वाs प्रत्यक्षत्वात् । ततः सकलप्रमाणशन्याग्राह्यतापद्येत । अथ विततदेशव्यवस्थिताः परमाणनः प्रतिभासविषयाः । तदसत् । सान्त - - - Page #128 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ । १२३ A राणां तेषामप्रतिभासनात् । संयोगात्तथाभासनमिति चेत् न तेषां संयोगः किमेरुदेशेन, सर्वात्मना वा ? । नैकदेशेन । निर्देशत्वात्परमागूनाम् । नावि सर्वात्मना। पिण्डस्याणुमात्रत्वप्रसङ्गात् । तन्न परमाणवः प्रतिभासविषयाः, किं त्वेकपरियामपरिणतं स्तम्भादि द्रव्यं प्रतिभासगेोचरचारि तद्यथा अर्थचीनावयवसम्बन्ध्येन्द्र यजनितप्रत्यक्षण विभिन्न देशव्यवस्थितपरीक्षावयवव्यापि पुराव्यवस्थितवस्तु प्रतीयते, तथा वर्त्तमान पर्यायसम्बन्धेन्द्रियात्स्मृति सहायादुत्पन्नेन प्रत्यभिज्ञाप्रत्यंक्षेजातीत देशकालादिव्यवस्थितानेक पर्यायव्याप्येकं प्रत्यक्षमिति न कश्चिद्दोषः । न च क्षणिकानुमानबाधितत्वात्प्रत्यभिधानं भ्रान्तमिति वाच्यम् । अन्यथा विशददर्शनं हिमांशुधवलिमानं परिच्छिददुत्पद्यमानं नोलं निशोथिनीनाथबिम्बं सत्वान्नीलोतपलवदित्यनुमानमनुभवन्न प्रमाणं स्यात् । अथास्य प्रत्यक्षबाधितत्वान्न प्रामाण्यम् । क्षणिकानुमास्यापि प्रत्यभिज्ञा प्रत्यक्षबाधायां समानम् । अथ प्रत्यभिज्ञानस्य भ्रान्तत्वात्क्षणिकानुमानस्य प्रमाणता तहतरेतराश्रयत्वम् । सति हि प्रत्यभिज्ञानस्य भ्रान्तत्वेऽस्य प्रमाण्यं, सत्यस्य प्रमाण्ये प्रत्यभिज्ञाभ्रान्ततेति । न च प्रत्यक्षमनुमानेन बाध्यते । तत्पूवकत्वादनुमानस्य । अन्यथानु. मानपूर्वकत्वो ऽनवस्था स्यात् ततः सिद्धमबाधितं प्रत्यभिज्ञाप्रत्यक्षम् । कि यदि नियतव्यक्ति संबन्धेन्द्रियजनितप्रत्यक्ष नातीतादिपर्यायात्मकद्रव्यग्राहि स्यात् तद्यदेतत्सुप्रसिद्धं बघनुमानं तदपि न स्यात् । तद्धि महानसादिव्यवस्थित धूमध्वजसं. बन्धेन्द्रियजनितप्रत्यक्षेणःशे षत्रैलोक्यो दर विवर सिंधू मवह्निवि शेषव्यवस्थित तिर्यक्सामान्यये । व्र्व्याप्तिग्रह से सति वर्तते । तच्चेन्द्रियसम्बद्धवस्तुमात्र विषयप्रत्यक्षतायां न स्यात् । तस्माद्यथा Page #129 -------------------------------------------------------------------------- ________________ १२४ अनुमानपरिच्छेदः। प्रत्यक्षं व्याप्तिग्राहकमशेषविशेषात्मकतिर्यवसामान्य ग्राहि तथा प्रत्यभिज्ञाप्रत्यक्षं जर्वतासामान्य ग्राहीति । न च नूनपुनर्जातके शादिषु एकत्वमतरेणाप्तानुमानं भ्रान्त मिति वाच्यम् । तत्रापि सामान्यस्य सत्त्वात् । न चैकत्रभ्रान्तं प्रत्यक्षं सर्वत्र भ्रान्तमिति बाध्यम् । तस्मात्सिद्ध नित्यानित्यात्मक वस्तु । तत्मि?ौ च सदसदात्मकं सामान्यविशेषात्मकं नुत्पादिष्यत् घ्रोव्यात्मकं च मिद्धम् । विशेषोत्पादविनाशानामनित्यः त्व ऽन्तर्भावात् । अन्येषां नित्यत्व इति । न चैतद्वायम् ।। सर्वस्योभयरूपत्वे तद्विशेषनिराकृतः । मोदितो दधि खादति । किमुष्ट्रेनाभिधावति । पर्यायन यस्याप्यभ्यु गमात् । अत एव सत्यमङ्गी मिट्ठति । तथाहि-यदा द्रव्यस्य धानविवक्षा तदा स्यादस्तीति कथ्यते । यदा पर्यायाणां तदा स्यानास्तीति । यदा युगपदुभयप्राधान्य प्रतिपादन विवाहा सदाअवक्तव्यम् । एते सकलदिशातत्संयोगे एव | अपरे चत्वारो भा भवन्ति । ते च स्वावय पिक्षयाविकलदिशा: । तद्यथा - अस्ति च नास्ति च । अस्ति चावक्तव्यं नास्ति चावक्तव्यं च । अस्ति च नास्तिचावक्तव्य चेति नापरमसंभवः । एव संख्यालक्षण - गोचरविप्रतिपत्तिं निराकृत्येदानी फल विप्रतिपत्तिं निराकुर्वन्नाह-प्रतीतेस्तु फलमिति। प्रतीतेस्तु फलं नान्यत्प्रमाणं न ततः परम् । अतद्रूपेऽपि योग्यत्वानियतार्थस्य वेदकम् ॥ तु पुनरर्थे । फलं पुनः प्रमाणस्यार्थाधियतिरेव नान्यदिति । तविज्ञानान्तरं वा स्यात्प्रवृत्तिर्वा अर्थक्रियापातिवैभि? । तत्र न तावजज्ञानान्तरप्रमाणान्तरम् । सद्धि प्रमाणा Page #130 -------------------------------------------------------------------------- ________________ जनवार्तिकवृत्ती। दिनविषयं वा स्यादभिन्न विषयं वा । यदि भिन्नविषयं तत्किं केम सङ्गतम् । एवं हि घट जानस्यापि पटशान फलं स्यात् । अथाभिन्न विषयं तदा साधित क्रिये कर्मणा विशेषाधायि किं कुर्वत्साधनं स्यात् । निश्चयमिति चेत् । न, प्रमाणस्यैव निश्चयात्मकं प्रमाणं तर्हि निश्चय एव प्रमाणमस्तु किं तेन । निश्चयकरणात्तदपि चेत् । चक्षुरादिकमस्तु । निश्चयात्मकप्रमाणवादिभिरपि निश्चयः फलमिष्यते। तेन जा. नान्तर फलमिति । नापि प्रवृत्तिप्राप्ती । तयोः पुरुषसाध्यत्वात् । उक्त च शास्त्रकाराम हि प्रमाणं गले ग्रहित्वा पुरुष प्रवर्तयति। नाप्यर्थमुत्पाद्यार्थयति कित्वर्थपरिछेदकत्वमेव प्रवर्तकत्वं प्रापकत्वं चेति । तस्मादधिगतिरेव फलम्। प्रमाणमपि सनत प्रतितेऽपरं किंतु प्रतीयतेऽनेनेति प्रमाणम् । प्रतितेरेव एतदुक्तं भवति । नात्मनः परमार्थन प्रमाणं भिद्यते । किंधात्मैव ज्ञाना. धरणक्षयोपसंभवात् प्रमाणं स एष प्रतीतिरूपफलमित्याकारः प्रमाणमिति चेत् । न, अर्थाकारतायं ज्ञानस्य जडता. स्यात् । अथ निलाद्याकारतवार्थाद्भवति जडता यदि निलपरमाणुरूपता तदा कयं न जमा ? । अथ परमारवात्मके विज्ञाने नीलप्रतिबिम्बमात्रमेव भवति । यथा अनिलात्मके स्फटि के नीलादीति । तदसत् । यतो न स्फटिकस्यापि निलपरिमाणुपरिणतेरन्यत्प्रतिबिम्बमिति । किं च कारणत्वाद्ययाऽर्थादाकारो भवतीति तथा चक्षुरादेपि स्यात् । प्रयोगत्वाम्नेति चेत् । तर्हि योगव गस्तु किमाकारेण । तेन यदुक्तमाकारमन्त्र प्रतिकर्म व्यवस्था न स्यादिति तमिरस्तम् । शानमेव हि नियतार्थग्रपणा. मस्त किमाकारेगेति । एत देवाह-प्रतद्रूपेऽपीत्यादि । यस्मादाकारबादिमापि वस्तुस्वामाध्यमाकारग्रहणाज्ञानस्या Page #131 -------------------------------------------------------------------------- ________________ १२६ अनुमान परिच्छेदः । भ्युपगतं तस्मात्तदेव नियतार्थग्रहणे ज्ञानस्यास्तु किं व्यवधिना । न च स्वाभाव्यमहेतुकं किंतु कर्मणः क्षयोपशमवैविध्यादास्मै व नियतार्थज्ञानाकारः तथापरिणमस्तांस्तान्नर्थान्प्रतिपद्य गतिस्थितमित्यन्यलक्षणतमः पटलं निरस्य प्रत्यक्ष नक्षिस मुद्बल दर्शनाय श्रीमिसेनघटितस्युतगीः शलाकां शुद्धामवाप्य विमलं विहितं मयैव तत् ॥ इति श्रीशान्त्याचार्यविरचितायां वार्त्तिकवृत्तौ प्रत्यक्ष परिच्छेदः ॥ १ ॥ एवं प्रत्यक्ष संख्या लक्षणगोचर फलविप्रतिपत्तिं निराकृत्येदानीं परोक्षस्य तां निराकर्तुमाह । पूर्वमेव परेक्षस्येत्यादिना पूर्वमेव परोक्षस्य विषयः प्रतिपादितः । प्रमाणफलसद्भावो ज्ञेयः प्रत्यक्षवद्बुधैः ॥ १ ॥ अनुमानशब्दलक्षणस्य परेक्षिस्यास्पष्टास्त एव स्युरित्यादिना विषयोऽस्पष्टात् । सामान्यं प्रतीयमान विशेषमन्तरेणानुपपद्यमानं सलिलादावपि प्रवर्त्तयेत् । अथ विशिष्टं तदा वैशिष्ट्य वक्तव्यम् । किं तत्र ममवायः किं वा तस्येदमिति प्रतीतिरिति ? | न समयायः । तस्य निरस्तत्वात् । साधारणस्य च समवायस्य न विशेषकारित्वमिति । द्वितीये तु पक्षे इतरेतराश्रयत्वम् । तथाहि । विशिष्टमामान्यप्रतीती विशेषप्रतीतिः, विशेषप्रतीतौ विशिष्टसान्यप्रतीतिरिति । कि चतस्येदमिति प्रतीतावपि नियतदेशविशेषाप्रतीती नानुमानादेः प्रवर्त्तेत व्याप्तिग्रहणकाले च बहूघादिसामान्यस्य सिद्धत्वाद्ग होतग्राहित्वेन च प्रामाण्यं न स्यादिति । विशेषाउपि सामान्येन प्रतीयत इति चेत् । सामान्येनेति कोऽर्थः । किं सामान्यमेव सामान्यं प्रतीत्य प्रतीयते, किंवा विशेष • Page #132 -------------------------------------------------------------------------- ________________ जैनवार्तिकवत्तौ। इति । यदि सामान्यं तदा तेनापि पुनरम्पत सामान्य तता प्यन्यदित्यनवस्था । अथ नास्ति लक्षणं किंतु युगपदुमयं प्रती. यते । नैतदस्ति । उभयाप्रतीतेः । न यकं दरडायमानं सामान्यमपराविशेषस्तत्र लक्ष्यते । उक्तं च । .. दाहिमिसएहिर्गीयं सचमुन्नराणतदभिस्थत । जंसविसगपहाणोण अगणोणनिरधेरकम् ॥ अयाभिवसामान्यप्रतीत नियतदेशविशेषप्रतीतिः । एवं वशेषविशेषप्रतीतिरपि स्यात् । तथाहि-यद्यस्मादमिनस्वरूपं तत्तस्मिन् प्रतीयमाने प्रतीयते । यथैकव्यक्तिसामा. न्यप्रतीतौ व्यक्त्य न्तरसामान्यमभिनस्वरूपं च व्यक्त्यन्तरमिति कृष्णादेविशेषणस्यामतीतिरिति चेत् । विशेषणाना. मभेदप्रतीतिः स्यात् । भेदेपि उपाधिमति निश्चीयमानेशषोपाधीनामपि निश्चयः स्यात् । तस्मादमिन्नसामान्यप्रतीतो अशेषव्यक्तिप्रतीतिर्भवेदिति। किंच कस्मात्मास्त्रादिमत्स्वैव गोत्वं यस्मातदात्मकम् । | तादात्म्यमस्य कस्माउचेत् स्वभावादिति गभ्यताम् ॥ . एवमम्युपगममप्रदर्य दूषयन्ति चाहिजममन्यजाताबे दागता नामयान्तरात्मागासीत् । न च तशे कास्यासमता । कथम। . . व्यक्तिनाशेनचेष्ठामा गता व्यक्त्यन्तरम् । .. म तत्कुडप्रे नास्थिता देरा सा जोतिः कति कथ्यताम ॥ न जाति में चेत्तत्रासीदस्ति पश्चान्न बांशवल । ..... जहाति पूर्व नाधारं महेोव्यसनसंततिः ।..... एवं तादात्म्यपक्षेपि न युक्तः । तस्माद्विशेषा एवं Page #133 -------------------------------------------------------------------------- ________________ ३२८ अनुमानपरिच्छेदः । सामान्यपरिणामवन्तोऽस्पष्टाः परोक्षस्य विषयाति । ननु विशेषविषयत्वेऽनुमानादेः कथं न तार्णादेः प्रतीतिर्न दूरप्रत्यक्षेऽपि तस्या प्रतीतेः । तदेवं न सामान्य विषयः । नाप्यन्या. पोहः। स हि पर्यदासरूपो वास्यात्प्रसज्यरूपो वा? । प्रथमपक्षे वस्त्वन्तरमेव स्यात् । तच्च सामान्यं वा विशेष वेति विधिरेव शब्दार्थः स्यात् । द्वितीये तु निषेधमेव सात्रेति प्रतिपाद्यते । तस्य च शब्दाद्यर्थत्वम् । अयुक्तप्रतीतेः । तथा. हि-परप्रतिपादनार्थ तस्य प्रयोगः । परस्तु नीलाद्यर्थी नानीलनिषेधमान जिज्ञासति । प्रतिपादकोऽपि तथैव प्रतिपादयति। अजिज्ञासितं प्रतिपादयन्नप्रेक्षाकारी स्यात् । अथ किमानयामीति जिज्ञासायामनोलमपि जिज्ञासितं नीलमित्यनिषेध्य तेनैवं प्रतिपाद्यस्य विधावेव जिज्ञासा न प्रतिषेधमात्रे । प्रतिपादके।ऽपि तथैव प्रतिपादयति । सामादन्यप्रतिपत्तिरिति । नैतदस्ति । प्रतिपाद्यस्य सामान्येन विधावेव जिज्ञा. सा न प्रतिषेधमात्रे । विधिप्रतिपत्ती सामादन्यप्रतिषेध इति । किंधायमपोहा भावे भावस्य वा प्रतीयेत्, केवला वा? । प्रथमपक्षे भावयाः प्रतीतिः किं तेनैवानुमानादिना किं वा प्रमाणान्तरेण ? । यदि तेनैव तदा किं भावी प्रतीत्य प्रतीयते, किं वापोहप्रतीताविति । न तावत्प्रथमः परः । न हि नील. शब्देनानीलं प्रतीयते । प्रतीयमानत्वे वा कथं तनिषेध इति । नोलं वा प्रतीत्यानीलापोहप्रतीतो संवलन्ती प्रतीति: स्यात् । अथ नीलत्वमेवानीलापोहात्मकं प्रतीयमानमुपयव्यवहार रचयति तायातोऽस्मत्पथमिति। नापि द्वितीयः पक्षः । न हि केवलोपोहः प्रतीयते । पश्चात्तावित्यनुभवात् । नापि प्रमा. णान्तरं किंचित्तमानीलप्रत्यायकमास्ति । येन तदपोहः प्रती Page #134 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ। येत । न चालावेन भावस्य कश्चित्संबन्धः संभवतीत्युक्तम् । तस्माश भावसंबन्धित्वेनापोहस्य प्रतीतिरिति । केवलस्य च प्रतीतो सर्वशब्दानां पायता स्यात् । लिङ्गलिङ्गिनारमावश्य भवेत् । तथाहि-यदेव लिङ्गिशब्दस्यापि तथा विशेषणविशेष्य. भावेऽपि न स्यात् । असत्वं च न किंचिदस्ति । यदपाहेन सत्वाख्यं साधनं भवेत् । अयासत्यपि बाये वासनामां नाना. स्वातज्ज नितानां ध्वनीनां न पर्यायतेति । तन्न । वासनानामपि मानात्वानुपपत्तेः । ता हि अनुभवनिबन्धनाः । एकरूपस्य चापाड्प्रतीतौ कथं वासनानां नामात्वमिति । तथा आकाला. पारस्यैकरूपत्वादतीतानागतवर्तमानताव्यपदेशाः नोपपद्यरनिति । अक्रियानिषेधस्य चाभावैकरमस्य सद्भावकार्षीत्, करोति, करिष्यतीति च व्यपदेशानुपपत्तिरिति वचन लिङ्गभे. दश्च न स्यात् । तथा सर्वप्रमेयादिशब्दानामसदेिरभावादपोह्याभावेनापोहवाचकत्वं न स्यात् । अपि चापोहः किमाश्रितोऽनाश्रितावा ? । अनाभितत्वे न कस्यापि । माश्रितत्वे गुण वा स्यात, सामान्यं वा भवेत् । तथाहि । यदि प्रतिव्यक्तिभिमास्तदा गुणः, अथैकस्तदा सामान्यमिति । अथापोह्यतेऽनेनेति जानाकारः, अपाह्य तेऽस्मिन्नितिस्वलक्षणं, अपोहनमपोह इत्यन्यनिषेधः, तदेवं विधिरूपापोहाभ्युपगमानिषेधमात्रे यदूषणं तदसदिति । तथाहि । न तावत्सामान्यं शब्दा दिविषयः । अविद्यमानत्वात् । नापि स्वलक्षणम् । प्रत्यक्षपच्छादेप्रतिभासनात् । तदुक्तम् शब्देनाव्यावृत्ताक्षस्य बुद्धावप्रतिमासनात् । अर्थस्य दृष्ठाविव तच्छब्दाः कल्पितगोचराइति ॥ नापि ज्ञानम् । तस्यापि स्खलक्षणत्वात् । नापि जानाकार: Page #135 -------------------------------------------------------------------------- ________________ १३० अनुमानपरिच्छेदः । किं तु स एष दृश्यविकल्प्यश्चे को कृत्य वहीरूपतयाध्यस्तोवं पञ्चमाकारः । वैभाषिकाणां तु आकाराभावाज्ञानमेव वही रूपतयाऽध्यस्तमईचतुर्थकोरोऽयोहइति न निषेधमात्रः केवलः । तस्य विधिरूपत्तया वस्तुस्वभावव्यवस्थितेः । स्वभावपरभावाभ्यां यस्माद् व्यावृत्तिभागिनः । यतायतार्थानां व्यावृत्तिस्तन्निबन्धनाः ॥ जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः । तस्माद्यो येन शब्देन विशेषः संप्रतीयते ॥ नशक्यस्ततोऽन्येन तेन भिन्नव्यवस्थितिरिति । तेन न सर्वशब्दानां पर्यायंता । नापि लिङ्गिनोरभावः, विशेषणविशेष्य मावो वा । तथाहि स्वकारणादेव भावाः सकलसजातीयविज्ञातीयव्यावृत्ता जायन्ते । तेनान कव्याव त्यात्मकेषु एकव्यावृत्त्या निश्चयेऽपि व्यावृत्त्यन्तरेण निश्चितास्तनिश्चयाय शब्दस्लिङ्गप्रयोगे न पर्यायतामाप्नोति । वस्तूभूते चोपाधी प्रवर्त्तमानः शब्दः उपाधिमन्तमशे. षोपाध्युपकारकं निश्चित्यावशेषोपाधीनां निश्चयात प.1 यतां शब्दान्तराणामापादयेदित्यादयो दोषा वास्तवे शब्दार्थ ग्रन्थकारैः प्रतिपादितास्तस्मादपेहपक्षो ज्यायानिति । अत्रोच्यते । यथावदुक्तं दृश्यविकल्पयोरेकीकरणमपोहो न तुच्छरूप इति । तदेकोरणं किं तेनैव ज्ञानान्तरेणेति ? । न तावत्तदेव विज्ञानं स्वाकारं दृश्यं च पृथक् प्रतिपाद्यैक्यं प्रतिपद्यते । अप्रतीतेः, क्षणिकत्वाच्च । नापि ज्ञानान्तरम् । तद्विभिन्न स्यात्, एकं वा भवेदिति । मिन्नं कथमेकं प्रत्येति । स्वसंवेदनं हि ज्ञान न विषयंदर्शनं तु दृश्यविषयमिति । एकं तु यदि द्वयं न प्रत्येति कथमैक्यम् । अथैक्य प्रत्येति कथं द्वयोरै क्षमिति। अथ वासनाप्रबोधादिकल्पविज्ञानं सकल जातीयसाधारणमुत्पद्यतेहत्येक Page #136 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ । १३१ त्वग्रहणमुच्यते । म वस्तुभूतसमाम परिया। मंत्रन्तरेण । सजातीयाविभागानुपपत्तेरिति । एकार्थक्रियाकारित्वात्मजासी यत्वमिति चेत् । क्रियायाः किमन्य क्रियैक्यादैक्यं किं वा स्वरूपेणेति । प्रथमपक्षे न स्यात् । द्वितीये तएवार्थक्रियाकारणाः किं नैकीभवन्ति अभ्युपेतानिश्चेति । तदेवमत्र बहु वक्तव्यं तच्च नोच्यते विस्तरभयादिति । तन्नापेोहेोऽपि परोक्षस्य विषय इति । एवं विषयविप्रतिपत्तिं निराकृत्येदानीं फलविप्रतिपत्तिं निराकर्तुमाह । प्रमाणफल सद्भावइति । यथैव हि प्रत्यक्षस्य प्रमाणमेव फलमर्थाधिगतिरूपं तदेव च प्रमाणपरिछेदकत्वात् । तथा परोक्षस्यापि विज्ञेयमिति । संख्याविप्रतिपत्ति निराकुर्वन्नाह । परोक्ष द्विविधमिति । परोक्षं द्विविधं प्राहुर्लिङ्गशब्दसमुद्भवम् । लैङ्गिकप्रत्यभिज्ञादि भिन्नमन्ये प्रचक्षते ॥ अक्षाणां परं परोक्षम् । पारस्करादित्वात्सुडागमः । द्वौ विधौ प्रकारावस्येति द्विविधम् ' द्वैविध्यमेवाह-लिङ्गशब्दसमुद्भवमिति । लिङ्गजनितं शब्दजनितमेव परोक्षार्थनिश्चायक नान्यदिति । मन्वन्यदपि प्रत्यभिज्ञादिकं परोक्ष मन्यन्ते । तदेव लैङ्गिकप्रत्यभिज्ञादिभिन्नमन्ये चक्षते समानतन्त्राः । परेलिं प्रत्यभिज्ञादि विधाश्रुतमविप्लवमिति वचनादिति । तदयुक्तम् । यतः श्रौतं त्रिविधं भवति न त्वविप्लवमिति । तथाहि- - प्रत्यक्ष ेण परोपदेशसहायेन यज्जन्यते ज्ञानं तच्छ्रतं प्रत्यक्षपूर्वकम् । तथा लिङ्गेन परोपदेशरहितेन जनितं श्रीतं लिङ्गपूर्वकम् । पेरेrपदेशेन तु केवलेन जनितं शब्दपूर्वकमिति । एवं त्रिविध भवति श्रौतं न त्वविष्टम् । प्रमाणमित्यर्थः । प्रत्यक्षे हि परोपदेशस्यानर्थकत्वात् । अथ तत्रापि किञ्चित्परेश तर्हि तत्रानु Page #137 -------------------------------------------------------------------------- ________________ ९३२ अनुमान परिच्छेदः । मानमेव स्यात् । तथाहि परोक्ष हि वस्तुनः साक्षात्प्रतीयते किंतु अन्यदर्शनादन्यस्माच्च यद्यन्नियतात्प्रतीयेत तदा यत कुतश्चित्सर्वं प्रतीयेत । नियता च प्रतीतिलौकिकमेव तत्र यदाक्षानुमारि प्रत्यभिज्ञाज्ञानं तत्प्रत्यक्षमेव न श्रौतम् । यत्तु प्रत्यक्षानिश्चितं दृष्टसाधर्म्यादर्थक्रियाकारित्वं निश्चीयते तलैङ्गिकमेवेति कुतस्त्रिविधं पराक्षमिति । अथायमपि वह्निादिनम र्थइति सामर्थ्यविषयं प्रत्यभिज्ञानं न प्रत्यक्षम् | सामर्थ्यस्य परोक्षत्वात् । नाप्यनुमानम् । व्याप्तिस्मरणाद्यननुभवात् । तस्मात्प्रभाणान्तरमिति । तदयुक्तम् । यस्मात्सामर्थ्यं वहेरन्यत्ततः प्रत्यक्षेण तत्स्वरूप निश्चयादेव सामर्थ्यस्य निश्चयाद्यो दाहिका शक्ति न जानाति स वह्निमपि । तत्स्वरूपापहारे भिन्नसामर्थ्यनिति चेत् । न, मन्त्रादेः तथाभूतस्यैव वह्निस्वरूपस्य पर्यायस्योत्पत्तिरिति । भवतु सामर्थ्यं न निश्चयः मूढस्य दृष्टसाधर्मादनुमानमेवेस्युक्तम् । व्याप्तिस्मरणं तु कचिदकस्माद्धूमदर्शनाद्विमतिपत्तावपि दृष्टम् । अथार्थित्वात् पूर्वमेव सर्वस्य कृतत्वात्तथा प्रतिपत्तिरत्रापि समानम् । किंच किं तत्प्रमाणान्तरम् ? । श्रौतमिति चेत् । किमिदं श्रौतम् ? । किं शब्दविषयं किंवा शब्देोल्लेखीति? | प्रथमपक्षे श्रोत्रेन्द्रियज्ञानं सकलमेव श्रोतं स्यात् तच्चा गमविरोधीति । तथाहि अष्टाविंशतिभेदमिति ज्ञानाभिधायी जैनागमः । स चैवं त्यक्तः स्यात्। अथ शब्देाल्ले खि । एवमपि मतिज्ञानं श्रौतं स्यात् । सविकल्पकं च सकलं प्रमाणं प्रसज्येत । तत्रेषु श्रौतस्य लक्षणं किं तत्याह-1 परे|पदेशज श्रीतमिति । परोपदेशजं श्रीतमनिशेषं जगुर्जिनाः । परोक्षं प्रत्यभिज्ञादि त्रिधा श्रौतं न यक्तिमत् ॥ परस्मै परस्मादुपदेशस्तस्माज्जातं यज्ज्ञानं तद्रौत अगुर्जिना: । तथा वागमः । Page #138 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्ती । 1 सुयकारणं अनुसेासुयं च तक्कारणं नु तमि 1 जिरहस्यनुष्यारो सुपञ्च परमच्छनुजीवे ॥ ॥ अस्यायमर्थः । श्रौतस्य ज्ञानस्य कारणं यतः स इति शब्दः श्रीतं वा तत्कारणं तस्य शब्दस्य हेतुः । ततस्तस्मिन् शब्दे क्रियते श्रुतेोपचारः । कारणे कार्योपचारा स्कार्ये वा कारणोपचरादिति । परमार्थतः जीवः श्रोतमिति । ज्ञानस्य जीवात् कथंचिदभिन्नत्वादिति । नन्धनेम शब्दस्य जनकत्वं जन्यं वा ज्ञानं श्रुतमभिहितं तत्तु सकलमेव परेrपदेशजं शरीरवेष्टीत् लक्षणेनेापदेशेन जनितस्यासंग्रहात् । न शब्दस्योपलक्षणत्वात् । यद्वा सापि शब्द एवेत्याह । साच शब्दच्छ्रोत्रियजन्तमिकयं मिपठानुहे ।इकत्वाबिहुतदभावे तदभिध्यानुक्रूण इचेद्वा । श्रयमर्थः- सा च हस्तादिसंज्ञापरबन्धनाय क्रियामाणशब्दने प्रयुक्तत्वात् शब्दार्थ।। शब्दस्यार्थे यस्या सा शब्दार्थी शब्द एवेत्यर्थः । कुत एतदित्याह । यत्तस्यांक्रितायां प्रत्ययो भवति । प्रतिपाद्यस्य चेष्ठायां स्त्रीलिङ्गत्वेऽपि प्राकृतत्वाल्लिङ्गव्यत्ययः । एतदेव समर्थयति । कर्त्तापि चेष्टावाहुतिरियस्मादर्थे यस्मात्कर्त्तापि तदभावे मूकत्वात् । यदभिप्रायः । शब्दार्थप्रतिपादनाभिप्रायः । करोति चेष्टा । हस्तादित्यर्थः । तस्मात्परोपदेशजं श्रतमिति । तेन शब्दाभावेऽपि श्रोतं सत्यपिच शब्दा शब्दाख्यपि कचिन श्रीतमिति । अत एवाह । मतिशेषमिति । अपरे पदेशशब्दअनिताजनितमतिं प्रतिपादयन्ति स्म श्रुतनिसृता चेति वचनात् । तस्माद्यदि प्रत्यभिज्ञा आप्तोपदेशजनिता तदा प्रत्यक्षार्थवि - वयत्वान्न प्रमाणान्तरम् । अथानातजनिता तदात्र विकल्पवन प्रमाणामिति निगमयन्नाह । परोक्षं प्रत्यभिज्ञादीति । 1 १३३ Page #139 -------------------------------------------------------------------------- ________________ १३४ अनुमानपरिच्छेदः । प्रमाणभूतं विधेति । न युक्तियुक्तमिति । श्रागमबाधान्नाह । अन्यथेादिकमिति : अन्यथेहादिकं सर्व श्रौतमेव प्रसज्यते । यच्चोक्तं नागर्मातृपक्ष मानं जाऽयजभितम् ॥ ___या मविकल्पकं सकलमेव श्रोतं तदा इहादिग्रहणादयाहादिपरिग्रह इति सकलमेव शब्दोल्लिखित्वात् अातं स्यादिति । अथ क्वचिदागमत्यागोपि । यथैन्द्रियजं ज्ञानं परोक्षमति प्रत्यक्ष प्रत्यपादीति । तदयुक्तमित्यह। यथेत्यादि। तद्दिगम्बरोणां चान्य विलसितम् । तथाहि -मकलवस्तु ज्ञानापेक्षयापरोक्षमिन्द्रियज्ञानमुक्तं न त्वेकस्मिन्त्रंशेन इति । तस्थितं द्विधा श्रौतमिति । एवं द्वैविध्यं व्यवस्थाप्येदानी लैङ्गिक परोक्षव्याख्यानुमहालिङ्गालिङ्गिनीत्यादि। लिङ्गाल्लिङ्गिनि यज्ज्ञानंमनुमानन्तदेकधा । प्रत्येति हि यथा वादी प्रतिवाद्यपि तत्तथा ॥ लिङ्गाल्लिङ्गविषयमपि ज्ञान लिङ्गग्रहण लिङ्गिन्यपि तदस्थितस्य प्रत्यक्ष भवति लिङ्गग्रहणम् । ननु तस्य तल्लिगमेव न भवति यस्य तु लिङ्गितस्य न लिङ्गमन्तरेण तत्र ज्ञानमिति किं लिङ्गग्रहणेन । ये लिङ्गमेवानुमानं मन्यन्ते तन्निरासार्थ लिङ्गग्रहणमिति । लिङ्गाद्यलिङ्गिनि ज्ञान तदनुमानं न लिङ्ग मेवेत्यर्थः । यद्येवं तदा लिङ्गिनि ज्ञानमित्यवस्तु । अनेन हि तत्सुनिरस्तं भवति । नैव हि प्रतिपत्तिगौरवं स्यादिति । लिङ्गग्रहणमिति । स्वार्थपरार्थभेदेन द्वैविध्यं प्रतिपन्नास्तन्निरासार्थमाह । तदेकधेति । एकप्रकारैव परीक्षार्थस्य प्रतिपत्तिरिति। तदेवाह । प्रत्येति हि यथावादी प्रतिवाद्यपि तत्तथेति । हि यस्मादर्थे यस्मादन्यथानु" पन्नाल्लिङ्गाद्यथा स्वयं वादी परोक्षं वस्तु प्रत्येति । प्रतिवाद्यपि तथैव तत्स्वयं Page #140 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्ती। १३५ निश्चितालिङ्गात्प्रत्येति न परवचनादिति । तथाहि- परव. चनं यदि प्रमाणं तदा किं त्रिरूपवचनेन । प्रतिज्ञामात्रेणैवार्य सिद्धिः । अथाप्रमाणं तदा कथं ततो लिङ्गप्रतिपत्तिरति । अथ प्रत्यक्षमेव तत्र प्रमाणं पश्य मृगो धावतीति । तत्संमुखीकरणादनुमानत्वं नाक्षिनिकोचादेरपि स्यात् । अथ शब्दस्य सर्वथा. ऽप्रमाणत्वदनुमानोपचरात् प्रामाण्यं नान्यथेति ख्यापनार्थमित्याह । उपचारेण चेत्तत्स्यादिति । उपचारेण चेत्तत् स्यादनवस्था प्रसज्यते । अन्यस्यासाधनादाह लक्षणं न तु साध्ययोः ॥ - यद्यनुमानोपकारमात्रणानुमानत्वं वचनस्य तदा पुरुषादेरपि स्यादित्याह-। अनवस्थेय प्रसज्यते इति । उपचारेण प्रमाण्ये यत्किञ्चिदिति । दधिक्षक्षणादिकमपि अनुमानं स्यादिति । शब्दस्य चाप्तप्रतीतत्वेन प्रा माण्यस्य प्रतिपादयिष्यमाणात्वादिति । तस्मादेक धैवानुमानमिति। इदानीमवयवान्तरनिरासेन यस्यावयवस्य साधनाङ्गत्वं तदाह । अन्यस्य उपनयनिगमनादेर स्याअथार्थित्वात् वास्तवापक्षधर्मद्यतव्यवस्था परार्थानुमाने तथैवास्तु । एवममा. धनाङ्गत्वात्प्रतिज्ञां साधनान्निरात । अत्रोच्यते । तदुरसम् । प्रतिता किं प्रमाण मुताप्रमाणमिति ब्रूमः । ताई किं. तूपन्यासेन प्राप्तत्वासंदेहे तदुपयोगः । तन्निश्चये तु प्रतिज्ञामात्रादेव साध्यसिद्धिः । हेतूपन्यासोऽपि म युक्तः । किं पुनर रूप्यवचन मिति । एतदेव दर्शयितुमाह । अन्यथानुपपन्नस्वमित्यादि। अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ॥ Page #141 -------------------------------------------------------------------------- ________________ अनुमानपरिच्छेदः । एतदुक्तं भवति | आप्तत्वं संदेहे अन्यथानुपपन्ना देव हेतुमात्रात् साध्यमिद्ध ेः किं त्रिरूपवचनेनेति । तथाष्टिउपनयनिगमने तावत्सौगतैरेव निराकृते दृष्टान्ते दृष्टमामर्थ्यस्य हि हेतेाः पुनर्द्धर्मिणि वचनमुपनयं वर्णयन्ति । तच्चायुक्तम् । पक्षधर्मवचनादेव तदर्थस्य गतत्वात् । अथानेनदृष्टसामर्थ्यस्य हेतेाः ख्यापनं क्रियते तदा व्याप्तिवचनादेव सामर्थ्यमिद्धिः | यदि धानेन समर्थहेतुः ख्यापनं क्रियते तर्हि इदमेवास्तु किं हेतुवचनेन । तदेवं उपनयं निरस्यन्ति । निगमनमप्ययुक्तम् । तथाहि गृहीतव्याप्तिकस्य हेतेोद्धुं निययुपसंहारादेव निगमनार्थस्य गतत्वात्किं सेन । तदेवं त्रिरूप एव हेतुरिति । यत्र हेतै'साध्येन विनाऽनुपपन्नत्वं तत्र कि वैरूप्येण । सद्भावे सश्यामस्त्वन्यत्र स्वादैा सत्यपि त्रैरूप्ये अगमकत्वादित्याह । नान्यथेत्यादि । तथाहि । नित्यानित्यात्मकं सर्वं सत्वान्यथानुपपत्तेरित्युक्ते भवत्येव साध्ये प्रतीतिः । अथ स नित्यं सत्वान्यथानुपपत्तेरित्यपि किं भवति । व्याप्तेरग्रहणात्। अत्र व्याप्तर्दृष्टान्ते ग्रहणे सति कथन त्रैरूप्यम् । ननु दृष्टान्ते व्याप्तिग्रहणं यद्यसाकल्येन तदा व्याप्तिग्रहणेऽपि न माध्यधर्मणि हेतेार्गमकत्वं स्यात् | अथ साकल्यं न तदानुमानं गृहीतग्राहित्वादप्रमाणं स्यात् । अथ देशविशेषप्रतीत्यर्थमनुमानम् । तन्न । यत्र साधनं तत्र तत्र साध्यमिति श्राधारान्तरभावेनैव व्याप्तेर्ग्रहणात्कथं न विशेषतीतिः । अथ श्राधार वाम्यस्यैव प्रति नाधारविशेवस्य । किमिदं सामान्यम् । कि विवक्षितसाध्यविशिष्टं किं वाविशिष्टमिति । यदि साध्यविशिष्टं तदा कथं न साध्यप्रतीति: । अथाविशिष्टं तदा न तत्र व्याप्तिरिति । अथ विवशिन्देशमन्तरेणापि व्याप्त र खण्डना तद्विशेषप्रतीतिरनुमाना १३६ Page #142 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ। १३७ | दिति । ननु सविशेषो व्याप्तिग्राहिणा प्रमाणेन प्रतिपन्नः किं वा नेति? । यदि प्रतिपन्नस्तदा किमनुमानेन । अथ गृहीतस्तदान तस्य व्याप्तावन्तर्भाव इति नदेव व्याप्तिग्राहिणा प्रमाणेनान्यथानुपपत्तौ गृहीतायां न किञ्चिनरूप्येण । अथ यदि व्याप्तिग्रा. हिणा प्रमाणेन साकल्येन व्याप्तिग्रहणं तदा किं हेतूपन्यासेन। साध्यस्य सिद्धत्वादिति । असत्यं प्रतिपाद्यायं हि तदुपन्यासः। तथाहि-द्विविधः प्रतिपाद्यो गृहीतव्याप्तिको गृहीतव्याप्तिकश्च । तन्न । भगृहीतव्याप्तिग्राहकप्रमाणापदर्शनमेव नोपपद्यते प्रथमं हेतूपन्यासमन्तरेण । तच्च सपक्षाद्यनपेक्षं प्रवर्त्तमानं त्रैरूप्यं व्यपोहति । गृहीतव्याप्तिकस्य तु हेतूपदर्शनमात्रमेव क्रियते । एतत्रुप्यमुक्तम् । विदुषा वाच्यो हेतुरेव हि केवल इति । तदेवं सति नियमेन किञ्चित्त्रैरूप्येण कार्यकारणभावाद्वा स्वभावाद्वा नियामकादविनामावनियमोग्दर्शनान । न दर्शनादिति चेत् । न, दर्शनादर्शनाभ्यां नियमं मन्यन्ते किं तु तर्कादभ्यूह्यपर. नाम्नः । तथाहि-। प्रमाणातादात्म्यतदुत्पत्ती यों निश्चीयेते तथा नियमापि निश्चीयता किं व्यवधिना । एतदेवाह- का. र्यकारणसदाव इत्यादि । कार्यकारणसद्धावस्तादात्म्यं चेत्प्रतीयते । प्रत्यक्षपूर्वकात्तद्वत् कथं नानुपपत्रता । . ननु तर्कात्कार्यकारणत्वादि परस्य निश्चीयते, किं तु बाधकप्रमाणातत्कथमेतदिति । अत्रेदमुच्यते । किमिदं बाधक प्रमाणम् । किं प्रत्यक्षमुतानुमानमिति । तत्र यद्यनुमानं तदानवस्था । नापि प्रत्यक्षम् । तद्धि नि बिकल्पकत्वात्पुरोव्यवस्थितयोरपि वहिधूमयोः कार्यकारणभावं प्रत्येतुं शक्रोति किमंग पुनः साकल्येनेति । तस्माद्यदि धूमस्यान्य - Page #143 -------------------------------------------------------------------------- ________________ १३८ अनुमानपरिच्छेदः। किमपि कारणं स्यात्तदायमपि धूमो न बहेरुत्पाद्यमान उपलम्येत । ततोभ्यात सकलमेवैतद्रपं सर्वत्र विधरूपमन्तरेण नोपपद्यतइति । तच्च तर्काख्यं प्रमाणं केचित्प्रत्यक्षं मन्यन्ते । अपरेऽनुमानमन्ये प्रमोखान्तरमिति। तदेवमन्यथाज्नुपपन्नत्वमेव निबन्धनं न त्रैरूप्यमिति । अथान्यथानुपपत्तिठर्यतिरेकः स नान्वयमन्तरेण घटते । तथाभूतश्च हेतुः क्वचिद्धमिण्युपसंहर्तव्यः । अन्यथा सर्वत्र प्रतीति जनयेन वा कचिदपीति, तत्कथं न रूप्यमित्येतदाशझ्याह-। व्यतिरेकानुपपत्तिश्चेत्स्यादन्वयनिबन्धना । कथं सत्त्वं विना तेन क्षणिकत्वप्रसाधकम् ॥ व्यतिरेकानुपपत्तिश्चेदित्यादि । नैतदस्ति । न हि सर्वत्रान्वयाविनाभूतो व्यतिरेकः परैरप्यभ्युपगम्यते । तदुक्तम् । यो हि सकलपदार्थव्यापिनी क्षणिकतामिच्छति तं प्रति दृष्टान्तस्यैवाभावादिति । एतदेवाह-कथमित्यादि । इदानी स्वसिद्धान्तमाह-। विनाप्यन्वयमात्मादावित्यादि। विनाप्यन्वयमात्मा दौप्राणादिसाधनं यदा । तदा स्यान्नान्वयापेक्षा हेतोः साध्यस्य साधने॥ नेदं निरात्मकं जीवशरीरम् । अप्राणादिमत्यप्रसङ्गादिलि । अस्मिन् प्रयोगे केवलोऽपि व्यतिरेको गमकत्वे निबन्धनइति वर्णयन्ति। अथात्मानमन्तरेण प्राणादिसत्वस्यानुपपत्तिः कथं मिश्चिता । स्तंभादिषु नैरात्म्यस्याप्राणादिमत्वेन व्याप्तरिति चेत् । ननु स्तंभादिषु नैरात्म्यं कथं निश्चितम्।। न तावत् प्रत्यक्षेण । परोक्षत्वादात्मानः । तदभावद्वा । अनुमानेन पराम्युपगमेन तु तनिश्चये काल्पनिकत्वं - Page #144 -------------------------------------------------------------------------- ________________ जैनधार्तिकवृत्ती। हेताः स्यादिति । अत्रोच्यते । नित्यं सत्वादिप्रसङ्गास प्राणादयोऽहेतवः । हेतुश्चैषां यद्यचेतनस्तदा स्तंभादिष्वपि प्रसज्येरन् । सचेतनापि किं नित्यः, किंवा क्षणिक इति । न तावन्नित्यः । अनच्युतानुत्पन्नस्थिरैकरूपस्य नकदाचित क्रियाविरामः स्यात् । यदा कदाचिन मवेदित्यु. कम् । क्षणिकमपि किं विद्यमानं करोति किंवा विद्यमानम् । प्रथमपक्षे सर्वकार्यक्षणानामेककालताप्रसङ्गः । द्वितीये तु पूर्वमेव कार्यमुत्पाद्य कारणभावविशेषात्ततः । अथ प्राकालमाधित उत्तरक्षणाधित्वं किं न भवति । कोहि पूर्वोतरक्षणयोर्विशेषः। संनिधानस्याविशिष्टत्वात् । अपरस्परकर्तृत्वस्मानभ्यु पगमात् । अथ पूर्वमेव कार्यस्य सद्भावे किं कारणेन । उत्तरमपि कार्यस्य सद्धावे किं कारणेन । तस्मिन् सति उत्तरस्य भावादिति चेत् । पूर्वस्यापि समानम् । अथैवमस्तु तथापि क्षणिकस्य कर्तृत्व सिद्धमिति चेत् । न सिद्धम् । सत्तामात्रेणै कर्तृत्वे सर्वकार्यकर्तृत्वे स्यात् । स्वसंतानमेकं न करोति । नान्यसन्तानमिति चेत् । न, इतरेतराश्रयत्वप्रसङ्गात् । तथाहि-। कार्यत्वादेकसन्तानत्वमेकसन्तानत्वात्तत्त्व मिति । तम क्षणिकस्यापि कर्तृत्वम् । तस्मात्कञ्चिदजहात्पूर्वरूपस्य द्रव्यस्यैवोत्तरात्तरेषु परिणतः कर्तृत्वं नान्यस्येति । तेन सिद्ध न प्रामाणादिरात्मानमन्तरेणापपद्यत इति । वि।। पक्षव्यावृत्तिरेवान्ययमन्तरेणापि गमिकेति । ननु सम्बन्धमन्तरेण कपमन्यथानुपपन्न त्यमित्याशङ्खाह-। सम्बन्धिभ्यामि त्यादि। संबन्धिभ्यां विभिन्नश्चेत्सबन्धः स्यान्नलोष्ठवत्। अनवस्था प्रसज्येत तदन्यपरिकल्पने ॥ Page #145 -------------------------------------------------------------------------- ________________ अनुमानपरिच्छेदः । : तथाहि - संबन्धिभ्यां संबन्धः भिनेो वाऽभिन्नो वा । यद्यभि न्नः । स्तदासम्बन्धो वा स्यात्सम्बन्धी वा । अथ भिन्नस्तदा लेोष्टकल्पो न तयोरसाविति । अथ संबन्धातरेण तयेोरसाविति तस्याप्यभेदपूर्वः प्रसङ्गः, भेदेऽनवस्था स्यादिति । किञ्च संबन्धेन किं सम्बन्धः क्रियते संबद्धयोः, किंवाऽमंबद्धयोः ? | यद्यसंबधयोस्तत्रासाध्यसिद्धयेाः क्रियेत । अथ सम्बन्धयेोस्तदा किं संबंधेन । ततएव संबन्धत्वादिति । तस्मादनुपपत्तिरेव गमकत्वे निबन्धन सम्बन्धातरमिति । तदेवमन्वयं निरस्य पक्षधर्मत्वं निरस्यन्ना- कृत्तिकादयपूरादेरित्यादि । कृत्तिकोदय पूरादेः कलादिपरिकल्पनात् । यदि स्यात् पक्षधर्मत्वं चाक्षुषत्वं नकिंचनौ ॥ कृतिकादयश्च नदीपूरश्च । आदिग्रहणञ्चन्द्रोदयादिः । समुद्रवृद्ध्यनुमाने । तथाहि । कृत्तिकादयाद्रोहिण्युदयानुमाने कालो धर्मोपरिकल्प्यते । उपरिवृष्टानुमानेन दीप्तरादेशविशेइति । कथा समुद्रवृद्वावपि पिपीलिकोत्सरणमत्स्य विकार' दे. वृ॑ष्ट्यनुमानेभूतइति । एवं यदि यत्किञ्चित्कल्पयित्वा पक्षधर्मत्वं व्यवस्थाप्यते तदाध्वनोऽनित्यत्वे माध्ये चाक्षुषत्वं पक्षधर्मः स्या त् । तत्रापि जगता धर्मित्वेन कल्पनादिति । तथाहि । जगदुर्मी अनित्यशब्दवान्न भवतीति साध्यो धर्मश्चाक्षुषघटवत्वादिति । तन्न पक्षधर्मत्वमपि गमकत्वे निबन्धनमिति । विशेषेऽनुगमाभावात्सामान्यसिद्धसाध्यतेति । अनुमानदूषणं परिहर्तुमाह । समानपरिणामस्येत्यादि । १४० समान परिणामस्य द्वयस्य नियमग्रहे । न शक्तिर्न च वैफल्यं साधनस्य प्रसज्यते ॥ Page #146 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ । 1 तुल्यपरिणामयेोर्लिङ्गसाध्ययेाः । नियम ग्रहोऽन्यथानुपपत्रत्वग्रहे सति । नाशक्तिः । श्रननुगमात् । नापि सामान्य मात्र साधनासिद्धसाध्यता देोषः । किंतु विशेषा एवं समानपरिणामिनः साध्यन्त इति । एवं हेतुलक्षणमभिधायेदानीं पक्षलक्षणमाह । इष्टं साधयितुं शक्यमित्यादि । इष्टं साधयितुं शक्यवादिना साध्यमन्यथा । १४१ साध्याभासम साध्यत्वात्साधनागोचरत्वतः ॥ सिद्ध प्रत्यक्षादिबाधितं वादिना साधयितुं न शक्यते तथेष्टमपि साधनविषयीकृतं साध्यं नेोक्तमेव । अन्यथेति । उक्तविपरीतं साध्याभासम् । असत्यत्वादिति । सिद्धश्वासाधयितुमशक्यत्वात् । तथाहि - पूर्वं प्रमाणेन सिद्धमपि साधनमपेक्षते तथा तेनैव सिद्धसाधितस्य किमन्यदपेक्षेत । तथा ततेाप्यन्यदिति न स्यात् साधननिष्ठेति । एवं सिद्धस्य साधयितुमशक्यत्वमिति । बाधितस्य च साधनागे। चरत्वादित्याह । साधना गेाचरत्वतइति । प्रत्यक्षादिबाधितं प्रतिपाद्यमानो न साधनमपेक्षत इति । यद्वा सिद्धबाधितं च साधयितुं न शक्यते । ततो हेतेाः साधनगेोचरचारि न भवतीति । एवं पक्षलक्षणामभिधायेदानीं बाधितेोदाहरणान्याह । यथा सर्वगमित्यादि । यथा सर्वगमध्यक्षं बहिरन्तरनात्मकम् । नित्यमेकान्ततः सत्त्वादुर्मः प्रेत्य दुःखप्रदः ॥ 逼 सर्वगतं सामान्यं प्रत्यक्षं प्रति ज्ञायमानं प्रत्यक्षबाधितम् । एकान्तेन नित्यं शब्दादि प्रतिज्ञायमानंबाधितम् । प्रेत्य परलेोके धर्मः सुखप्रदेो न भवतीति । प्रतिज्ञां कुर्वतः आगमबाघासमानतन्त्रः प्रत्यक्षपूर्वकं श्रीतमभ्युपगतं तदपेक्षये। दाहरणम् । बहिरन्तरनात्मकं सर्वमिति । आत्मा परिणामि द्रव्यं तदभा Page #147 -------------------------------------------------------------------------- ________________ १४२ अनुमान परिच्छेदः । वस्य प्रतिज्ञायमानस्य प्रत्यभिज्ञाप्रत्यक्षेणानुमानेन वाऽन्यथा बाघनाच पृथगुदाहरणं युक्तं स्यादिति । एवं हेतुलक्षणमभिधायेदानों हेत्वाभासोनभिधातुमाह । रूपादिसिद्वितइत्यादि । रूपादिसिद्धितः सिद्धा विरुद्धोऽनुपपत्तिमान् । साध्याभावं विनाहेतुर्व्यभिचारिविपक्षगः ॥ स्वरूपासिद्धिः । अनित्यशब्दश्चाक्षुषत्वात् । सदिम्बसिद्धः वह्निसिद्धावुपादीयमाना धूमरूपतया संदिह्यमाना वादिसंघातः । भागासिद्धौ यथा - सर्वमनित्यम् । प्रयत्नानान्तरीयकत्वात् । वाद्यसिद्धः सांख्यस्य सुखादीनामाचैतन्यं साधयतः । यथा श्रचेतनाः सुखादयः । अनित्यत्वादिति । प्रतिवाद्यसिद्धौ वैशेषिकस्य जैन प्रति द्रव्यादीनां सत्वं साधयतः । यथा सन्ति द्रव्यादीनि सत्ताभिसम्बन्धत्वादिति । श्राश्रयाभिदो यथेश्वरः सर्वज्ञः सर्व । कर्तृत्वादिति । संदिग्धाश्रयः, यथेह निकुञ्ज मयराः। केकायिता दित्यादय: आदिग्रहणेन गृह्यन्ते । विरुद्धमभिधातुमाह । fangerदि । साध्याभावाव्यभिचारी विरुद्धः । यथाअनित्यः शब्दः कृतकत्वादिति । इदानीमनैकान्तिकमाह - | व्यभिचारोति । रसपक्षविपक्षगामी प्रनैकान्तिक इति । अथवा एकान्तवादिनां सर्व एव हेतुस्त्रयों देोषजातां नातिक्रामतीत्याह । असिद्ध: मिसनस्येत्यादि । निद्वसेनस्य सूत्रकर्ता : साकल्येनासिद्धत्वात् सकल एव हेतुरसिद्धइति । तथाहि । सामान्यं वा हेतुः स्याद्विशेषा वा ? | प्रथेोहस्य च पूर्वमेव निरासात् । तत्र सामान्य सकलव्यापि सकलस्वाश्रयव्यापि वा हेतुत्वेनेापादीयमानं प्रत्यक्षसिद्ध वा स्यादनुमानसिद्ध वा भवेत् । न तावत्प्रत्यक्ष सिद्धम् । तद्विक्षानुसारितया प्रवर्तते । अक्षं च विनितदेशानैव सन्निरूप्यते अतस्तदनुसारि ज्ञानं तत्रैव a « - Page #148 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ। ३४३ प्रवर्तितुमुत्सहते न सकलदेशकालव्यापिनि । अथ नियतदेशस्व. रूपाव्यतिरेकात्तनिश्चये तस्यापि निश्चयइति । तनि यतदे. शस्वरूपाठयतिरेके निम्तदेशव स्यान्न व्यापिता। तन्न व्याप्तिसामान्यरूपा हेतुः प्रत्यक्षसिद्धः । अनुमानसिद्धतायामनवस्पां प्रतिपादयति । तदुक्तम् । सामान्य नानुमानेन विना यस्य प्रतीयते । न च लिङ्गविनिर्मुक्तमनुमानं प्रवर्तते ॥ असमान्यस्य लिङ्गत्वं न च केनचिदिव्यते । न चानवगतं लिङ्ग किञ्चिदस्ति प्रकाशकम् ॥ तस्याप्यनुमानेन स्यादन्येन गतिःपुनरनुमानान्तरादेव जाते नैवं कल्प्यते। लिङ्गलिङ्गानुमानानामानन्त्यादेकलिङ्गिनि । गतियुगमहस्रेषु बहुष्वपि न विद्यते । अपि चाशेषव्यन्त्याधेयस्वरूपं । प्रत्यक्षानुमानाभ्यां सामान्यं निश्चयमानं स्वाधारनिश्चयमुत्पादयेत् तनिश्चयो. ऽपि स्वाधारनिश्चयमिति सकलः सकलश प्रसज्येता तन्नेका. न्तसामान्यरूपा हेतुः । साकल्येन सिद्धः । नापि विशेषरूपा। कान्तेन विशेषः परमाणुरूप: स्यात् । तस्य च न प्रत्यक्षानुमानाभ्यां सिद्धिरित्युक्तम् । न चानन्वितस्य हेतुत्वं सिद्धम् । विरुद्वानेकान्तिकावपि साध्यान्यथानुपपन्नत्वेन म सिद्धौ । यदि वाऽसिद्धत्वादेव तो निरस्तौ । तथाहि-पक्षधर्मत्वे सति तौ स्याताम्। तदभावे तावप्यसिदाविति । सकलएवैकान्तवादिना हेतुर्न सिद्ध इति । मम्मवादिनस्तु नयचक्रविधातुर्मते न सकलएवै. कान्तसाधनो हेतुर्विरुदुइति । अनेकान्तात्मकं वस्तु विपर्ययसाधनादिति । अनेकान्तिकासिद्वावपि साध्यनिश्चयविपर्ययसाध Page #149 -------------------------------------------------------------------------- ________________ अनुमानपरिच्छेदः । नाद्विरुद्वाविति । तथाहि - निश्चयेन सहाप्रतिपत्तिसंदेहावपि विरुद्वावेव तदविनाभूतौ वासिद्धानैकान्तिकाविति । सकल एव हेतुर्विरुद्धइति द्वेधासमंतभद्रस्येति । स हि प्रतिबंधविकलानां सर्वेषामेव हेतूनां व्यभिचारित्वं मन्यते । न चैकान्तसामान्ययोविशेषयोर्वा प्रतिबन्धउपपद्यते । तथाहि - सामान्ययेोरेकान्तममित्ययोः परस्परमनुपकार्योपकारभतयेाः कः प्रतिबन्धः । विशेो षयेास्तु नियत देशकालयेाः प्रतिबन्धग्रहेऽपि तत्रैव तयोरर्थः स्यात् । साध्यधर्मिण्य गृहीत प्रतिबन्ध एवान्यो विशेषहतुत्वेनापादोयमानः कथं नानैकान्तिकइति । तस्मात् समानपरिणामस्यैव सामान्यविशेषात्मना हेतोरनेकान्तात्मनि साध्ये गमकत्वं नैकान्तसाधन इति स्थितम् । सर्वज्ञसाधनविधौ परलोक सिद्वावात्मादि यच निरूपद्रव सौख्य हेतुः तत्रोपयुक्तमुभयात्मक वस्तु. निष्ठं व्युत्पादिते विशदमेतदिहानुमानम् । इति श्रीशान्त्याचार्यविरचितायां वार्तिकवृत्तावनुमानपरिछेदः । १४४ एवं प्रत्यक्षानुमाने व्याख्यायेदानों शब्दप्रमाणव्याख्यानमाह । ननु शब्दस्य सङ्केतवृत्तेरवस्तुविषयत्वात् कुतः प्रामाण्यां मिति: । तथा हि-ये यत्राकृतसङ्केताः शब्दास्ते तमर्थं नाभिदधति । यथा - गोशब्दादयोऽश्वादिकम् । प्रकृतसंकेताश्च सर्वएव शब्दा:परमार्थवस्तुनोति व्यपकानुपलब्धिः ॥ श्रशक्यक्रियस्ववै फलाभ्यां न तावदयमसिद्धो हेतुः । तथाहि । समुत्पन्ने वा वस्तुनि सङ्केताः क्रियन्तामनुत्पन्ने वा? । न तावच्चानुत्पन्ने । न ह्यनुत्पन्नं वस्तु शब्दस्यान्यस्य वा विषयतामुपयाति । शब्दो वाऽनुत्पन्नविषये नियोज्यमानो न कल्पितगोचरतामतिक्रमेत् । शशविषाणादिशब्द इव । तन्नानुत्पन्नं सङ्केतभूमिः । उत्पन्नमपि किं गृहीतमगृहीतं वा? । न तावद्गृहितं वस्तु संकेतगोचरीति । प्रसङ्गाद् गृहीतमपि Page #150 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ। क्षणिकत्वेन नष्टत्वास शब्दविषयः । तथाहि-वस्तुनो ग्रहणं, ततो निश्चयस्तदनन्तरं शब्दस्मणं, ततो नियोग इति । एवं त्रिचतुरक्षणेषु सुदूरमुत्सात्वान्त्र शब्दगोचरता। प्रथमत्सबातीयक्षस्य विद्यमानत्वात् कथं न शब्दविषयता तदसत् ।न घगृहीतं,विद्य. मानमापे शब्दविषयतामुपयाति । यथा स्वाधगृहीतं विद्यमानमपि, गोशब्दस्य पूर्वापरकीकरणप्रक्रमेण नियोज्यमानः शब्दः कल्पितविषय एव नियोजितः स्यात् । तत्र वस्तु शब्दनियोगगो चरः । किं च स्तुनि सम्बन्धकरणं प्रत्यक्षेण वा स्यादनुमानेन वा । न तावत् प्रत्यक्षेण। तेन पुरोठयवस्च्छितरूपमात्रस्य प्रकाशनाच्छब्दस्य । न च तयोर्वाच्यवाचकसम्बन्धोपकर्तुं शक्यते। अथेन्द्रियज्ञानासूढ एव रूप्यव्युत्पत्तिभिर्दृश्यते । इदमेतच्छदवाध्यमस्येदमभिधानमिति । असदेतत्। तथाहि अस्येदं वाचकमिति कोऽर्थः । । किं प्रतिपादक,यदि वा कार्य, कारणं,चेति ।। तत्र यदि प्रतिपादकं तत्किमधुनैवाऽथान्यदा? । तत्र यद्यधुना शब्दरूपमर्थस्य प्रतिपादकं विशदेन रूपेणे ति । तदयुक्तम् । अक्षव्यापारेणैव तथानीलादेरधभासमान्न तत्र शब्दव्यापारस्यो. पयोगः । अथान्यदा लोचनपरिस्पन्दाभावेन शब्दार्थानुद्धासयेत्तदापि किं विशदेनाकारण, माकारान्तरेण वा? । यदि विशदेन तदा चक्षुरादीनां वैफल्यमासज्येत । प्रवृतिश्च न स्यात सर्वथा वस्तुनः। प्रतिपनप्रतिपन्नत्वात् । न हि प्रतिपन एवं तावन्मात्रप्रयोजना प्रवृत्तियुक्ता । वृत्तेरविरामप्रसङ्गात् । अथ किंच प्रतिपन्न रूपमस्ति तदर्थं प्रवर्तनम् । ननु यदप्रतिपन्न व्यक्तिरूपं प्रवृत्तिविषयस्तर्हि न शब्दार्थस्तदेव च परमार्थिकम् । ततोऽर्थक्रियादर्शनात्। नान्यत् । तस्यार्थक्रियाविरहात । अथकालान्तरे स्फुटतरेण ता न सोचभाषयेविनस्वसावाकारस्तदा सम्बन्धव्युत्पतिकाले १९ . Page #151 -------------------------------------------------------------------------- ________________ शाब्दपरिच्छेदः। कालान्तरेवानेन्द्रियगोचरस्तत्कथं तत्र शब्दा: प्रवर्तमाना नयनादिगोचरेऽथै वृत्ता भवन्ति । नापि शब्दानां कारणाम् । स्वहेतोरेव तेषामुत्पत्तेः । नाप्यर्थकार्यम् । विद्यकानेऽप्यर्थे दर्शनप्रतिपादनाभिप्रायविवक्षादिभिर्व्यवधानात् । तन्नाक्षतः सम्बन्धवेदम् । नाप्यनुमानतः । तदभावे तदनघतारात्। अथार्थापत्त्वा संवेदनम्। तथाहि-। व्यवहारकाले शब्दार्टी प्रत्यक्षः प्रतिभावतः। श्रोतुश्च शब्दार्थप्रतिपत्ति चेष्टया प्रतिपद्यते । व्यवहारिणस्तदन्यथानुः पपत्या तयोः सम्बन्धं विदन्ति । तदप्यसत् । मिट्यत्येवं काल्प. निकः सम्बन्धो न वास्तवः । तथाहि-श्रोतुः प्रतिपत्तिः सङ्केतानुसारिणी दृश्यते । कलिमार्यादादिशब्देभ्यो द्रविडार्ययोर्षि परी. तप्रतिपत्तिदर्शनात् । तन्न वस्तुशक्यसंकेतक्रियम् । सङ्कतव्यवहारकला व्यापिनि वस्तुनि निष्फलः स्वसङ्केतः। तथाहि-कथं नामा स्माच्छद्वादमुमर्थ प्रतिपद्यन्ताम् । व्यवहाकाले प्रतिपत्तारइति ससंकेतं कुर्वते, प्रेक्षाकारिणः स चान्यत्वेन संभावयन्ति । अथ कालान्तरस्थायिनो नित्यस्य तत्रापि विशेषस्य सामान्यस्य धा प्राकृते वयवसंयोगलक्षायाः अद्भावात कथं न सकेतकरणसाफल्यम् । तदसत् । नित्यस्य क्रमयोगपद्यायोगेनार्थक्रियाविरहितोऽसा. स्यात् । यदि च वस्तुनि शब्दवृत्तिः स्यात्तदा न कश्चिद्दरिद्रः स्यात् । शब्दस्यैव सर्वार्थप्रतिपादकत्वात् । जातेरभिधानान्नै धमिति चेत् । जातेरभावात् । प्रथावभासमानापि कथं नास्ती. ति चेत् । न, जातिभासमावा। तथाहि-। दर्शने परिस्फुटत. याउसाधारणमेव रूपं चकास्ति न साधारणम् । अथ साधारणमपि रूपमनुभयते गौौरिति । तदसत् । शाबलेयः दिरू. पविवेकनाप्रतिभासनान्नत् । न, शाबलेयादिरूपमिव साधारणम् प्रतिव्यक्तिभिन्न रूपोपलम्भात् । नापि कल्पनाज्ञाने कल्पनापि Page #152 -------------------------------------------------------------------------- ________________ १४७ जैनवार्तिकवृत्ती। पुरः परिस्फुटमुद्भासमानध्यक्तिस्वरूपं व्यवसन्ती हृदियाप्ति जल्पाकारं प्रतीयते न त तिरिक्तो वर्णाक्षराद्याकारशून्यः प्रतिभासा लक्ष्यते । वर्णादिस्वरूपरहितं च जातरूपमुपगम्यते । सन्न कल्पनावसैयापि सा । यच्च नक्वचिद्विज्ञाने भाति । तदसत । शशविषाणमिव । भवतु वा जातिः शब्दार्थस्तथापि न शब्दात्प्रवृत्तिः स्यात्। ज्ञानमात्रलक्षणत्वाज्जात्यर्थक्रियायाः। तस्यास्तु तदैव निष्यनत्वात् । अथ जाता व्यक्तिलक्ष्यते तेन लक्षितलक्षणावृत्तिः । दसक्रकवत् प्रतीतेरभावात्पूर्व जातिः पश्चाद्व्यक्तिरिति । किञ्च यदि नाम शब्दाजातिराभाति व्यक्त किमायातम् येन तां लक्षति । सम्बन्धत्वाच्चेत् । संबन्धस्तयोः किं तदेव प्रतीयते, पाहोस्वित् । पूर्वम् । १ न तावत्तदा । व्यक्तरे. नधिगते अधिगमे वा किं लक्षितलक्षणया । सैव शब्दार्थ: स्यात् । सत्तदनधिनम् । गमेनतद्गतसंबन्धानधिगतिर्न तदा तत्प्रतीतिः। नापि पूर्वम् । यदि नामैकदा कार्यकारणभूतयोः ताभ्यां तथा माव्यमिति कोऽयं नियमः ? । अथ जातेरिदमेव सहभावस्तथापि सर्वदारूपं यदुत विशेषनिष्ठता । ननु सर्वदा सर्वजातिव्यक्तिनिष्ठेतिकिमध्यक्षेणाधिगम्यतेऽनुमानेन वा ? । न तावत्प्रत्यक्षेण । सर्वव्यक्तीनां युगपदप्रतिमासमानात् । नेकदा तनिष्ठता तेन गृह्यते क्रमेणापि व्यक्तिप्रतीतौ निरवधिर्य क्ति. परम्पराया सकलायाः परिछेत्तु मशक्यत्वादिति न तनिष्ठा. ताग्रहः । नाप्यनुमानेन । तत्पूर्वकत्वेन तस्या तदभावेऽप्रवृत्तेः । ताजात्या व्यक्त्युपलक्षणम्। किंच जातेरपि शब्देन प्रतिपादनं न सम्भवति । तत्र सङ्केतासम्भवात् । तथाहि प्रतिपन्नायां तस्यां सङ्केतस्तत्प्रतिपत्तिश्च न प्रत्यक्षानुमानाम्यामित्युक्तम् । शदै Page #153 -------------------------------------------------------------------------- ________________ १४८ शब्दपरिच्छेदः । कप्रमाणधिऽतमेवानवस्थेतरेतराश्रयत्वं वा स्यादिति । किंत्र शब्दवाच्यं यद्यक्षणिकं तदा व्यवहारकालमाविक्रमवद्विज्ञान नोत्पद्यते । नाकमात्क्रमिणो भावः । न च स्वविषय ज्ञानोत्पादनादन्यद्वाच्वैत्वम् तन्न शब्दान् विज्ञानमवस्तुविषयत्वात्प्रमाणमित्याशङ्काड-। तापछेदेकषैः शुद्धमिति । तापच्छेदकषैः शुद्धं वचनं वागमं विदुः । तापो ह्याप्तप्रमणीतत्वमाप्तारागादिसंक्षयात् ॥ तापश्च छेदश्च कषश्च तैर्यदचनं शुद्धं तत्प्रमाणमिति । न शब्दस्य बाह्यार्थ विनामावित्वेनार्थप्रतिपादकत्वात्प्रा. माण्यं किं तु पुरुषप्रामाण्यमेव संक्रातं प्रमाणशब्दत्वेनाभिधीयतश्त्यक्तम् । यथाशक्यक्रियात्ववैफल्यादिदूषणममा . क्षणिकपक्षाश्रयगोन । तन्नोभयात्मकवस्तुधादिनां क्षतिमावहति। अस्पष्टविशेषविषयत्वं च परीक्षस्योक्तम । तेन न केवल. प्रामाण्य पक्षावे दोषः संभवी । अथ किमिदमस्पष्टत्वम् ? । किं ग्रहण मुताग्रहणम् । यदि ग्रहणं कथमस्पष्टत्वम् । अथाग्रहणं तदा कथं तत्प्रतीतिरिति । नानिदम् । तत्वप्रतीतेरस्पष्टत्वप्रतिपादनात् । अपि च घट शब्दादुत्पन्न विज्ञानं पट किं न प्रत्येति । यदि निर्विषयं शाब्द विज्ञानम् । अतः सङ्केतषशास्त्वन्तरमपि प्रत्येत्येव । ननु का प्रतीतिः किं ग्रहणमाहोस्विदग्रहणाम् । यदि ग्रहणं तदा कथं निषियम् ? । अथाग्रहणं तदा मद्विषयार्थः । अथ दृश्य विकल्पैकाकरणेन तद्वयवसायः नाग्रहणाव्यवसाययोगात् । प्रत्यक्षस्यापि ग्रहणं न व्यवसायात् । न हि प्रत्यक्षं वस्तु अय:मदंसकन्यायेन गृह्णाति, किंतहि तद्विषयव्यवसाय एव तद्ग्रहः । स च शाब्देऽपि समानः किं तु स्पष्टास्पष्टत्वकृती विशेषइति । नन्वेवं मर्वनिगमानां प्रमाग्यमासद्यत । नैतदस्ति । एवं हि Page #154 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्ती। १४० सर्वप्रत्यक्षणामपि प्रामाण्यं स्यात् । अथ तत्र कारणादिशुद्धिकृतो विशेषोऽत्रापि समान इति दयितुं तावादीन् व्याख्या. तुमाह । तपाहीत्यादि । इह पुरुषप्रमाण्याच्छदप्रामाण्यमुक्तम् । पुरुषस्तु त्रिभिर्गुणैः प्रामाणसवंज्ञत्वेन वीतरागत्वेन प्रमूढ. स्वेन च । तानेव त्रिभिर्विशेषणैर्दर्शयति । नावीतरागाउमाप्तत्वं जहासि । न मूढो पूर्वापराव्याहतं वक्ति । नामर्वज्ञः प्रमाण. पम्वादि रचयति । श्रथ वीनरागस्य वचने किं प्रयोजनमस्ति, किं वा नास्ति ? । यद्यस्ति कथं वीतरागः। अथ नास्ति तदा न प्रेक्षापूर्वकारी । किं चाराधयितुर्यदि फलं ददाति नेतरस्य तदा कथं वीतरागः । अथ न ददाति तदा किं तेनाराधितेनेति । नैतदस्ति । दिनकरदृष्टान्तेन चिन्तामण्यादिदृष्टान्तेन हि शास्त्र. कारैः ममाहितमिति नेह प्रतभ्यते । तदेवं गुणत्रयवैकल्यांना. गामान्तराणां प्रामास्यम् । तपाहि-लोमादिमलाऽधर्मः, स्नानं चाधर्मशोधनमिति पूर्वापरव्याघातः । तथा च गंगाद्वारे कुशावत बैल के नील पर्वते । स्नात्वा कनखले तीर्थे संभवेन पुनर्भवे ॥ इत्यभिधाय पुनरप्युक्तम् । चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुद्धयति । शतशोऽपि हि तद्धीतं सुराभाण्डभिवाशुचि ॥ तथा न हिंस्यात्सर्वभूतानीत्यभिधाय पुनहिंसामिधानात् । तथागमान्तरप्रणेतृणामधीतरागत्वमङ्गनासमालिङ्गनात्सुप्रसिद्धमेव । तथा प्रमाणसंपाद्युत्पादव्ययम्रोव्यात्मकवस्वमभिधानादप्रामाण्य मित्याह मल्लवादी। बिधिनियमभङ्गवत्तिव्यतिरिक्तत्वादनर्थकवचोवत् जैनादन्यच्छाशनमन्तं भवतीति । Page #155 -------------------------------------------------------------------------- ________________ - १५० शब्दपरिच्छेदः। वैधर्ममिति । वैधर्म्यप्रयोगः ॥ तथा[त्पादध्ययनोव्या. भिधायकत्वेन सत्वं व्याप्तं तद्वयोपकाभावाघाप्यामाप्रति पादन वैधयप्रयोगः । विधिश्च नियमश्च भङ्गश्चते तथोक्तास्तेषु वृत्तिस्तदभिधानम् । नयतिरिक्तत्वात्तद्रहितत्वात् । जैनादन्यच्छाशनमिति । शास्यन्ते जीवादयोऽनेनेति शासनमानायः । जिनप्रणीतस्तस्मादन्यद्वेदादि अनृतमसत्यार्थ भवति । अनर्थकवधीवत् । अनर्थकानन्मत्तकास्तद्वचनाभिव। यद्वा अनर्थकं च तद्वचनं च । दशदाहिमादिधावत् ॥ विधिरुत्पादो भङ्गो व्ययो नियमो ध्रौव्यमिति । तदात्मकसकलमेव वस्तु तस्य साकल्ये. नाप्रतिपादनादागमान्तगणां न प्रामाण्यमिति । नैगमसंग्रहव्यवहारजसूत्रशब्दममभिरूद्वैवंभूता हि सप्तन या सूत्रद्रव्यास्तिकपर्यायास्थिको मूलन यो राषास्सद्भेदाः । तदुक्तम् । दठवहिन यपज्जयणानं असेसावियप्यासिं । तत्र कापिलं शुद्धद्रव्यास्तिकम बौद्ध सुद्धपर्यायास्तिकम् । शेषदर्शनानि शुद्धाशुद्धानीति । तत्र सांख्यो ध्रौव्यमेव प्रतिपनवान्न विधिविगमौ । तस्य हि न किञ्चिदुत्पद्यते । नापि विनश्यति । तदुक्तम् । असदकरणादुपादानग्रहणात्सर्वसंभवाभावात् । व्यक्तस्य शक्य करणाकारणभावाच्च सत्कार्यम् ॥ एवं पञ्चभिः हेतुभिः सत्कार्यबादः समर्थितः । तथाहि-पदसत्तन्न केनापि क्रियते। यथा काशकुसुमम् । असच्च परमतेन कारण. कार्यमिति व्यापकविरुद्धोपलब्धिप्रसङ्गः। न चैवं तस्मात् स्यात्सकारणे कार्यमिति । तथोपादानग्रहणादिति । उपादान कारणं तस्य नियतस्यैव ग्रहणम् । अन्यथा सर्वस्यैव विद्यमानत्वाविशेषाद् ग्रहणं स्यात् , नवा कस्यचित् । न चैवमतः सत्कार्यमिति । Page #156 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ। १५१ | तथा सर्वसंभवाभावादिति । सर्वस्मात्सर्व कार्यमुत्पद्येत । पूर्व कारणाश्रयणेन प्रसङ्ग उक्तः । संप्रति तु कार्यमाश्रित्येति विशेषः ।' न च सर्व सर्वतो भवति । तस्मादयं नियमस्तत्रैव। तस्य सद्धावा दिति । तथा शक्तस्य शक्यकरणादिति । यद्यप्यसत्कार्यवादितिनियतमेव कारणं नियतकार्यकरणशक्तिकमुपेयते तथापि शक्यमेव कार्य करोति। यच्चनीरूपं तदनाधेयातिशयतथाभूतं च कथं केन चिच्छक्येत् कर्तुम् । तस्मात्सदैव शक्यते कर्तुनासदिति। तथोक्तन्यायादसत्कार्य न किंचित्कारणं स्यात् ॥ अस्ति च कारणं तदाह-कारणभावाच्च सत्कार्यमिति । तदसत् । एवं हि कार्य. कारणे माताम् । न हि यद्यलोख्यतिरिक्तं तत्तस्य कारणं कार्य वेति व्यपदेष्टुं युक्तम् । कार्यकारणयोभिन्न लक्षणत्वात् । अन्यथा हीदं कार्य कारणमिति व्यवस्था न स्यात् । मभिदिति चेत् । न, अभ्युपगमविरोधात् । तथाहि- मूलप्रकृतिरविकृतिमहदाद्याः प्रकृतिविकतयः सप्त । षोडशकरस्तु विकारो न प्रकृतिः न विकृतिः पुरुषः ॥ इत्यभ्युपगमात् स बाध्येत । सर्वेषां हि कार्यत्वं कारणत्वं वा प्रमज्येत । यद्वा पुरुषवन्न प्रकृतित्वं च सर्वेषां स्यात् । पुरुषस्य वा प्रकृतिविकृतित्वं प्रसद्येत । तदसंबंद्धमिदम् । उक्तंच । यदेव दधि तरिक्षरं यत्क्षिरं तदृधीति च वदता विंध्यवासित्वं ख्यापितं विध्यवासिने ति । हेतुमत्वादिधर्मामङ्गिध्यक्तमव्यक्तमन्यदिति एतदपि बाध्येत । न हि यद्यतोऽव्यतिरिक्तस्त्रमावं तत्ततोऽपि विपरीतमुक्तम् । रुपान्तरलक्षणत्वाद्वैपरीतस्य, सत्वरजस्त्वमसां चैतन्यस्य च भेदेग्न्यनिमित्ताभावात् । ततश्च न भेदः । सर्व विश्वमेकं द्रव्यं स्यात् सहोत्पत्तिप्रभङ्गश्च भवेदिति । अथ नापूर्व. रूपोत्पत्या कार्यकारणत्वमभ्युपगम्यते यतो रूपाभेदे तद्विरुद्ध्येत Page #157 -------------------------------------------------------------------------- ________________ १५२ शब्दपरिच्छेदः । किं तु प्रधानं महदाद्यरूपेण परिणमति । सर्प इव कुंडलादिरूपेणेति । ततः प्रकृते रूपाभेदेऽपि कार्यकारणव्यपदेशो न बिरोधमनुभवतीति । तदसत् । परिणामा सिद्धस्तथा हि-किमसपूर्वपापरित्यागेन वा पूर्वरूपपरित्यागेन ? | प्रथमपक्षेऽवस्थानां साकर्यं स्यात् । ततश्च वृद्धावस्थायामपि बालाद्यवस्थोपलम्येत । द्वितीयपक्षेन परिणामः स्यात् । पूर्वं हि स्वरूपं निरुद्धमपरं चत्पनमिति कस्य परिणामः । अपि च तस्यैवान्यथाभावपरिणामे 1 भवद्भिर्वगर्यते सचैकदेशेन सर्वात्मना वा । न तावद्देकदेशेन । एकस्यैकदेशासंभवात् नापि सर्वोत्मना । पूर्वपदार्थनिरामैन पदार्थान्तरोत्पादप्रसङ्गात् । अतो न तस्यैवान्यथा त्व युक्तम् । तस्य स्वभावान्तरोत्पाद निबन्धनात् । व्यव स्थितस्य धर्मिणो धर्मान्तरनिवृत्तौ धर्मान्तरप्रादुर्भावलक्षणः परिणामोऽभ्युपगम्यते । ननु स्वभावान्यथात्वमिति चेत् । असदेतत् । यतः प्रच्यवमान उत्पाद्यमानश्च धर्मों धर्मिणोऽर्थान्तरभूतोऽभ्युपगन्तव्यः । अन्यथा धर्मिण्यवस्थिते तस्य तिरोभावाविभावानासंभवात् तथाहि । यस्मिन्ननुवर्त्तमाने यो व्यावर्त्तते स ततो भिन्नः । यथा घटेऽनुवर्त्तमाने ततो व्यावर्तमान: पट: व्यावर्तते च धर्मिण्यनुमानेऽति प्राविर्भावतिरोभावासङ्गीय र्मकलाप इति कथमसौ ततेो नाभिन्नइति । धर्मी दतवस्य एवेति कथ परिणतो नाम । यथा नार्थान्तरभृतयोर्घटयोरुत्पादविनाशेऽचलितरूपस्य घटादेः परिणामोभवति । प्रतिप्रसङ्गात् अन्यथ चैतन्यमपि परिणामि स्यात् । तत्संबंधयोर्धर्म योरुत्पादविनाशात् । तस्यासौऽभ्युपगम्यते नाद्यस्येति न । सदसतो संबन्ध्यमावेन तत्सबन्धित्वायोगात् । तथाहि । संबंधो भवन् सतो भवेदसतो वेति । न तावत्सबन्धः समधिगताशेषस्वभावस्यान्यानपे - Page #158 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्तौ । क्षतया क्वचिदपि पारतन्त्र्यासंभवात् । नाध्वसतः । सर्वोपाख्याविरहतया तस्य । क्वचिदप्याश्रि त्वानु उपत्तेः । न हि शशाविषागया। दिः क्वचिदप्याश्रित उपलब्धः । न च व्यतिरिक्तधर्मान्तरोत्पादद्विनाशे सति परिणामेा भवद्भिर्यत्रस्याप्यते किं तर्हि यत्रात्मभूत स्वभानुवृत्तिरवस्थाभेदश्च तत्रैव तद्वयवस्य भेदृश्य । न चात्वन्तभेदे धार्मणामात्मभूतो धर्मो अनुवर्तत इति । तत्र भेदे परिणामः कश्चित् । एकान्तभेदे धर्मा वा स्युर्धर्मी वा ? । न तत्रापि कश्चित्परिणाम इति । ननूक्तं न सलिलात्कल्लोलानां भेो नाप्य हेरुत्फणाद्यवस्था नम् I अथ च भिन्ना इव प्रतीयन्ते तद्वदुर्माणामाविर्भावतिरोभावमात्रं परिकामनापूर्वविधिरिति । अथ कोयनाविर्भावः १ । स्वभाषातिशयोत्पत्तिरुत तद्विषयं विज्ञानमा होस्विदुपलम्भावरण वि. गमइति? । तत्र न लोवदाद्यपक्षः । यतः स्वभावातिशयेा यद्यम - दुत्पद्यते, तदा कथं सत्कार्यवादः । अथ सन् तदा नाविर्भात्रः । अथ तस्याप्यवस्था पूर्वमसती पश्चाद्भवति । ननु साध्यवस्था यदि सती तदा कथं भवति । अथ न सती तदा स कथं नापूर्व विधिरिति । तत्राप्यवस्थान्तराभ्युगमेऽनवस्थानं न स्वभावातिशयेत्पत्तिराविर्भावइति । नापि तद्विषयं विज्ञानम् । नि. त्यत्वाप्रगमात् । तथा हि-भवतां सिद्धान्तः सविदासङ्गप्रिलयादेकै बुद्धिरिति । न च न बुद्धिस्वभावा तद्विषया संवित्तिः किं तु मनः स्वभावेति वक्तव्यम् | बुद्धिरुपलब्धिरध्यवसायो मनः संबित्तिर्ज्ञानामेत्यनर्थान्तरत्वात् । तन्न तद्विषयविज्ञानमप्याविर्भाव: । नाप्युपलम्भावरणविगमलक्षणः । नानाधेयानयने स्वरूपस्य नित्यस्यावरणं किञ्चित् । श्रसद्वा यद्यत् कथं - तस्य विगमः । स्वत एव तस्य विगमरूपत्वात् । विगमरूपस्या ܘܢ १५३ Page #159 -------------------------------------------------------------------------- ________________ १५४ शब्दपरिच्छेदः । वारकत्वेन कदाचिदुरलम्भः स्यात् । अथ सत्तदा कथं तस्य विगमः । न हि भवसंमतेन विनश्यति । तिरोभावे विनाश इति चेत्। कोऽयं निभावः । किं स्वरूपविनाश :, पर्यायविनाशो, वा किं वावरणयोगो, विज्ञानानुत्पादकत्वं, चेति ? । तत्र न तावत्स्वरूपपर्यायविनाशः । अनभ्युपगमात् । नाप्यावरणयोगः । अविचलितरूपस्यावरणयोगात्, अकिंचिकुर्वाणस्यावरणत्वासंभवात् । अन्यथा जगतोऽपि स्यात् । करणे वा नित्यताहाने: विज्ञानानुत्पादकत्वमस्य युक्तम् । येन हि स्वरूपेण ज्ञानमकार्षीत्तस्य विद्यमानत्वात्महकारिणोः प्रमाणसंधादि । तट्वि प्रत्यक्षं वो स्यादनुमानं वा? । न तावत् प्रत्यक्षम् । परोक्षवेना. भ्युपगमात् । यस्याप्यभ्युपगम: सोऽपि न युक्तवादी। यतस्तत्प्रप्रत्येक्षेनेन्द्रिय जन्यमभ्युपगभ्यते किं त्वात्मनः संनिकर्षजम् । नचकूटस्थस्य प्रागिव मनसा संयोगः संभवति। तस्य हि यदसंयुक्तरूपं तत्संयोगकाले किमस्ति, कि वा नास्ति ? । यद्यस्ति तदा न सा संयुज्यते । तथा हि-। यदसंयुक्तरूपं तन्न मनसा संयुज्यते । यथा मुक्तात्मादिअसंयुक्तरूपश्चात्मपूर्वावस्थाया. मिति स्वभावविरुद्धोपलब्धिरिति संयुक्तासंयुक्तस्वरूपयाः परस्परपरिहारेणावस्थानात् । अथैकरूपस्य तस्य रूपदयं तेन नासंयुक्तस्वरूपः । सर्वदैव तद्रूपत्वात् नैतदस्ति । यतो नैकरूपस्य मंसरणं स्यात् । तथाहि-यदि कर्तृस्वरूपस्तदा न भोक्तस्वरूपोऽथ भक्तिस्वरूपस्तदा न कर्तृ स्वरूपो यदि बंधस्वभा. वो न, न मुक्तस्वभावस्तदा न बंधस्तभाव इति किंचिदिगादि भिरपि मगम: संघोगः किं न संभवति । अमात्मरूपत्वादिति चेत् । न, सर्वव्यापित्वे कुट स्य नित्यत्वे जडत्वे च मति कथमयं विभोगोऽयमात्माऽनात्मा चेति । यस्य मनःसंबंधः स आत्मा Page #160 -------------------------------------------------------------------------- ________________ जैनवार्तिकवृत्ती। तदन्योऽनात्मेति चेतानइतरेतराश्रयत्वप्रसङ्गात्। मत्यात्मत्वे मनः मबन्धः, सति मन:सम्बन्धे आत्मस्व मिति । शरीसम्बन्धेनात्मा सदन्योऽनात्मेति ययुच्येत नत्रेदमुच्येत शरिर सम्बन्धोऽप्याका. शादिभिः भिग्नो भवत्ति । अमात्मरूपत्वान्नोत्तरम् । इतराश्रयत्वाभिधानात् तन्नात्मा नः सन्निकर्षोत्पन्न प्रत्यक्षाधिगम्यः । ना. प्यनुमानगम्यः । तदभावे तस्याप्यमाधात । अथ सर्वगतमात्मा । सवंत्रोपलभ्यमानगुणत्वात् । अतः सर्वगतस्यात्मन: सि. द्विः । तथाहि-सुखदुःखसाधनवस्तूत्पादौ देशान्तरे नाहेतुकः । न चादृष्टादन्य सुखादेहेतुः । न चादृष्टस्यानवारकस्य गुणात्वात्तन्नसत्वम् । न चासत्वे कार्य कर्तृत्वमित्यात्मनस्तत्रापि सत्त्वमिति। यतस्तत्रात्मनः सत्त्वे सुखाद्युपलमः किं न भवति ? । कार्थमवासिनो ज्ञानस्याभावादिति चेत् । तदापि तत्र किं न चकास्ति ? । शरीरामाचादिति चेत् । तत्किं शरीरे समवेतं किंवा. त्मनि ? । यदि शरीरे तदा शरीरं भक्ति स्यान्नात्मा। न चैषोऽभ्युपमः परस्य । अथात्मनि तदा सर्वत्रात्मनो विद्यमानत्वात्समा. यस्य च व्यापित्वात् सर्वत्र सुखाद्युपलब्धि: स्यात् । मन शरीरधिशिष्टस्यैवोपलब्धि न्यस्येति चेत् । न, एकत्यहानेःतथाहि-य. स्मिन्विशिष्यमाणे यब विशिष्यते तत्तताभिकम् । यचा नीलत्वेन विशिष्यमाणे घटेविशिष्यमाणो घटः । - विशिष्यते । शरी रात्मनि faशिष्यमाणो देशान्तरस्थ प्रात्मेति । किच शरीरात्मनि स्थित्तमदृष्ट्र देशान्तरस्थसुधादिमाधवस्तू पादशमस्तु किं तत्रादृष्ट परिकल्पनया ?। दूरत्वान्ने ति चेत् । कथं चन्द्रादयो। विज्ञानोत्पादकाः। तस्मानास्ति नियमः। मनिहितेनैव कारणेनकार्यमुत्पादनीयं न दूरस्थेनेति । तत्र सबंबोपलभ्यमानगुणत्वेनात्मनः सर्वमतमित्य कान्तभेदवादिनो मिथ्यावादिनानि । Page #161 -------------------------------------------------------------------------- ________________ शाब्दपरिच्छेदः । ! तथैवादिनाऽपि । अथ विनाशस्याहेतुकत्वादुदयानन्तरं ध्वसात्कुते। द्रव्यस्य सम्भवति । तथाहि । ये यद्भावप्रत्यपेक्षास्ते तद्भाव नियताः । यथाऽन्त्या कारणसामग्री स्वकार्योत्पादने । अनपेक्षश्च विनाशं प्रति भावइति । तथाहि । विनाशहेतुना किं स्वरूपं क्रियते किं वाऽभावः क्रियते ? । न तावत्स्वरूपम् । तस्य हेतेारुत्पन्नत्वात् । किं च तत्स्वरूपं नित्यमथानित्यम् १ । यदि नित्यं तस्याविनाश्यत्वादकिंचित्करो विनाशहेतुः । अथानित्यं तदा तस्य स्वत एव नश्वरत्वात् किं विनाशहेतुना? । अथ कालान्तरस्थायिना विनाशहेतुना विनाशः क्रियते न, कालान्तर स्थायित्वे नित्यतैव स्यात् । येन स्वभावेन भावेन भावः संवत्मरः स्थितः स चेसंवत्सरान्तरमासितव्यं तत्राव्यैवमिति कालान्तरस्थायित्वाऽभ्युपगमे नित्यतैवापनति तन्न पक्षान्तरसम्भवइति तत्राविनाशहेतोर किञ्चित्करत्वमिति । तन्न स्वरूपकरणाद्विनाशहेतुरिति । अथ भावं न करोति तदपि नास्ति । यस्मादभावः किं पर्युदासरूपः, किं वा प्रमज्यरूपः ? । तत्र न तावत्पर्युदामरूपः । तस्यावस्थान्तरलक्षणत्वात् तत्करणे न विनाशस्य किञ्चित्कृतम् । तथाहि - मुद्गराद्यदि कपालानामुत्पाद घटस्य क्रिमायतम् । तच्चांशेन तेषामुत्पादादिति चेत् । तदुत्पादेऽन्यस्य सः किं न भवति ? । तस्यैव निवृत्तिरिति चेत् । न, निवृत्ते वंस्त्वन्तररूपत्वात्तदुत्पादे सर्वस्य स्यात् । न बाधिकास्यचिदभावादिति । अमन्त्रन्धः स्यात् । तथाहि । कपालोत्पत्तौ कपालपत्तिरिति । अपि च ध्वंसेाऽपि किं घटस्वरूपः किं वा अर्थान्तरमिति किं वा तुच्छरूप इति ? तदेवावर्त्तत इत्यनवस्था । तन्नार्थानररूपाभावकरणे भावस्य किञ्चित्स्यत् । किं तु स्वरसन एवं निवर्त्तमान घटक्षणो मु 1 १५६ Page #162 -------------------------------------------------------------------------- ________________ १५७ जैनकार्तिकृत्तौ। द्गरादिमहकारिकारणं प्राप्य कपालानुत्पादयति । तदुत्पत्ती च विजातीयसन्तानोत्पादेनासिता घट इति जनस्यानिधान इति । अथ प्रसज्यरूपमभावं करोति तदपि नास्ति । नीरूपस्य कर्तु मशक्यत्वात्करणे वा भावरू पतष स्यात् । यती भवतीति भावो ऽभिधीयते । नान्यद्धावस्यापि लक्षणम् । अथ आवो भावरूपतया भवति । अभावामावरूपतयेति । विचित्ररूपा हि पदार्था भवन्ति । न हि नलं पीतरूपतया भवति । तदप्यमत। यतः केनचिद्र पेणेोन्मज्न नं हि भवनमभिधीयते सापा. ख्यारहितस्य नोरूपत्वान्न कस्यचिद्र पस्य करण मित्ति कथं तत्र हेतुव्यापारः फलवानिति । तस्मादभावं करोति भावं न करोतीति क्रियाप्रतिषेधमात्रं स्यात् । तस्माद्विनाशस्याहेतुकत्वादुदयानन्तरध्वंसे कुतोऽनुगतस्य रूपस्य सद्भावो येन त्रै रूध्ये वस्तुनः स्यादिति । अपि धैकरूपत्वे वस्तुनः प्रथमे क्षणे यद् तदेव यदि द्वितीयादिष्वपि तदोत्पत्तिरूपत्वात प्रथमक्षणस्येव सर्वेषामुत्पत्तिरूपता स्यादिति । प्रतिक्षणमुत्पादे न कस्य चितिस्थतिरिति । अय प्रथमक्षणे उत्पत्तिद्धितीयादिषु स्थितिरिति सदोत्पत्तिस्थितिमद्भयां न भेद इति तयोरपि भेदइत्यादिना क्षणिकवस्तुनः सिद्ध कुतो द्रव्यस्य संभव इति । अत्र वदन्ति । यद्य हेतुकत्वं नाशस्य तदा नित्यं सत्वमप्तत्त्वं वा स्यात् । तत्र गदि घटाभावस्य सत्त्वं तदा हेतोदेशकालनियमानावाज्ज गति घटस्य नामापि न स्यात । अथासत्त्वं तदा घटस्य नित्यत्वं व्यापित्वं वा प्रसज्येत । अथ न घटस्त दाभावस्याभेदः तर्हि कथं मावस्याहेतुकत्वम् । अन्यथा घटस्थाप्य हेतुकता स्यात् । अथ घट हेतोरन्यो न मुद्गरादिहेतुरित्यहेतुकतोच्यते। यद्येवं प्रथमेऽपि क्षणे न घटस्य सस्वं स्यात् । Page #163 -------------------------------------------------------------------------- ________________ १५८ शब्दपरिच्छेदः। विरोधिमि संनिधानात् । ननूक्त न स्वरूपादन्योऽभाव इति कः केन विरुद्ध्यते । यद्येवं तदा घटस्य नित्यत्वं व्यापित्वं च म्यात् । तथाहि -यस्य यत्र स्वरूपं तस्य तत्र सत्त्वम् । यथा प्रथमे क्षणे घटस्य । अस्ति च पर्वत्र देशकाले घटस्य स्वरूपभूतोऽभाव इति । अथ स्वहेतोरेकक्षणस्थायी घट उत्पद्यते । तेन तदा. त्मक विनाशः कथ्यते । न पुनर्विनाशो नाम कश्चिद्विग्रह वानिति तेन द्वितीये क्षण एव न भवति । न पुनस्तस्य किच्चि द्भवति । अथ द्वितीये क्षणे घटस्य किं सत्त्वं किं वाऽप्तस्वम । यदि सत्त्वं कथक्षणिकत्वम् । अथासत्त्वं तदा तदमत्वं यद्यहे. तकं तदा प्रथमेऽपि क्षणे किं न भवति । अथ तदसत्वं न किंचित् । येन प्रथमेपि क्षणे स्यात् । यदि तन्न किंचित्किं न | घटा भवति। अथ द्वितीयादिक्षणेषु तुच्छरूपोस्याभावो भवति । तेन न मश्वमिनि । प्रथमे क्षणे तुच्छरूपामावात्मस्वमिति ।। ननु तुच्छरुपाभावः किं घटादमिन्नः किं वा भिन्न इति?. यद्यभिन्नस्तदा पूर्वः प्रमङ्गः । प्रथमेऽपि क्षणे सत्त्वं न स्यात सर्वदेशकालेषु वा सत्वं स्यादिति । अथ भिन्नः म किन्नि हैतुकः किं वा हितुमान् इति ? । यद्यहेतुकस्तदा प्रथमेऽपि क्षणे घटस्य सत्त्वं न स्यात् । अथ हेतुकत्वात्तस्य तत्रापि भावात् । आहेतुमास्तदा कथमहेतु कोऽभावइति । अपि च तुच्छरू पाभावो. ह्यतो द्वितीयाक्षिणेषु यदि घटो न भवति । त्रैलोक्यमपि न किन्न भवति तत्सम्यनिधनाभा वस्योत्पतेः स एव न भवति न त्रैलोक्यमिति चेत् । कः सम्बन्धो न भायात्तादात्म्यं तत्र पूर्वमेवोक्त दृषणम् । अथ तदुत्पत्तिस्तदपि नास्ति । यत: किमभावेन घटेो जन्यते किं वा घटेनाभावइति । तत्र यद्यभावेन घटो जन्यते तदा तत्करण वैफल्यं स्यात्सर्वत्र च घट स्य Page #164 -------------------------------------------------------------------------- ________________ HA जैनवार्तिकवृत्त्वौ। सत्त्वं भवेदिति । अथ घटेनामावा जन्यते तदा कथमहेतुकत्वम् । द्वितीयश्च घटक्षणोडावेन व्यवहितात्पत्तिः स्यात् । अथ द्वितीयपटक्षण एवं प्रथमस्याभावो नाद्योऽभाव अन्तराले कश्चिदिति ।। ननु क्षणिकत्वात्तद्विनाशे प्रथमघटक्षणस्योत्पत्तिः स्यात् । एवं कपाल विनाशेऽपि । अपि च यदि वस्त्वं नरमेव तदा यदुक्त पर्युदास एव एको नर्थः स्यात्सोऽपि वा न भवेत् । यदि हि. किश्चित्कुतश्चियावतेत तदातद्वयतिरेके संस्पृश्येत लत्पर्युदासेन । अन्यथा घटोन भवतीत्युक्तः पटो भवतीति पटस्य विधि रेवोक्तः स्यान घटस्य निवृत्तिरिति विधिकोत । तस्मात्सुद्र मपि गत्वा वस्तूभयात्मकमभ्युगन्तव्यम् । स्वरूपेणा सत्यरूपेणासदिति चेत् । तेन भाव वत्तदभावापि हेतुमानिति । अपि चैवमेकातिवादिनी जन्मायहेतुकं स्यात् । तथाहि-कारणेन कार्यस्य किं जन्म भिन्न क्रियते, किंगाभिन्नम् ।। यदि मिनं क्रियते तदा कार्यस्य न किञ्चत्कत स्यात् । तत्सम्बन्धित्वं च सम्बन्धनिरामानिरस्तम् । अथाभितं क्रियते तदा तदेव क्रियते न जन्म । तच्च किं विद्यमानं क्रियते, किं वाविद्यमानं क्रियते । यदि विद्यमानं तदा किं क्रियते । तदा शशविषाणमपि क्रियते । तथा विद्यमानमेव क्रियते । न स्वविद्यमानं क्रियत एवं तेन यस्य कारणमस्ति क्रियते । यस्य नास्ति तन्न क्रियते । नम्वविद्यमानत्वरिशेऽपि मुत्पिण्डो घटस्यैव कारण न शविषाणस्येति कि कृतो नियमः । अथ यस्योत्पत्तिर्दृश्यते तस्य कारण नेतरस्य । नन्द विद्यमानस्वाविशेषेऽप्ये कस्योत्पत्तिर्नान्यस्येति कुतो वस्तुस्व. भावैरुत्तरं वाच्यमिति चेत् । एवं तर्हि हेतुमद्विनाशवाद्यप्ये. तद्वक्तुं शक्नोति । कपालोत्पत्तौ घटस्यैव क्रियते नान्यस्येति । Prem Page #165 -------------------------------------------------------------------------- ________________ १५० शब्दपरिच्छेदः । वस्तुस्वभावैरूतरं वाच्यमिति । तद्युक्तिवादिना पादप्रसारण न कर्तव्य किं तु युक्तिरनुसरणीया-तत्रै कान्तवादे उत्पाद. व्ययौ न युक्तिकाविति । अनेकान्तवाद एव युक्तिमारसह इति । तदेव वस्तु केनचिद्रपेण विनश्यति केनचिदुत्पद्यते । नैकान्तेनामदुत्पद्यते । नाप्येकान्तेन विनश्यतोति युक्तम् । तदेवमुत्पादव्ययध्रौव्ययुक्तवस्त्वनभिधानान्यागमान्तराणि मि थ्यावादीनि तस्मात्सूक्त जैनादन्यच्छाश नमनृतं भवतीनि। ननु भवतु विधिनियमभंगवृत्तिव्यतिरिक्तत्वादन्यच्छाशनमन नमन. वरवपुषां त्यभ्युगमः । कथ तस्य हि विधिनियमभगवृत्त्यध्यति. रिक्तत्वादिति तेऽपि स्त्रीमामोक्षनागमभ्युपेतास्तेन मिथ्या. दृश इति । तदुक्तम् । पयमरकरंवएगंजे नरौ वे इसुत्तणिदिठसेसवितोविहुमिच्छदिठीज शालिव । तथाहि यथा तिर्यनारकामरासंख्यानायुः सामूर्छ जनरे. षु रत्नत्रयस्य निर्वाणहेतोरभावाभिहितार्हता तथा न योषासु तथापि ते तन्तुतदभाव प्रतिपन्ना इति । नापि प्रत्यक्षेण रत्नत्रयस्थामावः । परचेतावृत्तीनां दूरन्वयत्वात् । नाप्यनुमानेना. प्रत्यक्षेएलस्याप्य भावात् । तदेव प्रत्यक्षानुमानागमबाधितं ज्ञानदर्शनचारित्रलत्रण रत्नत्रयमविकलं कारण निर्वाणस्य स्त्रीष्व. स्तीति कथमनिमोक्ष इति प्रयोगः । यदविकलं कारणं तदव. श्यमेव कार्यमुत्पादयति । यथाऽन्त्या बीजादिसामग्री अङ्करादिकम, अविकलं च निश्रेयसकारणं योषित्स्वति । अधस्तादुत्कृष्टगमनवदुरिष्टादप्युत्कृष्टगमनासम्भवस्तासमिति स्त्रीत्वेनैव विरुद्ध रत्नत्रयमभिट्ठी हेतुरिति चेत् । न, प्रतिबन्धाभावात् न हि सप्तमपृथ्वीगमनाभावो मेक्षिाभावेन व्याप्तिविपर्य ये व्याप्तेरसिद्धः। Page #166 -------------------------------------------------------------------------- ________________ जैमवार्तिकवृत्तौ। रणम् । धर्मस्य हि यत्साधनमतोऽन्यदधिकरणमाहार्हन् । अपि च संसारस्य किं कारणं वस्त्रादिः किं वा रागादिरिति । वस्त्रा दिस्तदास्त ईहितानां मोक्षः स्यात् । अथ रागादिस्तदा तद्विपक्षसेवया रागादिक्षयो न वस्त्रादित्यागेन । अथ वखादिधावनादौ हिंसा भवति सा च संसारकारणमिति । तन्नाप्रमत्तस्य हिंसायामपि बंधाभावात् । तदुक्तम् । जिअनुभमरनु अजीयो अजयाचारिस्सनिच्छनुबन्धो। सदयस्त्यनच्छिबन्धो हिंसामित्रोण दोमेण ॥ मुच्चालिश्रमिपाप इरियासमियस्सवच्चमाणस्स । वावज्जिज्ज क्रुलिंगिमरिज्ज तंयोगमासज्ज । न कुतस्सन्निमित्तो कन्धो सुहुमोविदेसिनुसमए । तस्मात्प्रमादादिरेव हिंसा । न वस्त्रादिधर्मो प्रकरणाग्र हणमिति । अबंद्याः स्त्रियस्तेन निर्वान्तीति चेत् । कस्याबद्याः।। किं सर्वस्य किं चैकस्य कस्यचिदिति ? । न तावत् प्रथमः पक्षः। चक्रवादिभिवंद्यत्वात्। द्वितीयपक्षे तु गणधरादीनामप्यनिर्मोक्षत्वप्रसङ्गः । तेऽपि हिनहिता बंद्यन्ते। अथ महत्वेऽपि सत्यवन्द्य. त्वादित्युच्यते । तथाहि-महतीभिदिनदीक्षितोपि बंद्यन्ते । न पुनस्तानेति । नैतदस्ति । महत्वामहत्वव्यवस्थितेरागमनिबन्धनस्वात् , धर्मस्य पुरुषप्रधानत्वात्तेन पुरुषस्य महत्वं न स्त्रीणामित्यागमः । अतिसंश्लिष्टकर्मत्वादिति चेत् । न, कर्मणाध्यवस्य सम्यक्त्वादिप्राप्तौ तुल्यत्वात् मायाप्रधानत्वात्सत्यरहितत्वादिपिन कव्यम् । यतः शीलानुरोधवलगुणरत्नममुद्दलास्वस्थाः। रायमपमा व्य: संजाताः सत्यभामाद्याः । गार्हस्थौपि मुसत्वाः विख्याताः शीलवत्तया जगति सीतादयः । कथं तास्तपसि विसत्वाविश्व अपि च यदि न स्त्रीणां मोक्षोस्ति तदा यमागम: कथम् । - Page #167 -------------------------------------------------------------------------- ________________ १६२ शाब्दपरिच्छेदः । अद्धस्य मेगसमए पुरिमाणं निवुड समरकायाः । श्रीलिंगेण यक्षीसं से सादस गंतुवोधठवः ॥ अपचारिकत्वादस्येति चेत् । पुरुषस्यापि हि स्त्री वेदोदये सति स्त्रीषव्यवहृतिर्यथा लोकेषु पुरुषकार्य करणात्पुरुषोपि स्त्रीति व्यवह्रीयते तदसत् । मुख्ये बाधकाभावात् । अन्यथा सर्वशब्दानां व्यवस्था विलुप्येत किंचाप्ता अव्योपचारिकशब्देयदि वस्तु प्रतिपादयेयुस्तदाप्तता होयेत प्रयोजनं चोपचारस्य न । किंचिदस्ति वेदोदये तत्संभवप्रतिपादनं प्रयोजनमिति चेत् । न, अक्षीण वेदस्यैव निर्वाणप्राप्तेः । न च स्त्रीवेदोदये सति क्षपकश्रेण्यारंभकत्वं येन तथा व्यपदेशः स्यात् । नहि दोषवन्ता गुणश्रेणिमारभन्ते | अथ कदाचित्तस्य स्त्रीवेदादय आसीत्तेन तथा व्यपदेशस्तर्हि क्रोधाद्युदयेोपि कदाचिदासीत्तेन किं न व्यपदिश्यंते क्रोध इयं तसीयंतीति तस्मादौपचारिकत्वमागमस्यप्रतिपाद्यमाने विधिवाक्यस्यैव प्रामाण्यमिष्यते मीमांसकस्या नुहरति अपि च चतुर्दशगुणस्थानानि स्त्रीणामते । कानिनिर्मोक्षत्वे विरुध्यन्ते एवं जिनवर कथितस्त्रोष्यपि मेोक्षं न साधु मन्यन्ते विध्यादिवादिनाऽपि हि तथापि मिथ्यः दृशे - ऽद्बीकानावंसप्रतद्वाह्यागमाये सब स्थित्युत्पादविनाशकः स्यात् । सत्यतायाः क्तियन्यवाद्बोधविवुद्धितीर्थिक मतप्रादुर्भवद्वियमल्लमिवान्यवाद जग्रच्छ्री मल्लवादी विभुः T प्रामाण्य | कंणमबाध्यमनन्यनेयंसूत्रभिदा निगदितं वियदर्थं । मातार्थसाधनदाथी विधौपटीयः । प्रोक्तं प्रमाणमिह शब्दगरीय ॥ १ ॥ सूरिश्चंद्रकु लाम लैक तिलकश्चारित्ररत्नांबुधिः वसादवाति Page #168 -------------------------------------------------------------------------- ________________ . जैनवार्तिकवृत्तौ। चगिरोर्यावर्द्धमानभिधः । तच्छिष्यावयवः ससूरिरभवत् श्रीशां. तिनामाकृता येनेयं विवृत्तिर्विचारकलिलानात्मना ॥ २॥ ., अवज्ञानं होने समधिकगुणे द्वेषमधिकं ॥ समाने सस्पर्धा गुणवति गुणी यत्र कुरुते। - तदस्मिन् संसारे विरलसुनने पास्तव्याप्रतिष्ठा शास्त्रे तदपि च भवेच्छृत्यकरणम् ॥३॥ इति अशांत्याचार्यविरचितायां वार्तिकवृत्तावागमपरिच्छेदः चतुर्थः संपूर्णः ॥ संवत् १९६५ शाके १८३० पौष कृष्ण द्वितीया २ तिथौ सौम्यवासरे समाप्तम् ॥ Page #169 --------------------------------------------------------------------------  Page #170 -------------------------------------------------------------------------- _