________________
जैनबार्तिकपत्ती। सा च वचनमात्रेणैवासिद्धोद्भाव्यत इति । एतदप्यपरे दूषयन्ति-यतो यथा सिद्धसाधनमादाय वादी प्रत्यवतिष्ठमानो निगृह्यते तथाउसद्दूषणवादी प्रतिवाद्यपीति। भपाने तस्यार्थस्य शास्त्रेण समर्थ नाम दोष इति । यद्येवं तयाँदिवाध्येन शाखार्थः प्रतिज्ञायत इति युक्तम् । .
एतदप्ययुक्तम् । यतः शास्त्रार्थोऽनेन किं प्रमाणभूतेन प्रतिज्ञायते किं वाप्रमाणभूतेनेति ? | तत्र यदि प्रतिजैव प्रमा
भूता माध्यमचे प्रतिपादयति किमङ्ग हेतूपन्यासेन । प्रथामाणभूता तर्हि तदेव दूषणमिति । तस्माद्वचनस्य प्रत्यक्षादिवत् प्रमाणभूतत्वात ततः प्रेजावतां फलार्थिनां युक्ता प्रवत्तिरिति युक्तम् ।
अप कस्यचिद्वाक्यस्य 'मद्यास्तीरे शर्कराशकटं पर्यस्तम्' इत्यादिकस्य मिच्यारूपस्यापलब्धः - प्रेक्षावतां ततः प्रवृत्तिरित्यभिधीयते, तर्हि मरुमरीचिकाजलोमेखिनः जामस्य मिथ्यात्वोपलव्धेः कथं जायतां प्रत्यक्षादपि प्रवत्तिरिति । अथ मिथ्येतरयोः संवादासंबादलक्षणो विशेषोऽस्तीत्युच्यते । अत्रापि माप्तप्रणीतत्वाप्रणीतत्वलक्षणोऽस्तीति वायामः । मच शब्दानां संबन्धवलादर्षप्रतिपादकत्वम्, किंतु विवनावशात् । सा च पुरुषसत्यासत्येन सत्यासत्येतरा भवन्ती शम्दामां सत्यतासत्यत्वं स्यापयतीति पुरुषप्रामाण्यमेव दर्पणसंहां तत्प्रतिविम्वमिव शब्देवभिधीयते इति ।
अपेष्टोयमः दे तामातुं सोऽतियो यदित्यनिधीयते । एतत्पश्चात प्रतिपादयिष्यामः । हितापि कालान्तरण क्षारितादेरिव दणादिकं यद्यप्यहितो ति, तथापीष्टरमाद्वितः । भहितोप्येवम्। उपेक्षणीयोऽपि प्रमाणाविषयत्वाद्यदि