________________
-
-
-
-
प्रत्यकपरिच्छेदः। तदान्येनापि जन्येत । अथ शक्तेन तदापि यदि सा श. तिरमिला । तदा पूर्वाऽपि तथैवास्तु किं भेदकल्पनया । अप भिसा तदा तदेव वाच्यं तदेवोत्तरमित्यनवस्या सम्बधान्तरं च निषेत्स्यमानमास्त इत्यास्ताम् । व्यतिरेकाठयतिरेके च प्रामाण्यं स्वतः परतश्च स्थात । उभयनिषेधस्तु वस्तुनो नोपपद्यते इति । महि तदेव तदानीमेव विधीयते निषिध्यते चेति युक्तम् । तन्नोत्पत्ती स्वतः प्रामाण्यम् । स्वका. र्यपरिच्छेदे तु प्रवर्तमानमप्रमाणमपि न किंचित् परमपेक्षत इति स्वत: स्यात् । अस्वसंवेदनवादिनस्तु ज्ञानस्वरूपमपि न स्वतः सिद्धं कुत्त एव तद्गतं प्रमाण्यमिति । यच्चोक्तम्-किं बाध्य किं बाधकं कश्च तदभावइति । तन्नासत्प्रकाशनसामर्थ्य मिथ्यात्वं वाध्यम् । तथाहि-ज्ञानस्य सदर्थप्रकाशनशक्तिरियासदर्थप्रकानशक्तिप्यस्ति । किं नामन्तं सर्वमेव प्रकाशय. तीति चेत् । न, नियतविषया हि भ्रान्त यो भवन्ति । यदपि क्वचित् किंचित् प्रकाशयतीति । तच्च क्वचिद्वाह्यसादृश्याद् भ्रमहेतोः, क्वचिद्विचित्रानुभवाहितवासनाप्रबोधविपर्यासादिति । तथा बाधकमपि समानजातीयं वा समानकालं भिन्न कालं वा एकमन्तामति वा एकविष्यं सन्मन्यन्ते । ननु यदेव बाध्ये विजाने वस्तु प्रतिक्षातं तदेव यद्यततं बाधकेऽपि प्रतिभाति तत्कथं तद्बाधकं संवादकमेव स्यादित्युक्तम् । नाक्षतं प्रतिभाति किंतु यदेव हि मिथ्याजानेनासदाकारारोपेण वस्तु प्रतिपन्न तदेव बाधकेन तदाकारनिरासेनान्यथा प्रतीयत इति । अथैकवस्तु उपयविज्ञानगोचरचारि । अन्यथा प्रतिभासे सति नास्तीत्युच्यते। क्षणिकाद्वा। तत्र यतो विज्ञानप्रतिभासभेदबदभेदप्रतिभासोऽपि आत्मनोस्ति । तथाहि-तदेवेदं वस्तु
-