________________
प्रत्यक्षपरिच्छेदः । पाउनुपादेयत्वात सोप्यसि एष । तयोहिताहितयोः प्राप्ति स्थागी यसः प्रमाणनिबन्धमावतस्तस्मकर्षण संख्या लक्षण गोपरफलाषिप्रतिपत्तिनिराकरमारपेण स्वत:परत:मामागयलक्षणेन वा प्रत्यक्षपरोसपेश था यामः । नन्बतीतर्तमानयोरुप्युठক্ষণ এশিয়ালিজিখাক্ষাধিকা: স্থাगोचरत्वालाविनि प्रमाणाभावादिति, तत् कयं हिताहितयोः प्राप्तित्यागौ प्रमाण निबन्धमाविति? । भेष दोषः । अतीतानागलबर्तमामानां कथंचि देकत्वस्य प्रतिपादयिष्यमाणत्वादिति । यदि वा हितो मोक्षः महितः संसारस्तयोः . प्राप्तित्यागी सर्वशनिबन्धी ततस्तमेव भगवन्तं प्रमाणभूतं प्रतिपादयिष्याम शति । तत् किं स्वातंत्र्येण ?, नेत्या-सिद्ध समाभूत्रितमिति । सिद्धसेन एवं जगच्छत्रुमनोमोहसन्तसितामनीतमःसमूहापोहकारित्वादर्क वास्तेन सूप्रितम् - तासूत्राणामलिगम्भीरावाटिकपिलेशतो यथायोधं व्याख्यासामः ॥१॥
सदेवाह प्रमाणमित्यादि। प्रमाणं स्वपराभासि ज्ञानं बाधविवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधैव च विनिश्चितम् ॥२॥ ____ अथेदं सूत्रं किं सकल मेव शाखार्थे प्रतिपादयत्ति किंवैनदेसमिति ? । म सायरसफलम् । मलप्रमाणानामताद्यप्रतिपत्तेः । नाप्येकदेशम् । सकलप्रमाणलक्षणाप्रतिपादनादित्याशझ्याह शास्त्रार्य संग्रह अस्ति।
हपाहि । प्रमाणं सामान्य विशेषरूपतयाऽनेन संगृह्यत अति स एष शास्त्रार्थ इति । संग्रहस्तु बिस्तरविरोधीत्यमषयमाप्रतीतावपि न दोष इति । यजमणं च यद्वस्तु येषां प्रतिपाद्यते तल्लक्षणविकलं तद्वस्तु सदाभासतया ते स्वयमेय