________________
-
-
-
जमघातिभवती। प्रतिपद्यन्त इति किं प्रमाणाभासप्रतिपादनेमे ति । निश्पास्मक्षप्रमाणप्रतिपादनासद्स पस्य फलस्य प्रतीलेः किं तदुपन्यासम । सत्र मनपठाईन प्रमाण सामान्यमुत्तराद्वैग तद्धि शेषोऽभिहित अलि समुदायार्थः । भवयवार्थस्तु सकाल मेध शासमभिधास्यतीति ! तत्र विधिवाक्ये लक्ष्यानुघादेन लक्षणं विधी. यो सदुत्तरकालं तु तत्र तत्र लक्षणानुवादेन लत्पमिति । तत्र प्रमाणमिसि लत्य निर्देशः, शेषं लक्षणमिति । मतदाध्यं तादात्म्याक्षणामिद्वौ लक्ष्यस्याप्यसिद्धिः, सस्मिद्वौ वा तस्यापीति । यस्माद्यदेतस्प्रमाणशब्दघाध्यं वस्तु सर्वेषु प्रसिद्ध सदनुषादेन धिप्रसिप च्यामिहूँ लक्षणं विधीयत इति । तत्र सानं प्रमाणं न संमिकर्षादि, तदाह-संनिर्धादिकमित्यादि। संनिकर्षादिकं नैव प्रमाणं तदसंभवात् । प्रवभासा व्यवसायस्तत्तु ग्रहणमात्रकम् ॥ ३ ॥
तदसंभषादिति । सस्यैव संनिकर्षस्यासंभवाद्, यदि वा सस्य प्रमाणवस्यासंभवात्-तथाहि-न संनिहितवस्तुद्वयव्यतिरिक्तः कश्चिदगडायमानः संयोगः प्रत्यक्षेणोपलभ्यते । तयोरङ्गल्योरयं संयोग पति प्रतीतेः कथं नोपलभ्यत इति चेत तामामालीनामयं मुष्टिरिति किन प्रतीति: । तत्रापि संयोग विशेषो निमित्तमिति चेत् । म, संयोगविशेष इति स्थान मुष्टिरिति । - न हि नीले पीतमिति प्रत्ययो भवति । Rथ सङ्केसवणातथा प्रतीतिस्तहिं पुरुषेच्छानिर्मितसङ्केतवशात्प्रवर्त्तमामा एवं. विधाः शमा विकरूपे न किञ्चिद्वस्तुकृत निमित्तमवलम्बन्त इति। मतदशाद्वस्तुष्यवस्था विदुषामुपपम्नेति । अन्यथेदं नगर
-
-
-