________________
. प्रत्यक्षपरिच्छेदः । मित्यादिष्वपि निमित्तमभिधानीयम् । तत्र न तावमागरम पदम्, गृहरसंयुक्तर्विजातीयेश्च तस्यानारम्भात् । कतिपय गहाणामस्ति संयोग इति चेत् । तत्तु मंयोगेष्वपि संयोगः । यता गृहारयपि द्रव्याणि । विजातीयैः काष्ठेष्टका दिभिस्तदारम्भात ।
सत्ता नगरमिति चेत् । किं नाटष्यां तत्प्रत्यय मुत्पादयति । गृहविशेषितेत्ति घेत । न, कूटस्थ नित्याया विशेषणा. योगात् । अकितिकरस्याविषेणत्वात् । किंचित्करत्वे नित्यताहानेः । एषा नगरीत्यत्र च समूहार्थो वाच्यः सत्ताया एकरूपत्वेन समूहानुपपत्तेः । सत्तां चेनिषेत्स्यामः गृहाणां संयोगरूपाणां संयोगाभावाद् गुणैर्द्रध्यानारम्भाच्चेति म कश्चित्ममूहार्यः । तेनैवंविधाः प्रत्ययाः वस्तु व्यवस्थापयन्तीति, न संयोगः प्रत्यागम्यः ।
भयानुमानात्तत्प्रतीतिः-तथाहि । मितिबीजसजिलादयः सवै विरल देशस्थाः अन्य निमित्तापेक्षाः । सामध्ये सति कार्यानु. त्पादकत्वात् । यद्यत्मामध्ये सति कार्यानुत्पादक तत्तदन्यापे दृष्टम् । यथा त एव बोजादयोऽन्यतरविकला नोत्पादयन्ति च समर्था अपि विरल देशत्याः सर्वे श्रमिति । तस्मादन्य. निमित्तापेताः । यत्तमिमित स संयोग इति । ननु बीजादयो दूरदेशत्या मपि सहकारिणं किं न संयोगमुत्पादम्ति | तस्याभावादिति चेत् । स किं न भवति? । कारणाभावात् । किं तस्य कारणम् । त एव । किं न दूरस्था: ।। संयोगाभावात् । तत्किं सयोगेऽपि संयोगः ? । तत्राप्यपर इत्यनवस्था।
मय योग्यदेशस्याः संयोगमन्तरेणापि संयोगमुत्पादयन्ति । कार्येण किमेषामपरावं यत्तमोत्पादयन्ति । भपि । किमेषां दूरदेशस्थामा कार्यानुत्पादकत्वं संयोगापेक्षया व्याप्त