________________
बार्तिकवृत्ती ।
२५ यथा मात्र त्यासतिदुररासु भ्रमणादिको विषयदोषः, नापि चलनादिरूप आधार दोषः, न तिमिराद्युपलवोऽक्षाणां नापि मनसो मिद्वाद्यपहृतत्वमिति कारणगुण पर्यालोचनादवाधितत्वं निश्चीयते तथा नायं शास्ता रागद्वेषोपहूतो नाप्यज्ञ इति। प्राप्तगुणपर्यालोचनात् । श्रुतज्ञानस्याप्यबाधितत्वं निश्चित्यासंवादेऽपि प्रेक्षावन्तः प्रवर्तन्त इति युक्तम् । कारणगुणगुण निश्वयश्च यश्च क्वचिदबाधितत्वेन । न चेतराश्रयत्वम् । व्यक्तिभेदात् । अनादित्वाच्च संसारस्य । यदप्यभ्यधायि-इन्द्रियाणामतीन्द्रयश्वाद् गुणानां कथं प्रत्यक्षादिना ग्रहणमिति । तदेतद्दोषेष्वचि समानम् । तेऽपि हि न प्रत्यक्षादिना प्रतीयन्ते । श्रथ मिध्यात्वातनिश्चयः । सम्यक्त्वाद् गुणानां किं न भवति । अथ घटस्योदकाहरणलक्षणशक्तिमृत्पिखाच भवति । तच्छुक्तिविकल्पत्वातस्य तथाऽर्थतथात्वप्रकाशनशक्तिः प्रमाण्यरूपा कारेणष्वसती भवन्ती उत्पतौ स्वत इत्युच्यते । किमयथार्थप्रकाशनशक्तिः कारणेष्वस्ति, न वा ? । नेति चेत् । कथमप्रमाण्यं परतः १ । अपि च सा शक्तिः सतो भिन्ना, किं वाऽभिन्ना, अथ भिन्नाभिन्ना, अपोयनिषेधः १ । यद्यभिन्ना, अप्रमाण्यशक्तिरपि शक्तिमत्स्वरू पवन्त्र दोषेभ्यः स्यात् । अथ मिश्रा तर्हि प्रामाण्यजननशतिरपि कारणेभ्यो भिन्ना | म चात्र व्यवस्थितविभाषा । अथ सा नास्ति । करणेष्वशक्तादुत्पद्यमानं प्रमाण्यं सर्वस्मादुत्पद्येत अहेतुं वा स्यात् ततश्च सर्वत्र स्यात् न वा कचिदिति । किंच सा शक्तिमति सम्बद्धा, असम्बद्धा वा ? | यद्यसंबट्ठा न तस्य सा । अथ संबद्धा तदा कार्यकारणभावान परो व्यतिरिकैंस सम्बन्धः । तत्र यदि शक्तिमता शक्तिर्जभ्यते इति पक्षस्तदा किं तेन शक्तेन जन्यते, किं वा शक्तेन ? | यद्यशक्तेन
1